________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८ ॥१०५४
श्वर नासी गया.' मा सांभळी मदहर बोल्यो के-'अरेरे ! में भुंडु कयु.' आम पश्चात्ताप करता ते फरीने स्त्रीने बोल्यो के-'हवे उत्तराध्य
कोई उपाय थाय के ते बेय पाछा आपणां घरमां आवी बसे? त्यारे ते कुलठाए कधु के-'जो न्यायथी खरी कमाणी करी धन पन सूत्रम् मेळवीने ते धनबडे ए पार्वती परमेश्वरनी पूजा करो तो तेओ पुनः तमारे घेर आवे.' आ सांभळी मदहर देशांतरे कमावा चाल्यो. ॥१०५४॥
दशार्णदेशे ईक्षुवाटककर्मणि लग्नः, दशगद्याणकसुवर्ण लब्धं, तथाप्यल्पमिति कृत्वा स न तुष्टि प्राप. इतPE स्ततो भ्रमन् स एकदाटव्यां प्रविष्टः, पिप्पलतरुमूले विश्राम गृह्णाति. अत्रांतरेऽश्वापहृतो दशार्णभद्रस्तत्रायातः, तं
दृष्ट्वा राज्ञा पृष्टं, कस्त्वं ? किमर्थमत्रायातः ? स उवाच यथास्थितवृत्तांत. राज्ञा चिंतितमसौ स्त्रिग विप्रतारितः परदेशे भ्रमन्नस्ति. ततस्तस्य स्त्रीचरितमुक्त्वा तं च स्वगृहे नीत्वा भोजनादिचिंतनं विहितं. राज्ञा चिंतितमहो असत्यदेवेऽपीश्वरादौ कीदृशी भक्तिर्वर्तते ? मया सत्यदेवेऽपि श्रीमहावीरे विद्यमानेऽपि तादृशं भक्तिप्रपंचनं न विहितमिति राजा यावचिंतयति तावदेकप्रतिहार पुरुषेण गज्ञोऽग्रे एवमुक्तं भगवान् श्रीमहावीरः समायातः. राजा परितुष्टश्चितयति, यदि नामैष मदहरो विशिष्टविवेकरहितोऽपि निजदेवपूजासंपादनार्थमेवं परिक्लिश्यते, ततोऽस्माभिरीशः सारासारविवेचनविचक्षणःसमग्रसामग्या त्रिभुवनचिंतामणिकल्पस्य श्रीमहावीरस्य विशेषेण पूजा कार्येति. ततः कल्येऽहं मर्वया तथा श्रीमहावीरं वंदिष्ये, यथा केनाप्येवं न वंदितः पूर्व. ततो द्वितीयदिवसे कृतप्रभातकृत्यः स्नातविलिप्तालंकृतदेहः स्फार रूपयौवनलावण्यनेपथ्ययुक्तः सर्वांगोपांगालंकृत्या चतुरंगिण्या सेनया सहितो यहुभिर्भत्रिसामंतः श्रेष्टिसार्थवाहैश्च परिवृतः, भंभादिवादित्रश्रेणिवधिरितदिगंतरालो गंधर्वैर्गीयमानगुणो नृत्यंतीभि
For Private and Personal Use Only