SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DE चक्रीनी समीपे जर्बु उचित छे. उत्तराध्य-36 सर्वसैन्येन मंत्रिवचनमंगीकृतं, ततस्त्वरितप्रयाणकरणेन क्रमात्माप्तं स्वपुरसमीपे. ततः सामंतामात्यादिभिरेवं भाषांतर यन सूत्रम् विचारितं समस्तपुत्रवधोदंतः कथं चक्रिणो वक्तुं पार्यते ? ते सर्वे दग्धाः, क्यं चाक्षतांगा: समायाता एतदपि प्रक्राम DEअध्य०१८ ॥९७०॥ त्रपाकरं. ततः सर्वेऽपि वयं प्रविशामोऽग्नी. एवं विचारयतां तेषां पुरः समायात एको द्विजः तेनेदमुक्तं, भो वीराः! ॥९७०॥ किमेधमाकुलीभूताः ? मुंचत विषादं, यतः मंसारे न किंचित्सुख, दुःखमत्यंतमद्भुतमस्ति. भणितं च सर्व सैन्ये मंत्रीतुं वचन स्वीकारी त्यांची तरत प्रयाण करी क्रमे करी पोताना नगरनी समीपे आवी पहोंच्या. त्यारे सामंत तथा अमात्य आदिक भेळा मळी विचार्यु के-'समस्त पुत्रना वधनो वृत्तांत चक्रीनी आगळ केम कही शकाय?' ते सर्वे बळी मुआ अने आपणे आबाद शरीरवाळा पाछा आव्या; ए पण आपणने शरमावनारुं छे तेथी आपणे सर्वे अग्निमां प्रवेश करीए.' आम ज्यां विचार करे छे तेटलामा एक ब्राह्मण आगळ आवीने पोल्यो के-'हे वीरो! आम आकुल केम थाओ छो ? खेद छोटी यो: कारणके आ संसारमा एव॒ अद्भुत सुख के दुःख कंइ छेज नहिं कयुछे के कालमि अणाइए । जीवाणं विविहकम्मवसगाणं ॥ तं नत्थि संविहाणं । जं संसारे न संभव ॥१॥ अहं सगरचक्रिणः पुत्रवधव्यतिकरं कथयिष्यामि. सामंतादिभिस्तद्वचः प्रतिपन्नं. ततः स दिजो मृतं बालकं करे धृत्वा मष्टोऽस्मीति वदन् सगरचक्रिग्रहद्वारे गतः, चक्रिणा तस्य विलापशब्दः श्रुतः. चक्रिणा स द्विज आकारितः, केन मुष्टोsसीति चक्रिणा पृष्टः स पाह, देव ! एक एव मे सुतः सर्पण दष्टो मृतः, एतद् दुःखेनाहं विलपामीति, हे करुणासागर! Wondean For Private and Personal Use Only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy