________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम् ॥९९२॥
العالمي فيلا لا لالا
हण्यु. वळी तेणे वायव्यास्त्र मृत्यु तेने कुमारे शैलास्ने करीने प्रतिहत कयु. तदनन्तर कुमारे धनुष उठावी बाणनी दृष्टिथी तेने निजीव जेवो करी नाख्यो.
DETभाषांतर पुनगृहीतकरवाला सनत्कुमारेण छिन्नदक्षिणकरः स कृतः. ततो द्वितीयकरेण बाहुयुद्धमिच्छतस्तस्याभिमुखमा- अध्य०१८ यातस्य कुमारेण चक्रेण शिररिछन्नं तदानीमशनिवेगविद्याधरलक्ष्मीरनेकविद्याधरैः सहिता सनत्कुमारे संक्रांता. ॥९९२॥ ततोऽशनिवेगं हत्वा चंद्रवेगादिविद्याधरपरिवृतः सनत्कुमारो नभोमार्गाद्विद्याधररथेन समुत्तीर्य तदावासे पुनरायातः, दृष्टस्तत्र हर्षिताभ्यां सुनंदासंध्यावलीभ्यां, उक्तं च ताभ्यामार्यपुत्र ! स्वागतं, अत्र च समस्तविद्याधरैः सनत्कुमारस्य राज्याभिषेकः कृतः. सुखेनात्र विद्याधरराजसेवितः सनत्कुमारस्तिष्टति. अन्यदा चंद्रवेग विज्ञप्तः सनत्कुमारो यथा देव ! मम पूर्वमचिर्मालिमुनिनैवमादिष्टं, यथेदं तव कन्याशतं भानुवेगस्य चाष्टकन्या यः परिणेष्यति सोऽवश्यं सनत्कुमारनामा चतुर्थश्चक्री भविष्यतिय इतोमासमध्ये मानसरोवरे समेष्यति, तत्र व्यसनापतित सरसि स्नातमसिताक्षो यक्षः पूर्वभववैरी द्रक्ष्यति.स पूर्वभवरी कथमिति सनत्कुमारेण पृष्टे चंद्रवेगो मुनिमुखश्रुतं तत्पूर्वभववृत्तांतं प्राह
पाछो हाथमां खड्ग लइ सनत्कुमारे तेनो जमणो हाथ छेदी नाख्यो त्यारे ते एक हाथे बाहुयुद्ध करवा सामे आवतो हतो तेटकामां तो कुमारे चक्रवडे तेनुं मस्तक छेधु ते टाणे अशनिवेग विद्याधरनी लक्ष्मी अनेक विद्याधर सहित सनत्कुमारमा संक्रांत थइ. आवी रीते अशनिवेगने हणी चंद्रवेग प्रभृति विद्याधर सहित सनत्कुमार आकाशमार्गे विद्याधरस्थवडे पोताना आवासमां आवीने उतर्या. आ वखते सुनंदा तथा संध्यावळी बन्ने हर्ष पामीने बोल्यां के-आर्यपुत्र ! आप भले पधार्या. आ टाणे बधा विद्याधरोए
R
الفيفا للكافي منقبه عدالت
Gramr
For Private and Personal Use Only