________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८
पन सत्रम
॥९४९॥
जीवादिवस्तु जानंतीति मेयज्ञाः पदार्थज्ञाः कुतीर्थ्या वादिनः कुत्मितं प्रजल्पंते,एतावता एतैश्चतुभिभिहेतुभिर्मिथ्यात्विनः । 479 सर्वे त्रिषष्ट्युत्तरत्रिंशतभेदाः [३६३] पाखटिनो यथावस्थितत्वमजानाना यथातथा प्रलापिनः संति ते त्वया ज्ञातव्याः,
तानि कानि चत्वारि स्थानानि ? क्रिया जीवादिमत्तारूपा १, पश्चादक्रिया जीवादिपदार्थानामक्रिया नास्तित्वरूपा २, ।।९४९॥ विनयं सर्वेभ्यो नमस्कार कारणं ३, अज्ञानं सर्वेषां पदार्थानामज्ञानं भव्यं ४, एते ह्येकांतवादित्वेन मिथ्यात्विनो ज्ञेयाः,
कुत्सितभाषणं ह्येतेषां विचारस्थाऽमहत्वात. यतो हि सर्वथा सर्वत्र सत्तायाः सत्वात्मत्र जीवः स्यात, अजीवेऽपि जीवबुद्धिः स्यात् १, पुनर्नास्तित्वे आत्मनो नास्तित्वेऽश्य प्रमाणवाधितत्वाच्च जीवाजीवयोरुभयोरपि सादृश्यं नास्तित्वं स्यात. २, मर्वत्र विनये क्रियमाणे निर्गुणे विनयस्याऽशुभफलत्वात् . विनयोऽपि स्थाने एव कृतः फलदः, तस्मादे.
कांत विनयोऽपि न श्रेष्टः, ३, अज्ञानं हि मुक्तिसाधने कारणं नास्ति, मुक्तानस्यैव कारणत्वात् . हेयोपादेयपदार्थ5 योरपि ज्ञानेनैव साध्यत्वात् . ज्ञानं विना हिनमपि न जानाति, तरमादज्ञानमपि न श्रेष्ठं, ४. तस्माक्रियावादिनः १, ३. अक्रियावादिनः २, विनयवादिनः ३, अज्ञानवादिनश्च ४, सर्वेऽप्येते एकांतवादिनो मिथ्यात्विनः कुतीथिनः कुन्सि
तभाषिणो ज्ञेयाः. एतेषां पावंडिनां सर्वे भेदाः (३६३) त्रिषष्ट्य वरत्रिशतप्रमिता भवंति, तत्र क्रियावादिनां १८०' अफ्रियावादिनां ८४, विनयवादिना ३२, अज्ञानवादिनां ६७. कुत्सितभाषितं हि न चनत स्वाभिप्रायेण' किंतु भगवदचसैतेषां कुत्सितभाषितं. ॥२३॥ तदाह
हे संयत महामुनि ! आ चार स्थानो के जे मिथ्यात्वना आधारभूत हेतु छे ते वडे करी मेयज्ञ-जनो शृं बीले छ ? मेय-जि
For Private and Personal Use Only