________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम् ॥१०१८॥
१९९
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रेमसागरस्य राज्ञो वसुंधराऽनंगसुंर्योर्महागर्भे क्रमेण कुमारत्वेनोत्पन्नौ. अमिततेजोजीवोऽपराजितनामा श्रीविजयrathasinaनामा जातः तत्रापि प्रतिशत्रुदमितारिं व्यापाद्य क्रमेण बलदेवत्व वासुदेवत्वमापन्नौ तयोश्च पिता प्रव्रज्याविधानेन मृत्वा सुरकुमारेन्द्रत्वेनोत्पन्नः अनंतवीर्यस्तु कालं कृत्वा द्विचत्वारिंशत्सहस्रवर्षायुर्नारिकः प्रथमपूथिव्यामुत्पन्नः चमरस्तु पुत्रस्नेहेन तत्र गत्वा वेदनोपशमं चकार. सोऽपि संविग्नः सम्यक् सहते. अपराजितो बलदेवो भ्रातृविरहदुःखितो निक्षिप्तपुत्रराज्यो जगद्धरगणधरसमीपे निष्क्रांतः.
एकसमये राजा अमिततेजा तथा श्रविजय उद्यानमां गया त्यां वे चारण श्रमण बेठेला तेमणे अवधि ज्ञानवडे जाणीने कछु के- आजथी छवीश दिवस तमारा बेयनुं आयुष्य छे. आ सांभळी बन्ने राजाओए मेरु पर्वत उपर जइ अष्टाह्निक महोत्सव कर्यो अने पोतपोताना राज्यमां जइ पोताना पुत्रोने राज्यभिषेक करी जगनंदन मुनिनी समीपे जइ संयम ग्रहण करी पादपोपगमन नामनुं अनशन व्रत लइ विधिवडे काळ करी प्राणत कल्पमां वीश सागरोपम ध्यायुष्यवाळा देव थइने उत्पन्न थया. त्यांथी च्युत थइने अहींज जंबूद्रोपने विषये पूर्व विदेहमां रमणी विजय प्रदेशमां शीता महानदीना दक्षिण तीर उपर सुभगा नामनी नगरीमा प्रेमसागर राजानी वसुंधरा तथा अनंगसुंदरी नामनी वे राणीयोना गर्भमां क्रमे करी कुमार थइने अवतर्या. तेमां अमिततेजा जीव अपराजित नामे थयो तथा श्रीविजय जीव अनंतवीर्य नामे थयो आ बन्ने प्रतिशत्रु तथा दमितारिने मारीने क्रमेथी चलदेवत्व तथा वासु | देवत्वने पाम्या ए बेयना पितातो पव्रज्या विधाने मरी जइने असुरकुमारेन्द्ररुपे उत्पन्न थया. अनंतवीर्यतो काळ करीने बेतालीश हजार वर्षा आयुष्याको प्रथम पृथिवीमां नारकरूपे उत्पन्न थयो, चमर तो पुत्रस्नेहथी त्यां जइ वेदनोपशम कर्यो ते पण संक्ि
For Private and Personal Use Only
भाषांतर
अध्य०१८ ॥१०१८॥