SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie | भाषांतर उत्तराध्ययन सूत्रम् ॥९९५॥ अध्य०१८ ॥९९५॥ रे जीव ! यस्य कृते त्वया कुशीलजातियशोलज्जाः परित्यक्ताः, तस्येदृश्यवस्था जाता. ततो वेराग्यमार्ग प्राप्तो राजा राज्यं राष्ट्रं पुरमंतःपुरं स्वजनवर्ग च परिहत्य सवताचार्यसमीपे निष्कांत: तनश्चतृर्थषष्टाष्टमादिविचित्रतपःकर्मभिरात्मानं भावयन् प्रांते संलेखनां कृत्वा सनत्कुमारदेवलोके गतः. ततश्च्युतो रत्नपुरे श्रेष्टिसुनो जिनधमो जातः स च जिनवचनभावितमनाः सम्पत्वमूलं द्वादशविध श्रावकधर्म पालयन् जिनेंद्रपूजारतः कालं गमयति. । इतश्च स नागदत्तः प्रियाविग्हःखितो भ्रांतचित्त आतध्यानपरिक्षिप्नशरीरो भूत्वा यहुतिर्यग्योनिषु भ्रांत्वा ततः सिं| हपुरे नगरेऽग्निशर्मनामा द्विजो जातः, कालेन त्रिदंडिव्रतं गृहीत्वा द्विमामक्षपणरतो रत्नपुरमागतः. तत्र हरिवाहनो नाम राजा तापसभक्तः, तेन तपस्व्यागतः श्रुतः, पारणकदिने राज्ञा निमंत्रितःम गृहमागन: अत्रांनरे म जिनधर्मनामा श्रावकस्तत्रागतः तं दृष्ट्वा पूर्वभवजातवैरानुभवेन रोषारुणलोचनेन मुनिनैवमुक्तं राज्ञः, यदा त्वं मां भोजयसि तदास्य श्रेष्टिनः पृष्टौ स्थालं विन्यस्य मा भोजय ! अन्यथा नाहं भोक्ष्ये. राज्ञोक्तमसौ श्रेष्टी महान वर्तते, ततोऽपरस्य पुरुषस्य पृष्टौ त्वं भोजनं कुरु ? स प्राहैतस्प पृष्टावेव भोजनं करिष्ये, नापरस्येति. राज्ञा नापमानुरागेण तत्प्र| तिपन्नं. राज्ञो वचनात् श्रेष्टिना पृष्टौ स्थालमारोपितं, तापसेन तत्पृष्टौ दाहपूर्वकं भोजनं कृतं. श्रेष्टिना पूर्वभवदुष्कर्मफलं ममोपस्थितमिति मन्यमानेन तत्सम्यक् सोढमिति. स्थालीदाहेन तत्पृष्टौ क्षतं जातं. ततः स तापसस्तथा भुक्त्वा स्वस्थाने गतः, श्रष्ट्यपि स्वगृहे गत्वा स्वकुटुंबवर्ग प्रतियोध्य जैनदीक्षां जग्राह. से जीव ! जेने काजे तें कुळ, शीळ, जाति, यश तथा लज्जा पण त्यज्यां तेनी आवी दशा ? आ उपरथी तेने वैराग्य यतां ते For Private and Personal use only
SR No.020857
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1937
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy