________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
पन सूत्रम् ३६
भाषांतर JE अध्य०१६
॥९१५॥
॥९१५॥
गंधर्व देवना गायको, यक्ष-वृक्षोमां बसनारा देवयोनिविशेष, राक्षसन्मांसास्वादमां तत्पर, किन्नर व्यंतरजातिविशेष; आ सर्ये पण ब्रह्मचारीने नमन करे छे. केने ? जे ब्रह्मचारी-पुरुष अथवा साध्वी स्त्रीजन दुष्कर प्राकृत जीवथी न थइ शके तेवो धर्म | करे छ-शीळ धर्म पाळे छे. १६ ___ एस धम्मे धुवे णित्ते । सासए जिणदेसिए । सिद्धा सिझंति चाणेणं । सिशिस्तति तहावरेत्तिबेमि ॥१७॥
आ-जिन-तीर्थंकरोएं देशित-प्रकाशित करेलो ब्रह्मचर्य धर्मध्रुव छे, नित्य छे तथा शाश्वत छे. आ शीळधर्म वडे घणो जीवो पूर्वे सिद्ध थया छे सिद्धिने प्राप्त थया छे. फरी पण तेवोज रीते बीजा पण सिद्धिने पामशे; एम हुं बोलुं छु. १७
व्या०-एष धर्मोऽस्मिन्नध्ययने उक्तो ब्रह्मचर्यलक्षणो ध्रुवोऽस्ति, परतीर्थिभिरनिषेध्योऽस्ति. तस्मात्प्रमाणप्रतिष्ठितः. पुनर्नित्यस्त्रिकालेऽप्यविनश्वरः, अत एव शाश्वत स्त्रिकाले फलदायकत्वात्. पुनर्जिनैस्तीर्थकरैर्देशितः प्रकाशितः, इति विशेषणैरस्य शीलधर्मस्य प्रामाण्यं प्रकाशितं. अनेन शीलधर्मेण बहवो जीवाः सिद्धा अतीतकाले सिद्धि प्राप्ताः. च पुनरनेन धर्मेण कृत्वेदानी सिध्ध्यंति.तथा तेन प्रकारेण शीलधर्मेण सेत्स्यति, अपरेऽनागताद्धायां सिद्धि प्राप्स्यति. अत्राध्ययने मुहुर्मुहुर्ब्रह्मचर्बसमाधिस्थानानि प्रकाशितानि, मुहुर्मुहुर्दषणान्युक्तानि, तदत्र शीलेऽत्यंतपालनादरप्रकाशनाय, न तु पुनरूक्तिदोषो ज्ञेयः. इत्यहं ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनं प्राह. ॥ १७॥
आ धर्म जे आ अध्यायमां कहेवामां आव्यो ते ब्रह्मचर्य लक्षण धर्म, ध्रुव छे-अर्थात् बीजा धर्मवाळाओये पण जेनो निषेध न कराय तेवो छे, तेथी प्रमाणोवडे प्रतिष्ठा पामेलो छे; वळी नित्यत्रणेकाळमां नाश न पामे तेवो छे. अने तेथीज शाश्वतत्रणे
For Private and Personal Use Only