________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सूत्रम् ॥१०९२॥
भाषांतर अध्य०१८
॥१०९२॥
सम्परालाका
DDLADDADANDAudipper
विनश्वरमेव भविष्यतीतीच्छाम्यहं त्वरित प्रबजितुं. ततः सा प्रभावत्येवमवादीत् पुत्र! मास्तव सर्वकलाकोमलस्वभावा मार्दवार्जवक्षमाविनयगुणयुक्ता हावभावविचक्षणा: सुविशुद्धशीलाः कुलशालिन्यः प्रगल्भवयस्का मनोऽनुकुलभावानुरक्ता अष्टौ तव भार्याः संति, ताभिः समं भोगान् भुंक्ष्व ? पश्चाद्य:परिपाके परिव्रजेः.
त्यारे वळो प्रभावती बोल्यां-'हे पुत्र! आ तारुं विषिष्ट प्रकारना रूपवाळु तथा शुभलक्षण संपन्न, रोगरहित अने सुख भोगववा लायक इजी तो पहेली युवावस्थामा वर्ते हे माटे आवा शरीर तथा यौवनने योग्य गुणोनो अनुभवलीयो अने पछी प्रव्रज्या लेजो. महाबल बोल्यो के-'हे मातः ! आ शरीर अनेक दुःखोनुं घर छे, वळी विविध व्याधिओवडे ग्रस्त छे, हाडकांथी जडेलु, नसोनां जाळाथी बंधायेलु, अशुचि पदार्थोनू निधान-खाणरूप, अनवस्थित=क्षणे क्षणे बदलाता=आकारवालु सर्वथा नाश पापवानुंज माटे हुँ तो तुरत प्रवजित थवा इच्छु छु'. त्यारे प्रभावती कहे-अरे पुत्र ! आ तारी सर्व कला कुशल कोमल स्वभाववाली तथा मृदुता सरलता, क्षमा,विनय; इत्यादि गुणोथी युक्त, हावभावमां विचक्षण विशुद्ध शीळवाळी उत्तम कुळोनी समजु अवस्थावती तेमज तारा मनने अनुकुल भावे अनुसरनारी तारामां पूर्ण अनुरागवाळी आठ भार्याओ छे तेनी साथे हमणा तो भोग भोगवो ने पछे वयःपरिपाक-वृद्धता थाय त्यारे प्रव्रज्या लेजो.
ततः स महाबल एवमवादीत्-इमे खलु मानुष्यकाः कामभोगा उच्चारप्रश्रवणश्लेष्मवातपित्ताश्रयाः शुक्रशोणितसमुद्भवा अल्पक्रीडिता बहुपसर्गाः कटुकविपाकदुःखानुबंधिनः सिद्धिविघातकारिणः संतीति सद्य एवाहं प्रवजिष्यामि. पुनर्मातापितरावेवमूचतु:-पुत्र! परंपरपर्यायाद्बहुहिरण्यसुवर्णविपुलधनधान्यानि स्वयमास्वादमानोड
حالتحالقطار الحالي للانتقال الطاولالتقاليد فالاحالا
For Private and Personal Use Only