SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्य पन सूत्रम् ३६ भाषांतर JE अध्य०१६ ॥९१५॥ ॥९१५॥ गंधर्व देवना गायको, यक्ष-वृक्षोमां बसनारा देवयोनिविशेष, राक्षसन्मांसास्वादमां तत्पर, किन्नर व्यंतरजातिविशेष; आ सर्ये पण ब्रह्मचारीने नमन करे छे. केने ? जे ब्रह्मचारी-पुरुष अथवा साध्वी स्त्रीजन दुष्कर प्राकृत जीवथी न थइ शके तेवो धर्म | करे छ-शीळ धर्म पाळे छे. १६ ___ एस धम्मे धुवे णित्ते । सासए जिणदेसिए । सिद्धा सिझंति चाणेणं । सिशिस्तति तहावरेत्तिबेमि ॥१७॥ आ-जिन-तीर्थंकरोएं देशित-प्रकाशित करेलो ब्रह्मचर्य धर्मध्रुव छे, नित्य छे तथा शाश्वत छे. आ शीळधर्म वडे घणो जीवो पूर्वे सिद्ध थया छे सिद्धिने प्राप्त थया छे. फरी पण तेवोज रीते बीजा पण सिद्धिने पामशे; एम हुं बोलुं छु. १७ व्या०-एष धर्मोऽस्मिन्नध्ययने उक्तो ब्रह्मचर्यलक्षणो ध्रुवोऽस्ति, परतीर्थिभिरनिषेध्योऽस्ति. तस्मात्प्रमाणप्रतिष्ठितः. पुनर्नित्यस्त्रिकालेऽप्यविनश्वरः, अत एव शाश्वत स्त्रिकाले फलदायकत्वात्. पुनर्जिनैस्तीर्थकरैर्देशितः प्रकाशितः, इति विशेषणैरस्य शीलधर्मस्य प्रामाण्यं प्रकाशितं. अनेन शीलधर्मेण बहवो जीवाः सिद्धा अतीतकाले सिद्धि प्राप्ताः. च पुनरनेन धर्मेण कृत्वेदानी सिध्ध्यंति.तथा तेन प्रकारेण शीलधर्मेण सेत्स्यति, अपरेऽनागताद्धायां सिद्धि प्राप्स्यति. अत्राध्ययने मुहुर्मुहुर्ब्रह्मचर्बसमाधिस्थानानि प्रकाशितानि, मुहुर्मुहुर्दषणान्युक्तानि, तदत्र शीलेऽत्यंतपालनादरप्रकाशनाय, न तु पुनरूक्तिदोषो ज्ञेयः. इत्यहं ब्रवीमीति सुधर्मास्वामी जंबूस्वामिनं प्राह. ॥ १७॥ आ धर्म जे आ अध्यायमां कहेवामां आव्यो ते ब्रह्मचर्य लक्षण धर्म, ध्रुव छे-अर्थात् बीजा धर्मवाळाओये पण जेनो निषेध न कराय तेवो छे, तेथी प्रमाणोवडे प्रतिष्ठा पामेलो छे; वळी नित्यत्रणेकाळमां नाश न पामे तेवो छे. अने तेथीज शाश्वतत्रणे For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy