________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य यन सूत्रम् ॥१०१७॥
العادات اللياليها
DDDDDDDDDDDD
بالهيلينا لينافسنا للانسان
भ्रांत्वा कचित्तथाविधमनुष्टानं कृत्वाऽशनिघोषः समुत्पन्नः सुतारां च सत्यभामाब्राह्मणीजीवं दृष्ट्वा पूर्वस्नेहेनापहृत्य गतः. पुनरप्यमिततेजसा पृष्टं, भगवनहं किं भव्योऽभव्यो वा अचलकेवलिना कथितं त्वं भव्य इतच नवमे भवे भाषांतर तीर्थकरो भविष्यसि, एषोऽपि श्रीविजयस्तव गणधरी भविष्यति. तत एतदाकामिततेज:श्रीविजयनृपावचलकेव- अध्य०१८ लिनं वंदित्वा गतौ स्वस्थानं.
BE||१०१७॥ आ चारे जीवो देवकुरु प्रदेशमां युगलरूपे अवतर्या त्यांथी सौधर्म कल्पमां गयां अने ते स्थानेथी च्युत थइ श्रीषेण जीव अमिततेजा थयो, अभिनंदिता जीव श्रीविजय थयो, सत्यभामा जीव सुतारा थयो, अने कपिल जीव घणाक काळ पर्यंत तिर्यक भवमा भ्रमण करी क्यांक तेवु कंड अनुष्ठान करी अशनिघोष उत्पन्न थयो, अने सुताराने सत्यभामा ब्राह्मणी जीव जाणीने पूर्व भवना स्नेहने लइ अपहरण करी गयो, फरीने पण ज्यारे अमिततेजाए पूछ्यु के-भगवन् ! भव्य के अभव्य ? त्यारे अचळकेवळीए कह्यु के-तु भव्य छो 'आ भवथी नवमे भवे तुं तीर्थकर थइश अने आ श्रीविजय राजा पण तारो गणधर थशे.' तदनंतर आ तमाम वृत्तांत श्रवण करीने अमिततेजा तथा श्रीविजय बन्ने राजाओ अचळ केवळीने वंदन करी स्वस्थाने गया.
अन्यदामिततेजःश्रीविजयाभ्यामुद्यानगताभ्यां चारणश्रमणाभ्यामवधिज्ञानेन ज्ञात्वोक्त, यथा षविंशतिदिनानि भवतोयोरप्यायुः. ततस्ताभ्यां मेरौ गत्वा कृतोऽटाहिकामहोत्सवः, स्वस्वराज्ये च गत्वा स्वस्वपुत्रावभिषिच्य जगनंदनमुनिसमीपे संयममादाय पादपोपगमनमनशनं विहितं. विधिना कालं कृत्वा प्राणते कल्पे विंशतिसागरोपमायुर्देवत्वेनोत्पन्नौ. ततश्च्युताविहेव जंबुद्वीपे पूर्वविदेहे रमणीविजये शीताया महानद्या दक्षिणकुले सुभगायां नगर्या
For Private and Personal Use Only