________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DE चक्रीनी समीपे जर्बु उचित छे. उत्तराध्य-36 सर्वसैन्येन मंत्रिवचनमंगीकृतं, ततस्त्वरितप्रयाणकरणेन क्रमात्माप्तं स्वपुरसमीपे. ततः सामंतामात्यादिभिरेवं
भाषांतर यन सूत्रम् विचारितं समस्तपुत्रवधोदंतः कथं चक्रिणो वक्तुं पार्यते ? ते सर्वे दग्धाः, क्यं चाक्षतांगा: समायाता एतदपि प्रक्राम DEअध्य०१८ ॥९७०॥ त्रपाकरं. ततः सर्वेऽपि वयं प्रविशामोऽग्नी. एवं विचारयतां तेषां पुरः समायात एको द्विजः तेनेदमुक्तं, भो वीराः!
॥९७०॥ किमेधमाकुलीभूताः ? मुंचत विषादं, यतः मंसारे न किंचित्सुख, दुःखमत्यंतमद्भुतमस्ति. भणितं च
सर्व सैन्ये मंत्रीतुं वचन स्वीकारी त्यांची तरत प्रयाण करी क्रमे करी पोताना नगरनी समीपे आवी पहोंच्या. त्यारे सामंत तथा अमात्य आदिक भेळा मळी विचार्यु के-'समस्त पुत्रना वधनो वृत्तांत चक्रीनी आगळ केम कही शकाय?' ते सर्वे बळी मुआ अने आपणे आबाद शरीरवाळा पाछा आव्या; ए पण आपणने शरमावनारुं छे तेथी आपणे सर्वे अग्निमां प्रवेश करीए.' आम ज्यां विचार करे छे तेटलामा एक ब्राह्मण आगळ आवीने पोल्यो के-'हे वीरो! आम आकुल केम थाओ छो ? खेद छोटी यो: कारणके आ संसारमा एव॒ अद्भुत सुख के दुःख कंइ छेज नहिं कयुछे के
कालमि अणाइए । जीवाणं विविहकम्मवसगाणं ॥ तं नत्थि संविहाणं । जं संसारे न संभव ॥१॥ अहं सगरचक्रिणः पुत्रवधव्यतिकरं कथयिष्यामि. सामंतादिभिस्तद्वचः प्रतिपन्नं. ततः स दिजो मृतं बालकं करे धृत्वा मष्टोऽस्मीति वदन् सगरचक्रिग्रहद्वारे गतः, चक्रिणा तस्य विलापशब्दः श्रुतः. चक्रिणा स द्विज आकारितः, केन मुष्टोsसीति चक्रिणा पृष्टः स पाह, देव ! एक एव मे सुतः सर्पण दष्टो मृतः, एतद् दुःखेनाहं विलपामीति, हे करुणासागर!
Wondean
For Private and Personal Use Only