________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८ ॥९५७॥
उत्तराध्य
व्या-पुन: स्वाचारं वक्ति हे मुने! अहं 'पसिणाणं' इति प्राकृतत्वाद्विभक्तिव्यत्ययः, प्रश्नेभ्यः शुभाशुभसूचयन सूत्रम् 38
कांगुष्टादिपच्छाभ्यः प्रतिक्रमामि पराङ्मुखो भवामि, वाथवा पुनः परमंत्रेभ्यः, प्रतिक्रमामि प्रतिनिवर्ते, परस्य गृहस्थ
स्य मंत्राणि कार्यालोचनानि तेभ्यः परमंत्रेभ्यः, एक सवभ्यः पराङ्मुखो भवामि. अहो इति आश्चर्ये, अहोरात्रमु॥९५७॥
IBE स्थितो धर्मप्रत्युद्यतः कश्रिदेव महात्मैवविधः स्यात् , इति विदन्निति जानस्तपश्चरेः, न तु प्रश्नमंत्रादिके चरेः ॥३१॥ JER फरीने पण पोतानो आचार कहे छे-हे मुने ! हु 'पसिणाण' (अत्रे माकृत होवाथी विभक्ति व्यत्यय-पंचमीना अर्थमां षष्ठी
विभक्ति छे.) प्रश्नोथी, एटले शुभाशुभ सूचक अंगुष्ठादिनी पूछपरछथी प्रतिक्रम्यो छ-अर्थात् पराङ्मुख विनिवृत्त थयोछु तेमज परमंत्र अन्य गृहस्थियोना कार्योना आलोचन करवा तेथी पण हुं पराङ्मुख-विनिवृत्त थयो छु, अहो आश्चर्य पामवा जेवू छे, अहोरात्र-रात्र दहाडो उत्थित-धर्ममा उद्युक्त रहेनारो एवो कोइकज महात्मा होय; एम जाणोने तपः आचरे प्रश्नमंत्रादिक न आचरे ३१
जच में पुच्छसि काले । सम्मं सुण चेयसा ।। ताई पाउकरे बुद्धे । तं नाणं जिणसासणे ॥ ३२ ॥ साक् प्रकारे शुद्ध चित्तथी मने जे काळविषये तमे पूछो छो ते बुद्ध पुरुषोए प्रकट करेल के ते शान जिनशासनमा छे. ३२
ध्या -अथ संयतमुनिना पृष्टं, स्वमायुः कथं जानासि? तदा पुनः क्षत्रियमुनिराह-हे संयत! त्वं मां AE काले इति कालविषयमायुविषयं ज्ञानं पृच्छसि. कीदृशस्त्वं ? सम्यक् शुद्धेन निर्मलेन चित्तेनोपलक्षितः तमिति
सूत्रत्वात्तद् ज्ञानं बुद्धः श्रीमहावीरः, अथवा बुद्धः श्रुतज्ञानवान् प्रादुरकरोत् . पुनस्तञ्च ज्ञानं श्रीजिनशासने जानीहि?
For Private and Personal Use Only