________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sri Kalassagersal Gyarmande
भाषांतर अध्य०१८ ॥१००१॥
उत्तराग.
भोगवतां काल निर्ममन करवा लाग्या. यन सूत्रम्
अन्यदा सुधर्मासभायां सौधमतः सिंहामनेऽनेकदेवदेवीसेविनः स्थितोऽस्ति, अत्रांतरे एकईशानकल्पदेवः सोध॥१००१॥
मंद्रपाचे आगतः, तस्थ देहपभया मभास्थितदेवदेहप्रभाभरः मर्वतो मष्टः, आदित्योदये चंद्रग्रहाय इव नि:प्रभा: सर्वे सुरा जाता, तस्मिन् ! पुनः स्वस्थाने गते देवैः सौधर्मेन्द्रः पृष्टः, स्वामिन् ! केन कारणेनास्य देवस्येशी प्रभा जातास्ति? शक्रः पाहानेन पूर्वभथे आचाम्लवर्धमान सपोऽखंडं कृतं, तत्प्रभावादस्य देहे प्रभेदृशी जानास्ति. देवैः पुनरिंद्रः पृष्टः, अन्योऽपि कश्चिदोहशो दीप्तिमानस्ति न वा ? इन्द्रेण भणितं यथा हस्तिनागपुरे कुरुवंशेऽस्ति मनत्कुमारनामा चक्री, तस्य रूपं मर्वदेवेभ्योऽप्यधिकमस्ति. इदं शक्रवचोऽश्रदधानी विजयवैजयंती
देवौ ब्राह्मणरूपावागतो, प्रनिहारेण मुक्तद्वारौ गृहांतः प्रविष्टौ राजसमीपं गतो. दृष्टश्च तैलाभ्यंगं कुर्थन् राजा, Bअतीवविस्मितौ देवी शक्रवर्णितरूपाधिकरूपं तं पश्यंतौ तौ राज्ञा पृष्टी, किमर्थ भवंतावत्रायातौ ? तौ भगतो DE देव ! भवद्रूपं त्रिभुवने पर्यते. तदर्शनार्थ कौतुकेनावामनायातो. ततोऽतिरूपगर्वितेन राज्ञा तावुको, भो
भो विौ! युवाभ्यां किं मबूपं दृष्टं ? स्तोककालं प्रतीक्षेथाः, यावदहमास्थानसभायामुपविशामि. एवम
स्त्विति प्रोच्य निर्गतौ द्विजौ. चक्रयपि शीघ्रं मजनं कृत्वा सर्वाङ्गोपाङ्गङ्गारं दधत् सभायां सिंहासने उपविष्टः, Jआकारितौ द्विजो, ताभ्यां तदा चक्रिरूपं दृष्ट्वा विषण्णाभ्यां भणितमहो! मनुष्याणां रूपलायण्ययौवनानि क्षणदृष्ट
नष्ठानि. तयोबिजपोरेसद्धचः श्रुत्वा चक्रिणा भणितं, भो! किमेवं भलो विषण्णौ मम शरीरं निंदतः? ताभ्यां भणितं
For Private and Personal Use Only