________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
॥९९
| धानो निजपुत्रो प्रेषितो, रहसि संनाहश्च प्रेषितः. आवामस्मपितरौ च भवत्सेवार्थ संप्राप्ताः. तदनंतर तत्र समागतो उत्तराध्य चंद्रवेगभानुवेगौ सनत्कुमारस्य साहाय्याय. संध्यावल्या प्रज्ञप्तिविद्या दत्ता. चंद्रवेगभानुवेगसहितः सनत्कुमारः
भाषांतर पन सूत्रम् | संघामाभिमुखं चलितः, तावताऽशनिवेगः सैन्यवृत्तः समायातः तेन समं प्रथम चंद्रयेगभानुवेगी पोऽधुं प्रवृत्ती.
50 अध्य०१८ ॥९९१॥JI] चिरकाल युद्धं कृत्वा तयोर्यलं भग्न, ततः स्वयमुत्थितः सनत्कुमारः, तेनाशनिवेगेन समं घोरं युद्धमारब्धं. प्रथम महो
रगास्त्रं कुमारस्याभिमुखं मुक्तं, तच्च कुमारेण गरुडास्त्रे विनिहतं. पुनस्तेनाग्नेयं शस्त्रं मुक्तं, तत्कुमारेण वरूणास्त्रेण निहतं.पुनस्तेन वायव्यास्त्रं मुक्तं,कुमारेण शेलस्त्रेण प्रतिहतं ततो गृहीतधनुर्वाणान्मुंचन् कुमारस्तं निर्जीवमिव चकार,
एटलामा सनत्कुमानी समीपे वे विद्याधरराजाओ आव्या तेमणे प्रणाम करीने का के-'हे देव! अशनिवेग विद्याधर पोतानी | विद्याना बळथी तेना पुत्रनो मरणवृत्तांत जाणी तमारी साथे युद्ध करवा आवे छे. ए कारणथी चंद्रवेग तथा भानुवेग बन्नेये तेना पुत्र हरिचंद्र तथा चंद्रसेन नामना अपने बेने मोकल्या छे ते साथे छानी रीते सैन्यादि तैयारी पण मोकली छे. अमे वे भाइओ तथा अमारा बेयना पिताओ आपनी सेवा माटे हाजर थया छइए. पछी चंद्रवेग भानुवेग घेय सनत्कुमारने सहाय करवा आवी पहोंच्या. संध्यावलीए सनत्कुमारने प्रज्ञप्ति विद्या आपी अने चंद्रवेग तथा भानुवेग वेयने साथे लइ सनत्कुमार युद्ध करवा चाल्या, तेटली
वारमा अशनिवेग सेन्ययुक्त सामे आब्यो तेनी साथे प्रथम तो चंद्रवेग तथा भानुवेगे युद्धारंभ कर्यो, घणा वखत सुधी युद्ध करतां B ए बेयर्नु बळ भग्न थयु ते टाणे सनत्कुमार पोते उठ्या तेणे ते अशनिवेगनी साथे घोर युद्ध आदर्यु. अशनिवेगे प्रथम भयंकर
महोरगास्त्र (नागास्त्र) सनत्कुमार सामे नाख्यं तेने कुमारे गरुडास्त्रवडे हठाच्यु. फरी तेणे अग्नेयास्त्र मूक्युं ते कुमारे वारुणास्त्रबडे
wwwmamawammawamananews
For Private and Personal Use Only