________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८ ||१०३७॥
उत्तराध्य
अन्यदा रजन्यां शय्यातोऽसौ वेगवत्या विद्याधर्यापहृतः, निद्राक्षये सा तेन दृष्टा, मुष्टिं दर्शयित्वा सा कुमा
रेण भणिता, किं त्वमेवं मामपहरमि ? तया भणितं कुमार! शृणु ? वैनाट्ये सूरोदयनाम नगरमस्ति, तद्रधनुर्नाम पन सत्रम् |
विद्याधराधिपतिरस्ति, तस्य भार्या श्रीकांता वर्तते. तस्याः पुत्री जयचंद्रानाम्नो वर्तते. सा च पुरुषद्वेषिणी नेच्छति ॥१०३७॥
कथमपि वरं. ततो नरपत्याज्ञया मश मर्वत्र वरनरेन्द्रा विलोक्य विलोक्य पट्टिकाणं लिखिताः, मर्वेऽपि तस्या दर्शिताः, न कोऽपि रुचितः, अन्यदा मया तस्यास्तव रूपं दर्शितं, तदर्शनानंतरमेव मा कामावस्थया गृहीता, भणितं च तया योष भर्ता न भविष्यति, तदाऽवश्यं मया मर्तव्यं, अन्यपुरुषस्य मम यावज्जीवं निवृत्तिरेव, पप तस्या व्यतिकरो मया तन्मातृपित्रोर्जापितः, नाभ्यां त्वदानयनायाहं प्रयुक्ता. अविश्वसंन्यास्तस्या विश्वासार्थ मयेयं प्रतिज्ञा कृता, यद्यहं तं त्वरितं नानयामि, नदा ज्वालाकुले ज्वलने प्रविशामि. ततः कुमार ! यदि तब प्रमादेन मम मरणं न संपद्यते, यथा च मे प्रतिज्ञानिर्वाहो भवति, तथा प्रमादं कुरु ? ततस्तदाज्ञया नया महापमा सूर्योदये नत्र नीतः. खेवगधिप-िमिलिम:, तेन च समुहर्ते तस्याः पाणिग्रहणं कारितः, पूजिता च वेगवती.
एक समये ते महापद्म कुमारने वेगवती विद्याधरी रात्रना मृता हता त्यां शय्यामाथी हरी गह.कुमार जाग्या त्यारे तेणे वेगवतीने दीठी तेना सामे पोतानो मुठी उगामीने का के-केम तुमने आम हरीने क्या लइ जाय छे?' ते बोली 'हे कुमार ! सांभळी, BEII वैताढ्य पर्वत उपर मरोदय नामर्नु नगर छे.तेमा इन्द्रधनुष नामनो विद्याधरोनो अधिपति छे तेनी भार्या श्रीकांता ले नेनी जयचन्द्रा
नामे पुत्री छे, ते पुरुष द्वेषिणी छे, अर्थान कोइपण पुरुषने वर तरीके इच्छती नथी. तेथी तेना पितानी आज्ञा थतां में सर्वत्र सारा
For Private and Personal Use Only