________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
यन सूत्रम् ॥८७५॥
जं किंचि आहारपाणगं । विविहं खाइमसाइम परेसि लधुं ॥ जोतं तिविहेण नाणुकंपो । मणवयणकायसुसंयुडे न स भिक्खू ॥ ११ ॥
JEभाषांतर [सयणासणपाणभोअण] शयन, आसन, पान, भोजन, तथा [विविह] विचित्र प्रकारनु खाइम साइम] खादिम अने स्वादिमःए वस्तु
अध्य०१५ ओने [अदप] नहि देता एवा [परेसि] गृहस्थीओए (पडिसोहिए] माग्या छतां निषेध करायो एवो जे निय] साधु [तत्थ] ते | |८७५॥ नही देनार उपर [न पदूसर] द्वेष न करे [स भिक्खू] ते भिक्षुक. ११ ___व्या०–स भिक्षुर्न भवति. म कः? यः परेसि इति परेभ्यो गृहस्थेभ्य आहारमन्नादिकं, पानकं दुग्धादिकं, पुनविविधं नानाप्रकारं खादिम खजूरादिकं, स्वादिम लवंगादिकं लब्ध्वा, तमिति तेनाशनपानखादिमस्वादिमादिना चतुविधेन, त्रिविधेन मनोवाकाययोगेन नानुकंपते, ग्लानयालादीनोपकुरुते. कोऽर्थः? योऽशनपानखादिमस्वादिमाहारं लब्ध्वा बालवृद्धानां साधूनां तेनाहारेण संविभागं न करोति स साधुन भवतीत्यर्थः, 'असंविभागी नहु तस्स मोक्खं' इत्युक्तेः. पुनः साधुः कीदृग्भवति ? मनोवाकाययोगेन सुतरां संवृतः पिहिताश्रवद्वारः ॥ ११ ॥
ते भिक्षु न कहेवाय. कोण ? जे जे परगृहस्थोथी, आहार अन्नादिक, पानक-द्ध आदिक, वळी विविध नाना प्रकारनां खादिम-खजूर वगेरे खावाना पदार्थो तथा स्वादिम स्वादिष्ट लवींग वगेरे पामीने ते अशनपान खादिम स्वादिमादिक चतुर्विध वस्तुओवडे, मन वाणी तथा कायाए करीने अनुकंपा न करे, अर्थात् गृहस्थो पासेथी मळेला ए पदार्थोमांथी चाळ तथा वृद्ध साधुओने संविभाग न आपे ते साधु न कहेवाय, को छे के–'जे पुरुष पोताने मळेला पदार्थोमांथी सत्पात्रीने विभाग नथी आपतो
For Private and Personal Use Only