________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम् ॥९६८ ।।
www.kobatirth.org
विदारी नाख्यानो वधोय वृत्तांत कही देखाड्यो. ए सांभळीने ज्वलनप्रभ नाग संभ्रममां उभो यह अवधिज्ञानथी जाणी कोथी घूंघतो सगरसृत समीपे आवीने बोल्यो- अहो ! तमे दंडरत्नवडे आ शुं पृथ्वीने विदारी अमारां भवनोने उपद्रव करवा मांड्यो छे ? आतमे वगर विचार्ये साहस आदर्युं छे. कहेल छे के
Acharya Shri Kailassagarsuri Gyanmandir
अप्पवहाए नृणं । होड़ बलं उत्तणाण भुवर्णमि । णियपक्खबलेणं चिविय । पडड़ पयंगो पईवंमि ॥ १ ॥ ततो नागराजोपशमननिमित्तं जन्हुना भणितं भो नागराज ! कुरु प्रसादं, उपसंहर क्रोधसंभरं, क्षमस्वास्मदपराधमेकं, नास्माभिर्भवतामुपद्रवनिमित्तमेतत्कृतं, किंत्वष्टापदचैत्यरक्षार्थमेषा परिखा कृता, न पुनरेवं करिष्यामः तत उपशांतकोपो ज्वलनप्रभः स्वस्थानं गतः जन्दुकुमारेण भ्रातॄणां पुर एवं भणितं, एषा परिखा दुर्लध्यापि जलविरहिता न शोभते, तत इमां नीरेण पूरयामः ततो दंडरत्नेन गंगा भित्वा जन्हुना जलमानीतं भृता च परिखा, तज्जलं नागभवनेषु प्राप्तं. जलप्रवाहसंत्रस्तं नागनागिनीप्रकरमितस्ततः प्रणश्यतं प्रेक्ष्य प्रदत्तावधिज्ञानोपयोगः कोपानलज्वालामालाकुलो ज्वलनप्रभ एवमचिंतयत्, यदहो ! एतेषां जन्हुकुमारादीनां महापापानां मयैकवारमपराधः क्षांतः, पुनरधिकतरमुपद्रवः कृतः, ततो दर्शयाम्येषामविनयफलं. इति ध्यात्वा ज्वलनप्रभेण तद्वधार्थी नयनविषा महाफणिनः प्रेषिताः, तैः परिखाजलांतर्निर्गत्य नयनैस्ते कुमाराः प्रलोकिताः, भमराशीभूताश्च सर्वेऽपि सगरसुताः तथाभूतांस्तान वीक्ष्य सैन्ये हाहारवो जातः, मंत्रिणोक्तमेते तु तीर्थरक्षां कुर्वतोऽवश्यभावितये मामवस्थां प्राप्ताः सद्गतावेव गता भविष्यतीति किं शोच्यते ? अतस्त्वरितमितः प्रयाणं क्रियते, गम्यते च महाराजचक्रिसमीपं.
For Private and Personal Use Only
भाषांतर
अध्य०१८
॥९६८॥