________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्या यन सूत्र
॥९५६।।
हत्या
deare
addles
www.kobatirth.org
સર્યું છે. माणा रुई च छंद च । परिवज्जेज संजए || अणड्डा जे य सव्वहा । इह विजामणुसंचरे ॥ ३० ॥ fift रुइ०] हे संयत ! नाना प्रकारनी रुचि तथा छंद मनःकल्पित अभिप्राय, तेमज जे सर्वथा अनर्थ-प्रयोजन शून्य हॉय की जजो, आवा विद्याने अनुलक्षीने संचरो-संयम मार्गमां बत्तों. ३०
Acharya Shri Kailassagarsuri Gyanmandir
व्या०-हे मुने! संगतसाधो ! नानारुचि क्रियावाद्यादिमतविषयमभिलाषं परिवर्जयेः, च पुन छंदः स्वमनिक'ल्पिताभिप्रायं नानाविधं परिवर्जयेः च पुनर्येऽनथों अनर्थहेतवा ये सर्वार्था अशेषहिंसादयो गम्यत्वात्तान् परिवजेचैरिति संबंधः इत्येवंरूपां विद्यां सम्यग्ज्ञानरूपमनुलक्ष्यीकृत्य से वरे स्वं संयम ध्वनि यायाः, अहमपीति विद्यां ज्ञानं ज्ञात्वांगीकृत्य संयममार्गे यामीति त्वयापि तथैय संचरितव्यमिति हार्द ॥ ३० ॥
हे ! संयत साधो ! नानारुचि = क्रियावादिना मतविषयक अभिलापने परिवर्जजो, वळी छंदः स्वमति कल्पित नानाविध अभिप्रायाने पण वर्जजो, तेमज जे अनर्थ = अनर्थना हेतुभूत हाय तेवा सर्व हिंसा दकने पण वर्जजो. आवा प्रकारनी विद्या= सम्यक्ज्ञान ने अनुलक्षीने संचरज-तमे संयम मार्गमां विचरजां. हु जेम विद्याज्ञानना अंगिकार करी संयममार्गमां वतु हुँ तम तमारे पण संचर, एवं हाई छे. ३०
पक्किमामि परिणाणं । परमंतेहि वा पुणो ॥ अहो डाओ अहोरायं । इइ विज्जा तवं चरे ॥ ३१ ॥ (पढिकमामि०) प्रश्नोथी डुं प्रतिनिवृत्त थाड हुं तेमज पर मंत्र -गृहस्थिओना विचारोथी पण पराङमुख छु अक्षे- आश्चय के के रात्रि दिवस उत्थित उद्यत रही कोकज एम जाणी तप आचरे छे. ३१
For Private and Personal Use Only
भाषांतर
'अध्य०१८
१९५६ ।।