________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१६ ||८९२॥
JE कांक्षाथी लइ अहिं सूधीना पदोनो पूर्ववत् अर्थ छे.) ते कारणथी नवरंभाटे शंकादि दोषोनो प्रादुर्भाव थाय तेथी निश्चये निथउत्तराध्य
साधु स्त्रीयोनी आगळे तथा केवळ स्वीयो संबंधीज कथा कथननज करे २ ए प्रमाणे आ द्वितीय ब्रह्मचर्य समाधिस्थान कहेवायुं आ पन सूत्रम्
| द्विताया वाटिका समजवी हवे अतःपर तृतीया वाटिकानुं निरूपण कराय छे.॥८९२॥
नो निग्गंथो इत्थीहिं सद्धिं संनिसिज्जा, गए वियरत्ता हअइ से निग्गंथे. तं कहमिति चेत् आयरिय ad] आह-निग्गंथस्स खलु इत्थीहि साढू सन्निसिज्जागयस्स विहरमाणस्स यंभयारिस्स बंभचेरे संका वा० तम्हा खलु
मो निग्गंथे इत्थीहिं सद्धिं सन्निसिज्जा, गए विहरेज्जा. ॥ ३ ॥ JE निग्रंथ-साधुए स्त्रीयोनी साथे निषद्या-धेसवाना आसन उपर गत-स्थित थइ विरहनार न थg. 'एम केम ?' आवी शंका कदाच AGI शिष्य करे पम घारी आचार्य कहे छे जे निग्रंथ खीयोनी साथे निषिद्या गत थइ विद्दरे ते ब्रह्मचारीने ब्रह्मचर्यमा शंका उद्भवे;
[कांक्षा पदथी लइने धर्मथी भ्रष्ट थाय त्यां सुधीना पदोनो अर्थ पूर्ववत् समजी लेवानो छ.] तस्मात्-ते कारणथी निघेथे स्त्रीयोनी साथे निषिद्या उपर रही निश्चये न विहरखु. ३
व्याख्या-स निथो भवेत् , यः स्त्रीभिः सार्ध निषिद्या, निषीदत्यस्यामिति निषिद्या, पट्टिकापीठफलकचतुककाद्यासनं, तां निषिद्यां गतः स्थितः सन् विहर्ता अवस्थाता न भवेत. कोऽर्थः ? यः स्त्रीभिः सहकस्मिन्नासने नोपविशेत् स निग्रंथो भवेत्. अत्रायं संप्रदाय:-यत्रासने पुरा स्त्री उपविष्टा भवति, तत आसनात् स्त्रियामुत्थितायां सत्यां मुहर्तादनंतरं तदासनं साधोरुपविशनयोग्यं भवति 'तं कहमिति चेत् आयरिय आहे' अनयोः पदयोरर्थः
For Private and Personal Use Only