________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८ ॥९४८॥
व्या०-अथ क्षत्रियसाधोः प्रश्नानंतरं संगतसाधुरुवाच. हे साधो ! अहं संयत इति नानाऽभिधानेन नाम प्रसिउत्तराध्य
द्वाऽस्मि, तथा पुनरहं गोत्रेण गौनमोऽस्मि. ममाचार्या गुरवो गर्दभालिनामामः कीदृशा मम गुरवः ? विद्याचरगपा- यन सूत्रम् रगाः, विद्या च चरणं च विद्याचरणे, तयोः पारगा विद्याचरणपारगाः. विद्या श्रुतज्ञानं, चरणं चारित्रं, नमोः पारगा॥९४८॥ मिनः, भयमाशयः-अहं तैर्गर्दभालिनामाचा जीवघातान्निवर्तितः, तन्निवृत्ती मुक्तिफलमुक्तंच. ततस्तदर्थ माहनोऽस्मि.
यथा तदुपदेशानुसारतो गुरुत् प्रति वरामि, तदुपदेशसेवनाच विनीतोऽस्मोति भावः ॥ २२ ॥ अथ तद्गुणबहुमानDeोऽपृष्टोऽपि क्षत्रियमुनिराह। अथ क्षत्रिय साधुना प्रश्न पछी संयत साधु बोल्या. हे साधो ! हुँ 'संयत' एत्रा नामथी प्रसिद्ध छु तथा हुं गोत्रबढे गौतम छु.
पारा आचार्य शुरु गर्दभालि नामना छे. गुरु केवा छ ? विद्या एटले श्रुतज्ञान तथा चरण एटले चारित्र, आ बेयना पारगामी अ155/ भिप्राय एवो छे के-ए गर्दभालि नामना आचार्य मने नोवघातथी निवृत्त कर्यों छे अने जीवघातनी निवृत्तिमांज मुक्तिफल कह्यु
के तेटला माटेज ब्राह्मण साधु थयो छु. जेम तेना उपदेशने अनुसार गुरुनी परिचर्या करूं छु तेमनाज उपदेशथी विनीत कहेवाउं Gll छ. २२ हवे तेना गुणोमा बहुमान होवाथी पूछया वगरज क्षत्रिय मुनि कहे छे.or किरिय १ अकिरियं रविणयं ३ । अन्नाणं च महामुणी ।। एएहिं चउहिं ठाणेहि । मेयन्ने किं पभ सइ ॥२३॥ हे महामुने ! क्रिहा, अक्रिया, विनय अने अज्ञान; आ चार स्थानोवडे मय-जीवादि प्रमेय पदाथोने जाणनार कुत्सित भावे छे.२३
व्या-हे संयतमहामुने! एतैश्चतुर्भि? स्थानैमिथ्यात्वाधारभूतैर्हे तुभिः कृत्वा मेयज्ञाः किं प्रभासते ? में
For Private and Personal Use Only