________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सूत्रम् ॥८९४॥
राई मणोरमाई आलोइज्जा निज्झाइजा. ॥ ४ ॥ निग्रंथ, स्त्रीयोनां मनोहर तथा मनोरम इंद्रियोनो आलोकनार-जोनार तथा पाछो निध्याता-मना चिंतन करनारो न होय ते निग्रंथ 'ते केम?' आवी कदाच शिष्य शंका करे एम धारीने आचार्य कहे . लीयोनां मनोहर तथा मनोरम इंद्रियोनु आलोचन करतो तथा निध्यान-चिंतन करतो होय तेबो निग्रंथ ब्रह्मचारी होय तो पण निश्चये तेना ब्रह्मचर्यमा शंका, कांक्षा, वा विचिकित्सा-संशय समुत्पन्न थाय, मेद पामे, उन्मादने प्राप्त थाय, दीर्घकाळना रोग तथा आतंक थाय; अने तेथी केबळि प्रज्ञापित धर्मथी भ्रष्ट थाय,
या
अ लिशापित थाय, तेटला माटे निग्रंथे स्त्रीयोना मनोहर तथा मनोरम इंद्रियो निश्चयें आलोकवा के नियात-चिंतन गोचर करवां नदि. ४
भाषांतर अध्य०१६ ८९४॥
व्या-स निग्रंथो भवति, स इति कः ? यः स्त्रीणां मनोहराणि, मनोहरंति दृष्टमात्राणि चित्तमाक्षिपंतीति मनोहराणि, पुनर्मनोरमाणि मनो रमं यनुचित्यमानान्याह्लादयंतीति मनोरमाणि, ईशानींद्रियाणि नयनवदनजघनवक्षःस्थलनाभिकक्षादीनिप्रत्यालोकयित्वा समंनाद दृष्ट्वा निध्याता, नितरां ध्याना निध्याता, दर्शनादनंतरमतिशयेन र चिंतयिता यो न भवेत् स निग्रंथो भवति. इत्युक्ते शिष्यः पृच्छति तत्कथनिति चेदाचार्य आह-हे शिष्य ! निग्रं
थस्य खलु निश्चयेन स्त्रीणां पूर्वोक्तानींद्रियाण्यासमंताद्विलोकयतः, अथवा ईषदपि लोकयतः पश्यतो नितरां ध्यायमा- | Raनस्यात्यंत चिंतयता, स्त्रीणामिद्रियेषु दृष्टिं लगयित्वा स्थितस्य ब्रह्मचारिणो ब्रह्मचर्ये शंका दयो दोषा उत्पद्यते. तम्मा
स्खलु निश्चयेन निग्रंथः स्त्रीणां मनोहराणि मनोरमागींद्रियाणि नालोकयिता न समंतात् दृष्टा, अथवा नेपदापि दृष्टा, न च तानींद्रियाणि निध्याता नितरां चिंतयिता भवेत्. स्त्रींद्रियाणां रागेण दृष्टा नितरां ध्याता साधुन भवेदित्यर्थः
For Private and Personal Use Only