________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
| भाषांतर
उत्तराध्ययन सूत्रम् ॥९९५॥
अध्य०१८ ॥९९५॥
रे जीव ! यस्य कृते त्वया कुशीलजातियशोलज्जाः परित्यक्ताः, तस्येदृश्यवस्था जाता. ततो वेराग्यमार्ग प्राप्तो राजा राज्यं राष्ट्रं पुरमंतःपुरं स्वजनवर्ग च परिहत्य सवताचार्यसमीपे निष्कांत: तनश्चतृर्थषष्टाष्टमादिविचित्रतपःकर्मभिरात्मानं भावयन् प्रांते संलेखनां कृत्वा सनत्कुमारदेवलोके गतः. ततश्च्युतो रत्नपुरे श्रेष्टिसुनो जिनधमो जातः स च जिनवचनभावितमनाः सम्पत्वमूलं द्वादशविध श्रावकधर्म पालयन् जिनेंद्रपूजारतः कालं गमयति. । इतश्च स नागदत्तः प्रियाविग्हःखितो भ्रांतचित्त आतध्यानपरिक्षिप्नशरीरो भूत्वा यहुतिर्यग्योनिषु भ्रांत्वा ततः सिं| हपुरे नगरेऽग्निशर्मनामा द्विजो जातः, कालेन त्रिदंडिव्रतं गृहीत्वा द्विमामक्षपणरतो रत्नपुरमागतः. तत्र हरिवाहनो नाम राजा तापसभक्तः, तेन तपस्व्यागतः श्रुतः, पारणकदिने राज्ञा निमंत्रितःम गृहमागन: अत्रांनरे म जिनधर्मनामा श्रावकस्तत्रागतः तं दृष्ट्वा पूर्वभवजातवैरानुभवेन रोषारुणलोचनेन मुनिनैवमुक्तं राज्ञः, यदा त्वं मां भोजयसि तदास्य श्रेष्टिनः पृष्टौ स्थालं विन्यस्य मा भोजय ! अन्यथा नाहं भोक्ष्ये. राज्ञोक्तमसौ श्रेष्टी महान वर्तते, ततोऽपरस्य पुरुषस्य पृष्टौ त्वं भोजनं कुरु ? स प्राहैतस्प पृष्टावेव भोजनं करिष्ये, नापरस्येति. राज्ञा नापमानुरागेण तत्प्र| तिपन्नं. राज्ञो वचनात् श्रेष्टिना पृष्टौ स्थालमारोपितं, तापसेन तत्पृष्टौ दाहपूर्वकं भोजनं कृतं. श्रेष्टिना पूर्वभवदुष्कर्मफलं ममोपस्थितमिति मन्यमानेन तत्सम्यक् सोढमिति. स्थालीदाहेन तत्पृष्टौ क्षतं जातं. ततः स तापसस्तथा भुक्त्वा स्वस्थाने गतः, श्रष्ट्यपि स्वगृहे गत्वा स्वकुटुंबवर्ग प्रतियोध्य जैनदीक्षां जग्राह.
से जीव ! जेने काजे तें कुळ, शीळ, जाति, यश तथा लज्जा पण त्यज्यां तेनी आवी दशा ? आ उपरथी तेने वैराग्य यतां ते
For Private and Personal use only