________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उचराध्ययन सूत्रम् ॥९५८॥
नापरस्मिन् कुत्रापि दर्शनेऽस्ति. ततोऽहं तत्र स्थितः, तत्प्रसादाद बुद्धोऽस्मीति भावः ॥ ३२ ___ज्यारे संयत मुनिए पूज्यु के तमे आयुष्य केम जाणी शको छो ? त्यारे क्षत्रिय मुनिए कब के हे संयत मुने ! तगे मने काल भाषांतर विपये एटले आयुः संबन्धी ज्ञान सम्यक् शुद्ध चित्तथी जे पूछोछो तेशान बुद्ध श्रीमहावीरे अथवा कोइ श्रुत ज्ञानवान् महापुरुषे अध्य०१८ प्रकट करेलु छ अने ते ज्ञान जिनशासना के एम जाणजो बीजा कोइ अपर दर्शनां नथी तेथीज हुँतेमां स्थित छु अने HE९५८॥ तेनाज प्रसादथी बुद्धज्ञाततच-छु ३२
किरियं च रोचए धीरो । अकिरियं परिवजए ।। दिछीए दिहीसंपन्न । धम्नं चर सुदुच्चरं ॥ ३३ ॥ [किरियं०] घोर पुरुष क्रियाने पसंद करे छे, अक्रियाने बर्जे डे, दृष्टि-दर्शनवडे करी दृष्टिसंपन्न-सम्यक्वान युक्त थाय छे. तमे पण |BE सुदुश्चर कष्ट सही जे आचरी शकाय तेचा तपने आचरो. ३३
व्या-धीरोऽक्षोभ्यः क्रियां जीवस्य विद्यमानतां जीवसत्तां रोच रति, स्वयं स्वस्मै अभिलषयति, तथा परम्स अप्यभिलषयतीत्यर्थः, अथवा क्रियां सम्यग दृष्टानरूपां प्रतिक्रमणप्रतिलेखनारूपां मोक्षमार्गसाधनभूनां ज्ञानसहितां क्रियां रोचयति. पुनरक्रियां जीवस्य नास्तित्वं जीवे जीवस्याऽविद्यमानतां परिवर्जयेत् . अथवा अक्रियां मिथ्यात्विभिः कल्पितां कष्टक्रियामज्ञानक्रियां परित्यजेत् . पुनधीरः पुमान् दृष्ट्या सम्यग्दर्शनात्मिकया दृष्टिसंपन्नो भवति. दृष्टिः सम्यग्ज्ञानात्मिका बुद्धिस्तया संपन्नः सहितो दृष्टिसंपन्नः, सम्यग्दर्शनेन सम्यग्ज्ञानसहित इत्यर्थः तस्मात्त्वमपि सम्यग्ज्ञानदर्शनसहितः सन् सुश्वरं कर्तुमशक्यं धर्म चारित्रधर्म चरांगीकरु? ॥ ३३ ॥
For Private and Personal Use Only