________________
Shri Mahavir Jain Aradhana Kendra
www.kababirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तराध्य
| भाषांतर अध्य०१६
यन सूत्रम् ॥९०६॥
॥९०६॥
بقية المنافسا للاحتفالية الحالية التالية
लिंगव्यत्यय दोप नथी.१
मणपहायजणणि । कामरागविवणि ॥ बंभचेररओ भिक्खू । थीकहं तु विवजए ॥२॥ ब्रह्मचर्य पाळतो भिक्षु, मनने आह्वाद उत्पन्न करनारो तथा कामरागने वधारनारी एवी स्त्रीसंबंधी कथाने विशेष वर्जे-छोडीदीये. २
व्या०-अथ द्वितीयं-ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां विवर्जयेत् , स्त्रीणां कथा स्त्रीकथा, तां त्यजेत्. कीदृशी कथा? मनःप्रह्लादजननीमंतःकरणस्य हर्षोत्पादिकां, पुनः कीदृशी ? कामरागविवर्धनी विषयरागस्यातिशयेन वृद्धिकी. ॥२॥
हवे बीजु कहे छे ब्रह्मचर्यमां रत-परायण थयेलो भिक्षु, साधु. स्त्री कथाने व दीये स्त्रीयोनी कथाने त्यजी दीये केवी कथा ? मनः महाद जननी अंतःकरणने हर्ष उत्पन्न करनारी तथा कामराग विवर्द्धिनी, अर्थात् विषयमा प्रीति अतिशय वधनारी.२
समं च संथवं थीहिं । संकहं च अभिक्खणं ॥ बंभचेररओ भिक्खू । निच्चसो परिवजए ॥ ३ ॥ स्त्रीयोनी साथे संस्तव परिचय, तेमज फरी फरीने तेओनी साथे संकथा, ब्रह्मचर्य परायण भिक्षु नित्यशः हमेशां परिवर्जे-त्यजी दीये.
व्या-ब्रह्मचर्यरतो भिक्षुनित्यशो निरंतरं सर्वदा स्त्रीभिः सम संस्तवमर्थादेकासने स्थित्वा परिचयं, च पुनरभीक्ष्णं वारंवारं संकथां स्त्रीजातिभिः सह स्थित्वा बढी वार्ता परिवर्जयेत् , सर्वथा त्यजेत्. ॥ ३॥ ब्रह्मचर्य रत ब्रह्मचर्य पाळवानी प्रीतिवाळो भिक्षु, नित्यशः निरंतर सर्वदा स्त्रीयोनी साथे संस्तव अर्थात् तेओनी जोडे एक आसन उपर बेसीने परिचय तथा अतीक्ष्ण-वारंवार संकथा, स्त्रीजातिनी साथे स्थिति करी घणीक बातो करवानुं परिवर्जे सर्वथा त्यजी दीये.
Donopoया
For Private and Personal Use Only