________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम्
॥९९७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
फळ मानी दुःख स पण वांसो बळी जवाथी क्षत थइ आयुं. तापस तो जमीने पोताने स्थाने गयो, शेठे पण पोताने घरे जइ कुटुंबीने वधी वात समजावीने पोते जैनदीक्षा ग्रहण करी.
तो नगरान्निर्गतो गिरिशिखरे गत्वाऽनशन मुञ्चंचार पूर्वदिगभिमुखं मामा यावत्कायोत्सर्गेण स्थितः एवं शेषास्वपि दिक्षु ततः पृष्टिक्षते काकशिवादिभिर्भक्षितः सम्यक् तत्पोडां सहमानो मृत्वा मौधर्मे कल्पे इंद्रो जातः, स तापसोऽपि तस्यैव वाहनमैरावणो जातः ततश्च्युतोऽथ स ऐरावणो नरतिर्यक्षु भ्रांत्वाऽसिताक्षी जातः शक्रोऽपि ततश्च्युत्वा हस्तिनागपुरे सनत्कुमारश्चक्री जात: एवमसिनाक्षयक्षस्य भवता सह वैरकारणमिति मुनिनोक्ते मया तवांतरवासनिमित्तं भानुवेगं विसर्जयित्वा प्रियसंगमपुरीनिवेशपूर्वं तव भानुवेग कन्याः परिणायिताः, मुक्तो मयैव कारणेन त्वं तने, एवं करिष्याम इति विचार्य तज्ञ विद्याधरास्तत्कृतवंतः ततो विज्ञपयामि देव ! मन्यस्व मे कन्याशतपाणिग्रहणं ? ता अपि तत्र भवन्मुखकमलं पश्यंति एवं भवत्विति कुमारेणोक्त चंद्रवेगः कुमारेण सम स्वनगरे गतः, तत्र कुमारेण कन्याशतं परिणीतं. पुनरत्रागतश्च दशोत्तरेण कन्याशतेन सह भोगान् भुंक्ते कुमारः.
पीनगरमाथी नीकली गया अने पर्वत शिखर उपर जड़ने अनशन व्रत आचर्यु. अर्ध मास पूर्व दिशा भणी जोड़ कायोत्सर्गथी स्थित था. एम बीजी दिशाओंम पण करीने पीठना व्रण=यारां=मां कागडा तथा शियाळ वगेरे प्राणीयो भक्षण करे तेनी पीडा सम्यक् सहन करी मृत थयो, ते सौधर्म कल्पमां इंद्र थयो, ते तापस पण ते इन्द्रनुज वाहन ऐरावण हाथी थयो. त्यांथी व्यवीने ऐरावण केटलीक नर तथा तिर्यक्र ['पशु पक्षि आदिक ] योनिओमां भ्रमण करी असिताक्ष यक्ष थयो, अने इन्द्र पण व्यवीने
For Private and Personal Use Only
भाषांतर
अध्य०१८
॥९९७॥