________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम् ॥९०७॥
भाषांतर JE अध्य०१६
| ॥९०७॥
لالالالالالالالفقطافتالمانی ایتالیا نیاریفانة
अंगपञ्चंगसठाणं । चामल्लवियपेहियं ।। बंभचेररओ थीणं । चक्खुगिझं विवज्जए॥४॥ स्त्रीयोना अंग प्रत्यंग अने संस्थान, तेमज सुदर लपित-भाषण तथा प्रेक्षित आदिक जे कंद चक्षुवडे गृहण कराय ते ब्रह्मचर्य परा- यण साधु विवर्जे-त्यजी दीये.४ ___ व्या०-ब्रह्मचर्यरतो साधुः स्त्रीणामंगप्रत्यंगसंस्थानं चक्षुर्लाह्यं विवर्जयेत्. अंगं मुखं, प्रत्यंगं स्तनजघननाभिकक्षादिकं, संस्थानकं कटीविषये हस्तं दत्वोच॑स्थायित्वं. पुनः स्त्रीणां चारूलपितपेक्षितं चक्षुह्यं विशेषेण वर्जयेत्. चारु भनोहरं यदुल्लपितं मन्मनादिजल्पितं, प्रकृष्टमीक्षितं वक्रावलोकनमेतत्सर्व परित्यजेत. कोऽर्थः १ ब्रह्मचारी हि स्त्रीणामंगप्रत्यंग संस्थानं चारुभणितं कटाक्षरवलोकनमेतत्सर्व दृष्टिविषयमागतमपि, ततः स्वकीयं चक्षुरिंद्रियं बलान्निवारयेदित्यर्थः. ॥४॥
ब्रह्मचर्यमां रत=आसक्त साधु, स्त्रीयोनां अंग-मुखादिक तथा प्रत्यंग-स्तन जघन नाभि कक्षादिक अवयवो अने संस्थान केड उपर हाथ दइने उभवा वगेरे स्थिति विशेषो, वली स्त्रीयोनुं चारु मनोहर उल्लपित मन्मनादिक बोलवू तथा प्रकृष्ट छे 'क्षित=तिर्यग् दृष्टिथी अवलोकन आ सघळं त्यजी दीये. शो अर्थ समजाव्यो ? ब्रह्मचारीए, स्त्रीयोनां अंग, प्रत्यंग, संस्थान, सुंदर भाषण, कटाक्षथी अवलोकन: आ सर्व पोतानी दृष्टिना विषयमा आवेल होय तो पण पोतानुं चक्षुरिंद्रय ग्राथ बलात्कारथी ते तरफथी निवारी लेवू.
कूइयं रुइयं गीयं । हसियं थणियकंदियं ॥ बंभचेररओ थीणं । सोयगिझं विवजए ॥ ५॥ ब्रह्मचर्यमां रत-प्रोतिवाळो साधु, स्त्रीयोनां जित, रुदित, गीत, इसित, स्तनित, कंदिप; इत्यादिक पोताना श्रवणेद्रिय ग्राह्य थयां
اظ شتلات للتكون تلك العمل النقالة
For Private and Personal Use Only