________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
REL स्थापयित्वा. सच कीदृशः १ महर्दिकः ॥ ३७॥ उत्तराध्य
वळी सनत्कुमार मनुष्येन्द्र, चतुर्थ चक्रवर्ति यया तेणे पण तपः चारित्रनु आचरण कयु. केम करीने ? पुत्रने राज्य उपर यन सूत्रम् स्थापीने. ते केवा महर्दिक महोटी ऋद्धिवाळा. ॥३७॥ ॥९८१॥
अत्र सनस्कुमार दृष्टांत:अस्त्यत्र भरत क्षेत्रे कुरुजंगलजन पदे हस्तिनागपुरं नाम नगरं. तत्राश्वसेनो नाम राजा. तस्य भर्या सहदेवीनानी. तयोः पुत्रश्चतुर्दशस्वप्नसूचितश्चतुर्थश्चक्रवर्ती सनत्कुमागे नामा. तस्य सूरिकालिंदीतनयेन महेन्द्रसिंहेन परममित्रेण समं कलाचार्यसमीपे सर्वकलाभ्यासो जातः सनत्कुमारो यौवनमनुप्राप्तः. अन्यदा वसंतसमयेऽनेकराजपुत्रन| गरलोकसहितः सनत्कुमारः क्रीडार्थमुद्याने गतः तत्राश्चक्रीडां कर्तु सर्वे कुमारा अश्वारूढाः स्वं स्वमश्वं खेलयंति. |
सनत्कुमारोऽपि जलधिकल्लोलाभिधानं तुरंगमारूढः ममकालं सर्वैः कुमारः सह. ततो विपरीतशिक्षितेन कुमाराश्चन तथा गतिः कृता, यथाऽपरकुमाराश्वाः प्राक् पतिताः, स कुमाराश्वस्त्वदृश्यीभूतः. ज्ञातवृत्तानो गजा मपरिकरस्तत्पृष्टे चलितः.अस्मिन्नवमरे प्रचंडवायुवातुं लग्नः, तेन तुरंगपदमार्गो भग्नः महेन्द्रसिंहो राजाज्ञा मार्गयित्वोन्मार्गेणैव कुमारमार्गणाय लग्नः, प्रविष्टो भीषणां महाटवी. तत्र भ्रमतस्तस्य वर्षमेकमतिक्रांतं. एकस्मिन् दिवसे गतः स्तोकं भूमिभांगं यावत, तावदेकं महत्सरो दृष्टवान् , तत्र कमलपरिमलमाघातवान् . श्रुतवांश्च मधुरगीनवेणुरवं, यावन्महेन्द्रसिंहोऽग्रे गच्छति, तावत्तरुणीगणमध्यसंस्थितं सनत्कुमारं दृष्टवान् . विस्मतमना महेन्द्रसिंहश्चिंतयति, किं मयैष
भाषांतर अध्य०१८ | ॥९८१॥
eanwr
For Private and Personal Use Only
M