________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
لك الالات البنات
भाषांतर अध्य०१८ ॥९९०॥
3E | कोण जाणे क्या जतो रह्यो. आवी रीते ए कन्या ज्यां वात करी रही छे तेटल मां तो ते अशनिवेगना पुत्र बजवेग विद्याधरे त्यां उत्तराध्य-30 | आवीने सनत्कुमारने उपाडी आकाशमां उछाल्या. आ जोइ ते कन्या हाहाकार करती मूर्छापराधीन थइ पृथ्वी उपर पडी गइ. यन सूत्रम्
तावदाकाशमार्गादागत्य सनत्कुमारेण स विद्याधरो मुष्टिप्रहारेण व्यापादितः, सनत्कुमारेण तस्यै स्ववृत्तांतः ॥९९०॥ कथितः, परिणीता च सा सुनंदाभिधाना कन्या, सास्य स्त्रीरत्नं भविष्यति. स्तोकवेलायां तत्र वज्रवेगविद्याधरभ
गिनी संध्यावली समागता. भ्रातरं व्यापादितं दृष्ट्वा कोपमुपागता. पुनरपीदं नैमित्तिकं वचः स्मृतिपथमागतं, यथा तव भ्रातृवधकस्तव भर्ता भविष्यतीति मत्वा कुमारस्यैवं विज्ञप्ति चकार. अहमिह त्वा विवाहार्थमायातास्मीति. स. नत्कुमारेण सा तत्रैव परिणीता,
तेटली वारमा तो आकाशमार्गमांथी नीचे आवीने सनत्कुमारे ते विद्याधरने एक मुष्टिना पहारथी मारी नाख्यो अने पोतानो २ सघळो वृत्तांत कही ते सुनन्दा नामनी कन्याने परण्या, आगळ उपर ए सुनन्दा सनत्कुमारनी स्त्रीओमां मुख्य रत्नरूपा गणाशे. JE | थोडी वारमा त्यां वज्रवेग विद्याधरनी व्हेन संध्यावली आवी पोताना भाइने मरेलो जोइ प्रथम तो जरा कुपित थइ पण तेज क्षणे PET तेणीने पूर्व कोइ दैवज्ञे कहेलं-'तारा भाइनो वधक तारो भर्ता थशे' आ वचन याद आवतां कुमारने विज्ञप्ति करवा लागी केII अहीं आपनी साथे विवाह करवाज आवेली छु' सनत्कुमारे तेणीने त्यांज परणी.
__ अत्रांतरे सनत्कुमारसमीपे द्वौ विद्याधरनृपौ समायातो. ताभ्यां प्रणामपूर्व कुमारस्यैवं भणितं, देव ! अशनिवे३८] गविद्याधरो विद्याबलज्ञातपुत्रमरणवृत्तांतस्त्वया समं योध्धुमायाति. अतश्चंद्रवेगभानुवेगाभ्यामावां हरिचंद्रचंद्रसेनाभि
For Private and Personal Use Only