________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययन सूत्रम् ॥१०४४॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कारण के बधाय तपोधन राजाए रक्षित होय छे. तमे बधा स्तब्ध = गर्वित पाखंडी दुषक होइ मर्यादा मूकीने मारी निंदा करो छो, माटे मारुं राज्य छोडीने अन्यत्र तमने फावे त्यां चाल्या जाओ. तमारामानो जे कोइ आ नगरमा फरतो देखाशे ते मारो वध्य थशे. आ सांभळी सुव्रताचायें कछु के- 'हे राजन! राजाओ ने वर्धापन आपवानो अमारो आचार नथी जेथी अमे वर्धापन सा न आव्या. अमे कई पण तमारी निंदा करता नथी किंतु अमे अमारा समभावे स्थिति करी रह्या छइए.त्यारे नमुचि रोषे भराइ बोल्यो के - 'जो कोइपण श्रमण आ नगरीमा सात दिवस पछी मारे नजरे पडशे तेने हुं अवश्य मारी नखात्रीश, एमां संदेह न समजवो. '
एतन्नमुचिवाक्यं श्रुत्वाचार्याः स्वस्थानमायाताः सर्वेऽपि साधवः पृष्टाः, किमत्र कर्तव्यं ? तर एकेन साधुना भणितं यथा सदा सेविततपोविशेषो विष्णुकुमारनामा महामुनिः सांप्रतं मेरुपर्वतचुलास्थो वर्तते स च महाप दुमचक्रिणो भ्रातास्ति, ततस्तद्वचनादयमुपशमिष्यति आचार्यैरुक्तं तदाकारणार्थ यो विद्यालब्धिसंपन्नः स तत्र व्रजतु ? तत एकेन साधुनोक्तमहं मेरुचूलां यावद्गगने गंतुं शक्तोऽस्मि, पुनः प्रत्यागंतुं न शक्तोऽस्मि, गुरुणा भणितं विष्णुकुमार एव त्वामिहानेष्यति तथेति प्रतिपद्य स मुनिराकाशे उत्पतितः क्षणमात्रेण मेरुचूलायां प्राप्तः तमायांत दृष्ट्वा विष्णुकुमारेण चिंतितं किंचिद्गुरुकं संघकार्यमुत्पन्नं, यदयं मुनिर्वर्षाकालमध्येऽत्रायातः ततः स मुनिर्विष्णुकुमारं प्रणम्यागमनप्रयोजनं कथितवान्, विष्णुकुमारस्तं मुनिं गृहीत्वा स्तोकवेलयाकाशमार्गेण गजपुरे प्राप्तः, वंदिता गुरवः, गुर्वाज्ञया साधूसहितो विष्णुकुमारमुनिर्नमुचिपर्षदि गतः सर्वैः सामंतादिभिर्वदितः, नमुचिस्तु तथैव सिंहासने तस्थिवान्, न मनाग् विनयं चकार विष्णुना धर्मकथन पूर्व नमुचेरेवं भणितं वर्षाकालं यावन्मुनयोऽत्र तिष्ठति
For Private and Personal Use Only
भाषांतर अध्य०१८ ॥१०४४॥