________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
पन सूत्रम् ॥१०६०॥
भाषांतर अध्य०१८ ॥१०६०॥
لا
विराम पाम्या. मिद्धि पाम्या एवो भावार्थ छे. आ चारे प्रत्येकबुद्धोनी विस्तीर्ण कथा प्रथम नमिना अध्ययनमा निरूपण कराइ |JE गइ छे ते ते अध्ययनथी जाणी लेवानी छ. ४६-४७
सोवीररायवेसहो । चत्ताण मुणी चरे ॥ उदायणो पब्बाओ। पत्तो गइमणुत्तरं ॥४८॥ (सोवीर०) सौवीर देशना राजवृषभ-धेष्ठ राजा उदायन बधुं त्यजीने प्रव्रजित थया अने मुनि-चारित्र आचरी अनुत्तर गतिने प्राप्त थया४८
व्या०-सौवीरराजवृषभः, सौवीराणां देशानी राजा सौवीरराजः, स चासो वृषभश्च सौनोरराजवृषभो राज्यभारधरणसमर्थः सौवीरदेशेषु भूपमुख्या, एतादृश उदायननामा राजा वीतभयपत्तनाधीशो मौनं मुनिधर्ममाचरत्. किं कृत्वा ? राज्यं परिहत्य. स चोदायन: प्रजिनः सन्ननुत्तरां प्रधानां गतिं प्राप्तः ॥४८॥
सौवीर देशना राजवृषभ राज्यभार धारण करवा समर्थ होवाथी वृषभ समान, अर्थात् सौवीर देशना राजाओमां मुख्य गणाता उदायन नामना राजा जे वीतभयपत्तनना अधीश इता तेणे मौन मुनिधर्म आचरण कों. केम करीने ? राज्यने त्यजीने ते उदायन राजा प्रवजित थइ अनुत्तरा=पधानगतिने प्राप्त यया. ४४
अत्रोदायनभूपदृष्टांत:--भरतक्षेत्रे सौवीरदेशे वीतभयनामनगरे उदायनो नाम राजा, तस्य प्रभावती राज्ञी, तयोर्येष्टपुत्रोऽभीचिनामाभवत्. तस्य भागिनेयः केशीनामाभूत. स उदायनराजा सिंधुसौवीरप्रमुखषोडशजनपदानां, दीतभयप्रमुखत्रिशतत्रिषष्टिनगराणां महासेनप्रमुखाणां दशराज्ञां बद्धमुकुटानां छत्राणां चामराणां चैश्वर्य पालयन्नस्ति, इतश्चंपायां नगर्या कुमारनंदी नाम सुवर्णकारोऽस्ति. स व स्त्रीलंपटो यत्र यत्र सुरूपां दारिकां पश्यति
खाजाचालामाका
الفنالهادفنه ليل وصفحاتنا
الخالد
For Private and Personal Use Only