________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य-3 यन सूत्रम् ॥८९७|
भाषांतर अध्य०१६ ॥८९७॥
हगशब्दानुरूपं कृजितशब्दं, पुनः स्त्रीणां रुदितशब्द, भोगसमये प्रेमकलहजनित रोदनशन्दं वा, अथवा पुनर्गीतशब्द वा, पंचमरागादिहुंकाररूपं गीतश वा, अथवा पुनः स्त्रीणां हसितशन्दं कहकहादिकहास्योत्पादिकाहादतनिःकासनोद्भवशब्द, स्तनितशन्दं वा, भोगसमये दूरतरघनगर्जनानुकारिशब्दं वा, कंदितशब्द वा, प्रोषितभर्तृकाणां विरहिणीनां भर्तृवियोगदुःखाज्जातं, वाथवा विलपितशब्दं भर्तृगुणान् स्मारस्मारं प्रलापरूपं शब्दंप्रति यः श्रोता न भवति स निग्रंथो भवति. इति श्रुत्वा शिष्यः पृच्छति. तत्कथं केन कारणेन ? यदेवमुच्यते, इति श्रुत्वा आचार्य आह, हे शिष्य ! खलु निश्चयेन कुड्यांतरादिषु पूर्वोतस्थाने स्थित्वा स्त्रीणां पूर्वोक्तान् कूजितादिशब्दान् शृण्वतो निग्रंथस्य ब्रह्मचारिणोऽपि ब्रह्मचर्य शंका वा कांक्षा वेत्यादयो दोषा उत्पद्यते, तस्मात्कारणार खलु निश्चयेन निग्रंथः कुब्यांतरेषु स्थित्वा वीणां कूजितादिशब्दं नो शृण्वन् विचरेत्. स्त्रीणां हि कामोद्दीपकशब्दश्रोता साधुन भवेदिति भावः. इति पंचमं ब्रह्मचर्यसमाधिस्थानं. एषा पंचमी वाटिका. ॥ ५॥ अथ षष्ठों प्राह
निय तो ते होइ शके के जे कुब्यांतर पाषाण रचित कुड्यथी अंतरित व्यवहित रही (अहीं 'कुधनी ओथमां रही छानामाना' एटलो अध्याहार छे.) अथवा दृष्य-वस्वरचित भीत एटले तंत्रु कनात वगेरेने ओठे उभीने एवा परिच्छद आच्छादनना अंतरमा उभीने तथा भीत-पाकी इंटो तथा चूनावती अथवा माटीथी चणेल भीतने ओठे उभीने स्वीयोना कूजित शब्द-भोग समये भोक्ताना मनने प्रसन्न करवा कोयल वगेरे पक्षिना टहुका जेवो कूजित शब्द तथा स्त्रीयोनो रुदित शब्द-भोग समये प्रेम कलहयी जन्म रुदन शब्द, वळी गीत शब्द-पंचम रागादि हुंकार रुप गीत शब्द, अथवा स्त्रीयोनो इसितशब्द कह कह आदिक
जखमाखाखाकसकसकारासस
For Private and Personal Use Only