________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
भाषांतर अध्य०१८ ॥१००५॥
नोरस आहार करतां तेने शरीरमां-कं-चळ, ज्वर, कास-खांसी, श्वास-दम, स्वरभंग-साद बेसी जवो, आंखनुं दुःख, उदर. उत्तराध्य
व्यथा पेटपीडा; आ सात व्याधि भी उत्पन्न थया, तेने तेणे सातसो वर्ष सुधी कंइ पण उपाय न करता सहन कर्या. पन सत्रम्
उग्रतपः कुर्वतस्तस्य आमर्षीषधी १, खलौषधी २, वि डौषधी ३, जल्लौषधी ४, सर्वोषधी ५, प्रभृतयो लब्धयः ॥१००५॥
संपन्नाः. तथाप्यसौ स्वशरीरप्रतीकारं न करोति. पुनः शक्रेणकदैवं स प्रशंसितः, अहो ! पश्यतु देवाः सनत्कुमारस्थ धीरत्वं ! व्याधिकदर्थितोऽप्ययं न स्वयं स्ववपुःप्रतीकारं कारयति. एतदिंद्रवचनमश्रधानौ तावेव देवौ वैद्यरूपेण तस्य मुनेः समीपे समायाती, भणितवंतौ च भगवंस्तव वपुष्यावां प्रतीकारं कुर्वः. सनत्कुमारस्तदानीं तृष्णीक एव स्थितः, पुनस्ताभ्यां भणितं, परं तथैव मुनि मौनभाग्जातः, पुन: पुनस्तथैव तौ भणतः,तदा मुनिना भणितं, भवती किं शरीरम्याधिस्फेटको? किंवा कर्मव्याधिस्फेटको ताभ्यां भणितमावां शरीरव्याधिस्फेटको. तदानीं सनत्कुमारमुनिना स्वमुखधूत्कृतेन धर्षिता स्वांगुली कनकवर्णा दर्शिता.भणितं चाहं स्वयमेव शरीरव्याधि स्फेटयामि,यदि मे सहनशक्तिन स्यात्तदेति. युवा यदि संसारव्याधिस्फेटनसमी तदा तं स्फेटयेथाः? देवी विस्मितमनस्कौ प्रकटितस्वरूपावेवमूचतुः, भगवंस्त्वमेव संसारव्याधिस्फेटनममर्थोऽसि. आवाभ्यां तु शक्रवचनमश्रद्दधानाभ्यामिहागत्य त्वं परीक्षितः, यादृशः शक्रेण वर्णितस्तादृश एव स्वमसीत्युक्त्वा प्रणम्य च ती स्वस्थानं गतो. भगवान् सनत्कुमारस्तु कुमारत्वे पश्चाशदूर्षसहस्राणि, मांडलिकत्वे पंचाशद्वर्षसहस्राणि, चक्रवर्तित्वे वर्षलक्ष, श्रामण्ये च वर्षलक्षमेकं परिपाल्य सम्मेत
शैलशिखरं गतः तत्र शिलातले आलोचनाविधानपूर्व मासिकेन भक्तेन कालं कृत्वा सनत्कुमारकल्पे देवत्वेनोत्पन्नः. EEN
For Private and Personal Use Only