________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| भाषांतर अध्य०१७
॥९२२॥
होय ते पापश्रमण कहेवाय छे. ६ उत्तराध्य
व्या०-यः प्राणान् द्वित्रिचतुरिंद्रियान् संमईमनोऽतिशयेन पीडयन् , च पुन:जानि शालिगोधूमादिसचित्तयन सूत्रम्
| धान्यानि संमईयति, च पुन हरितानि दुर्वादीनि फलपुष्पादीनि संमईयति, पुनर्योऽसंयतः सन्नात्मानं संयतं मन्यमानः, ॥९२२॥ स पापश्रमण उच्यते. ६
जे प्राणोने एटले द्वौद्रिय त्रींद्रिय तथा चतुरिंद्रिय जीवाने संमईमान=अतिशय पीडतो तथा बीन शाळ, घउं, इत्यादि सचित्त धान्यने तेमज लीलां दूर्वा आदिकने तथा पुष्प फळ वगेरेने मर्दन करे छे वळी जे पोते जराय संयत नहीं छतां पोताने संयत माने छे ते पापश्रमण कहेवाय छे. ६
संथारं फलग पीढं । निसज्ज पायकवलं ॥ अप्पमाजियमारुहह । पावममणित्ति वुचइ ॥ ७॥ सिंथारं०] जे संथारो, फलक, पीठ, निषद्या तथा पादकंबल; पने अप्रमाय-खखेर्या विना आरोहे-उपर चडे ते पाप श्रमण कहेवाय ७
व्या-पुनर्यः संस्तारं कंबलादिकं, फलकं पष्टिकादिकं, पीठं सिंहासनादिकं, निषीद्यते उपविश्यते इति निषद्या, DE तां निषिद्यां स्वाध्यायातपनादिक्रियायोग्यां भूमि, पादकंबलं पादपुंछनमित्याधुपकरणमप्रमृज्य रजोहरणादिना प्रमार्जनमकृत्वा जीवयतनामकृत्वारोहते स पापश्रमण उच्यते. ॥ ७ ॥
बळी जे संस्तार-चंबलादिक, फलक-बाटी, पीठ-सिंहासनादिक तथा निपद्यावेसवार्नु स्थान स्वाध्याय आतापना इत्यादि क्रियायोग्य भूमि अने पादकंबळमाद पुंछन; इत्यादिकने अममृज्य एटले रजोहरणादिकवडे मार्जन कर्या विना-झाटक्या वगर,
الان الانانا نازنان
الان اعلانات التلقت تلتقاتلنا
For Private and Personal Use Only