________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
यन सूत्रम् ॥८७३॥
भाषांतर अध्य०१५ ॥८७३॥
ज्ञपरिज्ञाथी जाणीने प्रत्याख्यान परिज्ञावडे वर्जीने परिव्रजन करे=पाधुमार्ग संचरे. ८
खत्तिगणउग्गरायपुत्ता । माहण भोइय विविहा य सिपिणो॥
नो तेसि वयह सिलोगपूइयं । तं परिन्नाय परिव्वए स भिक्खू ॥ ९॥ खित्तियगण उग्गरायपुत्ता] क्षत्रि राजाओ मल्लो, रक्षको अने राजकुमारो [माहण] ब्राह्मण [भोइम] भोगवाळा मंत्री [विविहा] विविध प्रकारना [सिप्पिणो] शिल्पीओ [तेसि] आ सर्वेनी [सलोगपू] प्रशंसाने [नो पयह कहेवी नहि [त] ते सर्वेने [परिन्नाय] जाणीने | [परिब्बए] संयममार्गमा विचरे [स भिक्खू] ते भिक्षुक. ९ व्या०–स भिक्षुरित्युच्यते. स इति कः? यस्तेषां गाथोक्तानां श्लोकः कीर्तिर्यथा, एते भव्याः पूज्या इति, एते पूजायोग्याः, एतेषां पूजा कर्तव्या, एतेषां कीर्तिकरणे, एतेषां पूजाया उपदेशे च न कश्चिल्लाभः स्यात् , साधुनेतेषां कीर्तिपूजे न कर्तव्ये इत्यर्थः एते के के? ये क्षत्रिया राजानः, तथा गणा मल्लादीनां समूहाः, पुनरुग्राः कोपाला, राजपुत्रा राजकुमाराः, ब्रह्मणाः प्रसिद्धाः, भोगिनो भोगवंशोद्भवाः, अथवा भोगिनो विषयभोक्तारः, च पुनर्विविधा नानाप्रकाराः शिल्पिनश्चत्रकारसूत्रधारस्वर्णकारलोहकारादयो ये वर्तते, तान् परिज्ञायोभयथा ज्ञात्वा साधुः साधुमार्गे परिव्रजेत्॥९॥
ते खरो भिक्षु कहेवाय के जे आ गाथामां कहेलानी कति जेम के--'आ भव्य छे तथा पूज्य छे, ए पूजवा योग्य छे एनी | पूजा करवी जोइए' इत्यादि एओनी कीर्ति करवामां तेमज एओनी पूजाना उपदेशमां साधुने कोइ लाभ नथी; माटे साधुए एम कोइनी श्लाघा वखाण अथवा पूजा कशुं करवू न जोइए ए कोण कोण ? क्षत्रिय राजाओ, गण-मल्ल वगेरेना समूहो, उग्र-कोट
For Private and Personal Use Only