________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandie
उत्तराध्य-IBE यन सूत्रम्
I
॥१०४१॥
प्रतिपयस्व? विष्णुकुमारोऽहं च प्रव्रज्यां प्रतिपद्यावः. अथ विनीतेन महापदमेन च भणितं, तात ! निजराज्याभिषेक विष्णुकुमारस्यैव कुरु? अहं पुनरेतस्यैवाज्ञाप्रतीच्छ को भविष्यामि. राज्ञा भणितं वत्स! मयोक्तोऽप्ययं राज्यं न प्रतिप
भाषांतर द्यते, अवश्यमयं मया ममं प्रजिष्यति. ततः शोभनदिवसे महापदमस्य कृतो राज्याभिषेकः विष्णुकुमारसहितः JE अध्य०१८ पद्मोत्तरराजा सुव्रतमरिसमीपे प्रवजितः ततो महापद्मो विख्यातशासनश्चक्रवर्ती जातः.स्वमातृभपरमातृकारितो | ॥१०४१॥ द्वावपि रयो तथैव स्तः, महापद्मचक्रिणा तु जननीसत्को जिनरथो नगरीमध्ये भ्रामितः, जिनप्रवचनस्य कृतोन्नतिः. तत्प्रभृति बहुलोको धर्मोद्यममतिर्जिनशासनं प्रतिपन्नः तेन महापद्मचक्रिणा सर्वस्मिन्नपि भरतक्षेत्रे ग्रामाकरनगरोद्यानादिषु कारितानि जिनायतनान्येककोटिलक्षप्रमाणानि. पदमोत्तरमुनिरपि पालिननिष्कलंकश्रामण्यः शुद्धाध्यवमायेन कर्मपालं क्षपयित्वा ममुत्पन्न केवलज्ञान: संप्राप्नः मिद्विमिति. विष्णुकुमार मनेरप्यग्रतपोविहारनिरतस्य वर्धमानज्ञानदर्शनचारित्रपरिणामस्याकाशगमनादिवैक्रियलब्धय उत्पन्नाः. स कदाचिन्मेवढंगदेहो गगने बजनि, कदाचिन्मदनवद्रूपवान् भवति. एवं नानाविधलब्धिपात्रः ग संजातः.
राजाए विष्णुकुमारनो पण दीक्षा लेबानो निश्चय जाणी पहापद्मकुमारने नेडाबीने का के-'हे पुत्र ! आ माम राज्य तमे। स्वीकारो, अने विष्णुकुमार तथा हुं प्रवज्या गृहण करशुंवारे विनयवान् महापने का के–'हे तात ! आपना राज्य उपर विष्णुकुमारनेज अभिषिक्त करो अने हुं तो एनो आज्ञा उठावनार वनीने रहीश, राजा पद्मोत्तर चोल्या के-'हे वत्स! में कई तो पण विष्णुकुमार राज्य लेतो नथी एतो मारी साथेज पव्रज्या ग्रहण करशे.' ते पछी शोभन दिवसे महापाने राज्याभिषेक करी विष्णु
For Private and Personal Use Only