________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम् ॥९१२॥
भाषांतर अध्य०१६ | ॥९१२॥
तिमृभिर्गाथाभिः पूर्वाण्येव ब्रह्मचर्यसमाधिभंगकारणान्याह-आत्मगवेषकस्य नरस्य स्त्रीजनस्य चैतत्सर्व ब्रह्मचर्यघातकरं त्याज्यमित्यर्थः. आत्मानं ब्रह्मचर्यजीवितं गवेषयतीत्यात्मगवेषकस्तस्य वल्लभब्रह्मचर्यस्य, किमिव? तालपुटं विषमिव, यथा शब्द इवार्थे, यथा तालपुटं विषं तालुकस्पर्शनमात्रादेव त्वरितं जीवितं हति, तथैतदपि त्वरितं ब्रह्मचर्यजीवितमपहरतीत्यर्थः. तत्कि किमित्याह-स्त्रीजनाकीर्ण आलयो गृहमुपाश्रयः१, पुनर्मनोरमा मनोहरा स्त्रीकथा २, च पुनर्नारीणां संस्तवः, स्त्रीभिः सहैकासने उपविशनं परिचयकरणं ३, पुनस्तासां स्त्रीणां रागेणेंद्रियाणां नयनबदनस्तनादीनां दर्शनं ४, पुनः स्त्रीणां कूजितं, तथा रुदितं, पुनर्गीतं, तथा हसितं पुनः स्त्रीभिः मह भुक्तासनानि, पुनस्तथा प्रणीतरसभक्तपानसेवन, पुनरतिमात्रपानभोजनं. पुनर्गात्रभूषणार्थ शोभाकरणं, पुनर्जयाः, अधीरपुरुषैस्त्यक्तुमशक्या:. एतत्सर्व ब्रह्मचर्यधारिणा परिहरणीयं ॥ ११ ॥१२॥१३॥
आ त्रण गाथाओ वडे पूर्व कहेलांज ब्रह्मचर्यसमाधि भंगना कारणो कहे छे. आत्मगवेषक नरने स्त्रीजननां आ बधाय ब्रह्मचर्यनां घातक त्याज्य छे. आत्माने ब्रह्मचर्य जीवितरूपे गोतनारो आत्मगवेषक कहेवाय, अर्थात् जेने जीवित जेवू ब्रह्मचर्य बहालुं होय तेवाने स्त्रीनां कूजितादिक सर्व त्याज्य छे. केनीपेठे ? तालपुट-विष जेम यथा शब्द इचना अर्थमां छे; जेम तालपुट विष ताळवाने स्पर्श थतांमां जीवितने हणे छे तेम आ पण जलदी ब्रह्मचर्यजीवितर्नु अपहरण करे छे. ते शुं शृं? सर्व गणी देखाडे छे. स्त्रीजने आकीर्ण-व्याप्त आलय घर उपाश्रय १, वळी मनोरमा-मनने प्रियलागे एची स्त्रीकथा २, तथा नारीओनो संस्तव परिचय ३, वळी रागपूर्वक ते स्त्रीयोना इंद्रियो-नयन वदन स्तनादिकनुं दर्शन ४, तेम स्त्रीयोनां कूजित, रुदित, गीत, हसित तथा
For Private and Personal Use Only