SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम ॥९६५ ॥ www.kobatirth.org अयोध्यायां नाकुकुलोद्भवो जितशत्रुनृपोऽस्ति, तस्य भार्या विजयानाम्न्यस्ति सुमित्रनामाजितशत्रुसहोदरो युवराजो वर्तते तस्य यशोमतीनाम्नी भार्यास्नि. जितशत्रुराइया विजयानाम्न्या चतुर्दशमहास्त्रमसूचितः पुत्र प्रसूतः, तस्य नामाऽजिन इनि दत्तं स च द्वितीयतीर्थकर इति, Acharya Shri Kailassagarsuri Gyanmandir अयोध्या नगरीमां इक्ष्वाकुकुलमां उत्पन्न थयेलो जितशत्रु नामे राजा हतो, तेनी भार्या विजया नामनी हती जितशत्रुनो सगो भाइ सुमित्र नामनो युवराज तरीके बर्ततो तेनी स्त्री यशोमती नामनी हती. जितशत्रु राजानी विजया राणीने चतुर्दश महास्वन जोवाथी तीर्थकरना अवतारनुं मूचन करतो पुत्र जनम्यो जेनुं नाम अजित राख़वामां आव्यु, आ अजित द्वितीय तीर्थंकर कहेवाया. सुमित्रयुवराजपत्न्या यशोमत्या सगरनामा द्वितीयश्चक्रवर्ती प्रसूतः तौ द्वावपि यौवनं प्राप्तौ पितृभ्यां कन्याः परिणायिनौ. कियता कालेन जितशत्रुराज्ञा निजे राज्येऽजितकुमारः, स्थापितः, सगरश्व यौवराज्ये स्थापितः सहोदसुमित्रसहितेन जितशत्रुनृपेण दीक्षा गृहीता. अजितराज्ञा च कियत्कालं राज्यं परिपाल्य तीर्थप्रवर्तन समये स्वराज्ये सरं स्थापयित्वा दीक्षा गृहीता. सगरस्तृत्पन्नचतुर्दशरत्नः साधितषट्खंडभरनक्षेत्रो राज्यं पालयति. सुमित्र नामक युवराजनी पत्नी यशोमतीने सगर नागे बीजो चक्रवर्ती अवतर्यो. आ बन्ने युवान थया त्यारे तेमना पिताये बेयने कन्याओ परणावी. केटलोक काळ बीततां जितशत्रु राजाए पोताना राज्य उपर अजितकुमारने अभिषिक्त कर्या अने सगरने युवराज पद उपरे स्थापित कर्या; अने पोताना सहोदर सुमित्र सहित राजा जितशत्रुये दीक्षा ग्रहण करी. अजित राजाये पण केटलोक काळ राज्य परिपालन करीने तीर्थ प्रवर्त्तन समये पोताना राज्य उपर सगरने स्थापित करी पोते दीक्षा कीधी. सगर तो चउद रत्नो For Private and Personal Use Only भाषांतर अध्य०१८ ॥९६५ ॥
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy