________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
भाषांतर अध्य०१६ ॥९१४॥
धर्मारामस्तस्मिन् धर्मारामे तिष्टेत् , शीलं धर्मः स एवारामस्तत्र विचरेदित्यर्थः कीदृशो भिक्षुः ? धृतिमान् धैर्ययुक्त उत्तराध्य
पुनः कीदृशः ? धर्मसारथिधर्ममार्गप्रवर्तयिता. पुनः कीदृशः ? धर्मारामरतः, धर्म आ समंताद्रमंते इति धर्मारामाः यन सूत्रम् 3EL
साधवस्तेषु रतः, साधुभिः सहयुक्तः, न त्वेकाकी तिष्टति. पुनः कीदृशः? दांत इंद्रियाणां जेता कषायजेता च. ॥१५।। ॥९१४॥ ब्रह्मचर्य समाधि धारण करी भिक्षु साधु धर्मारामने विषये विचरे, अर्थात् दुःख संतापथी तपी रहेलाने आरामबगीचानी
पेठे मुखोत्पादक होवाथी धर्मरूपी आराममां स्थिति करे खरूं जोतां शीळ एज धर्म छे अने एज आराम तुल्य छे तेमां विचरे कवो भिक्षु ? धृतिमान धैर्ययुक्त तथा धैर्यसारथि धैर्य एज जेनो धर्ममार्गमा दोरी जनार सारथि छे एवो, तेमज धर्माराम एटले धर्ममांज आ=निरंतर रमण करनारा जे साधुओ तेश्रोमां रत, अर्थात् साधुओना संघमा रहेवावाळो. क्यांय एकाकी स्थिति न करे
अने दांत=इंद्रियोनो तथा कपायोनो जोतनार. १५ । देवदाणवगंधव्वा । जक्खरक्खसकिन्नरा ॥ बंभयारि नमंसति । दुकर जे करिति तं ॥ १६ ॥ देव, दानव, गंधर्व, यक्ष, राक्षस अने किन्नर; ए सर्वे ब्रह्मचारीने नमस्कार करे छे. कारणके जेथी ते दुष्कर कर्म करे छे. १६ __व्या०-अथ ब्रह्मचयधरणात्फलमाह-देवा विमानवासिनो ज्योतिष्काश्च दानवा भवनपतयः, गंधर्वा देवगायनाः, यक्षा वृक्षवासिनः सुराः, राक्षसा मांसस्वादतत्पराः, किन्नरा व्यंतरजातयः, एते सर्वऽपि तं ब्रह्मचारिणं नमस्कुर्वति. तं के ? यो ब्रह्मचारी पुरुषः स्त्रीजनो वा दुष्करं कर्तुमशक्यं धर्म करोतीति शीलधर्म पालयति. ॥ १६ ॥
इवे ब्रह्मचर्य धारण करवाथी फळ थाय छे ते कहे छे-देवविमानवासीओ तथा ज्योतिषकजनो, दानव भवनपतिओ,
For Private and Personal use only