________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययन सूत्रम ॥८९१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीणां जातिकुल नेपथ्यविषयां, पद्मिनी, चित्रणी, हस्तिनी, शंखिनी, मुग्धा, मध्या, प्रौढादिरूप कर्णाटलाटसिंहलादिदेशोद्भवानां नारीणां वर्णनरूपां कथांप्रति कथयिता न भवति स साधुर्भवतीत्यर्थः स्त्रीणामग्रे कथां, अथवा स्त्रीणामेव वर्णनं करोति स साधुर्न स्यादिति भावः इत्युक्ते शिष्यस्तत्कथमिति चेदेवं यदि मन्यसे, आचार्य आहहे शिष्य ! खलु निश्वयेन निग्रंथस्य साधोः स्त्रीणां कथां कथमानस्य ब्रह्मचारिणोऽपि ब्रह्मचर्ये शंका, एनां सेवामि न सेवामि वेत्यादिरूपा, अथवा आकांक्षा, अग्रेतनानां पदानां पूर्वपदे योऽर्थः स ज्ञेयः, नवरं तम्हा इति तस्माच्छंकादिदोषप्रादुर्भावात्खलु निश्चयेन निग्रंथः स्त्रीणामेवाग्रे स्त्रीणामेव केवलां कथां न कथयेत् ॥ २ ॥ इति द्वितीयं ब्रह्मसमाधिस्थानं. एषा द्वितीया वाटिका ॥ २ ॥ अथ तृतीयामाह
ते खरो निर्ग्रथ होय, ते कोण ? जे स्त्रीओनी अर्थात् एकाकिनी स्त्रीओनी कथा=वाक्य प्रबंधरूप वार्त्तानो कथयिता=कहेनारो न थाय; अथवा स्त्रीयोनी पद्मिनी, चित्रिणी, हस्तिनी, शंखिनी, ए जातिओ तथा मुग्धा, मध्या, मौढा इत्यादि अवस्था विशेष प्रयुक्त नायिका भेद तेमज कर्णाटी, लाटी, सिंहली, इत्यादि देशोद्भव नारिना वर्णनरूप - कथानो कथनार न थाय ते साधु स्त्रीयोनी आगळें कथा कहे अथवा स्त्रीयोनां वर्णनरूप कथा करे ते साधु न होय आम कधुं त्यारे - 'ए केम बने ?' एम कदाचशिष्य कहे, एम धारी आचार्य कहे छे हे शिष्य ! निश्चयें स्त्रीयोनी कथा कथनार साधुने पोते ब्रह्मचारीने पण ब्रह्मचमां- “आने से के न सेनुं ?" आवी शंका उद्भवे छे, अथवा आकांक्षा या विचिकित्सा=संशय समुत्पन्न थाय छे; अथवा भेदने पामे अथवा उन्मादने पामे कांतो लांबा काळनो रोग तथा आतक थाय अने तोय केवळिप्रज्ञापित धर्मथी भ्रष्ट थाय, ( आ
For Private and Personal Use Only
भाषांतर अध्य०१६
॥८९२ ॥