________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandir
भाषांतर अध्य०१५ ॥८७७॥
बिछानां, अशन-मोदकादिक, पान-खजूर दाक्षा वगेरेनां पानक, साकरतुं जळ शरबत अने प्रामुक चौखानुं धोण, भोजन भात उत्तराध्य-१५ दाळ वगेरे तेमज नानाप्रकारना खादिम खजूर तथा नाळीयेरनां टोपरां वगेरे तथा स्वादिम लवींग एळची जायफळ तज आदिक यन सूत्रम्
पडयु होय. पण ते गृहस्थ साधुने दीये नहि अथवा वळी रे भिक्षो? अहीं क्या आव्या चाल्या जाओ' आम कही निवारे निषेध ॥८७७||
करे तो ते वाक्य सांभळीने साधु मनमा एम न लावे के-'आ दुष्ट गृहस्थने धिक्कार छे जे आटआटलां वस्तुओ पड्या छे छतां मने कंइ नथी आपतो एटलुंज नहिं पण उलटो मने निवारे छे' आवो विचार लइ प्रवेष करे ते भिक्षुक कहेवाय छे. १२ । आयामगं चेव जवोदणं च । सीयं च सोवीरजवोदगं च ।। नो हीलए पिंडं निरसं तु । पंत कुलाई पविए स भिक्ख।।
[आयामग] धान्यनु ओसामण [चेव] तथा [जवोदण च] यवनु भोजन [सी] शीतल भोजन [च तथा (सोवीरजवोदग) कांजी EET तथा यवनु धोयेल पाणी [नीरसं तु] नीरस पवा पण [पिड] पिंडनी जे साधु [नो हीलए] हीलना न करे, [पतकुलाणि] निधन। मनुष्योना कुळमा [परिव्वए] गोचरी माटे अटन करे [स भिक्खू ते भिक्षुक. १३
व्या-या प्रांतानि कुलानि परिव्रजेत् , प्रांतानि दुर्यलानि, चित्तवित्ताभ्यां दुर्बलानि, एतादृशानि कुलान्याहारार्थ परिव्रजेत् , सर्वदा धानिनामेव कुलेषु यो न याति, सर्वदा दानशौंडानामेव कुलेषु न याति, ततो हि नियतपिंड| सेवनात्साधोधर्महानिः स्याद्. तु पुनर्य आयामकं धान्यास्याऽवश्रवणं, च पुनर्यवोदनं यवभक्त, पुनः शीतं चिरकालीनं.
पुनः सौवीरं कांजिक, पुनर्यवोदकं यवप्रक्षालनजलमित्यादिकं, पुनर्यन्नीरसं पिंडं सर्वथा रसवर्जितमेतादशमाहारं पानीयं गृहस्थानां गृहाल्लब्धं यो न हीलयेन्न निदेत् , कदन्नमिई, कुत्सितं पानीयमेतदित्यादिवचनं न ब्रूते, स साधुभिरित्युच्यते.॥
For Private and Personal Use Only