________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यन सूत्रम्
भाषांतर अध्य०१८ ॥१.६७॥
मंजुषां दत्तवान् , भणितवांश, देवाधिदेवप्रतिमा चावास्ति. ततस्तां लात्वा सांयात्रिका वीतभयपत्तनं प्राप्ताः, तत्रोउत्तराध्य
दायनराजा तापसभक्तस्तस्य सा मजूषा दत्ता, कथितं च सुरवचनं, मिलितच तत्र ब्राह्मणादिकभूरिलोको भणति
JE/ च गोविंदाय नम इत्युक्ते मञ्जूषा नोद्घटिता. तत्र केचिद्भणत्यत्र देवाधिदेवश्चतुर्मुखो ब्रह्मास्ति. अन्ये केचिद्वदंत्यत्र ॥१०६७॥ चतुर्भुजो विष्णुरेवास्नि, केचिद्भणत्यत्र महेश्वरो देवाधिदेवोऽस्ति, अस्मिन्नवमरे तत्रोदायनराजपट्टराज्ञी चेटकराजपुत्री
idl प्रभावतीनाम्नी श्रमणोपामिका तत्रायाता. तया तस्या मंजूषायाः पूजां कृत्वैवं भणितं-गयरागदोसमोहो । मन्वन्नू
अट्ठपाडिहरसंजुत्तो ॥ देवाहिदेवगुरुओ। अइरा मे दसणं देर ॥१॥ एवमुक्त्वा तया मंजूषायां हस्तेन परशुप्रहारो दत्तः, उद्घटिता सा मंजूषा, तस्यां दृष्टाऽनीवसुंदराऽम्लानपुष्पमालालंकृता श्रीवर्धमानस्वामिप्रतिमा, जाता जिनशासनोन्नतिः, अतीवानंदिता प्रभावत्येवं बभाण-सव्वन्नू सोमदंसण | अपुण्णभव भवियजणमणानंद ।। जय चिंतामणि जगगुरु । जय जय जिण वोर अकलंको ॥१॥ तत्र प्रभावत्यांऽतःपुरमध्ये चैत्यगृहं कारितं, तत्रेयं प्रतिमा स्थापिता. तां च त्रिकालं सा पवित्रा पूजयति. | पछी ते विद्युन्मालीए महोटा हिमालयना शिखर उपरथी गोशीर्ष नामक चंदन जातिनुं वृक्ष कपारी मगाव्युं अने तेनी श्रीव
मानस्वामीनी प्रतिमा बनवावी केटलोक काळ ते प्रतिमानी पूजा करी. आयुःक्षय थतां ते मूर्ति पेटडीमा राखी, तेटलायां छ महीनाथी वायुवडे आम तेम अथडातुं वहाण तेणे दीडं. त्यां जइ तेणे ए वायुने लीधे जे उत्पात (तोफान) यतो हतो तेने उपशांत कर्यो अने वहाणवटीने ए पेटडी आपीने का के-आमां देवाधिदेवनी प्रतिमा छे. ते लइने पेला वहाणवाळा वीतभय पत्तन गया
For Private and Personal Use Only