________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८ ॥१०८७॥
नामनी राणी हती. एक समये ते राणी उत्तम शय्या उपर जरा निद्रा आवतां चंद्र तथा शंखना जेवो धोळो सिंह स्वममा दीठो उत्तराध्य
अने जागी गइ. त्यारे राजी थती ज्यां बलराजानी शय्या हती ते पासे जइ ए स्वमनी वात राजाने कही. राजा आ स्वमवृत्तांत यन सूत्रम् |
सांभळी हर्ष तथा संतोष पामतो बोल्यो के-'हे देवि ! तें घणोज कल्याणकारक स्वम दीठो. अर्थलाभ, भोगलाभ, तथा राज्यलाभ: ॥१०८७|| BE एम प्रण लाभ थशे अने तने आजथी नवमास तथा साडा साडासात दिवसे कुलदीपक तथा कुलतिलकरूप सर्वे शुभ लक्षण संपूर्ण
पुत्र आवशे. त्यारे तो ते प्रभावती आ हकीकत सांभळी इर्ष तथा संतोष पामती बलराजानां वचन स्वीकारी राजानी आज्ञा लइ sdi पोतानी शय्या उपर आवीने ती. । तत्प्रभृति च सा सुखेन गर्भमुदहति. प्रशस्तदोहदा प्रतिपूर्णदोहदा सा पूर्णषु मासेषु सुकुमालपाणिपादं मबलक्षणोपेतं देवकुमारोपमं दारकं प्रसूतवती. ततः प्रभावत्या देव्याः प्रतिचारिका बलं राजानं विजजयाभ्यां पुत्रजन्मना च वर्धापयंती. ततो वलराजैतमर्थ श्रुत्वा हृष्टस्तुष्टो धाराइतकदयपुष्पमिव समुच्छ्वसितरोमकूपस्तामामंगप्रतिचारिकाणां नुकुटवर्ज सर्व स्वशरीरालंकारं ददौ. मस्तकस्नपनादिकं प्रीतिदानं च यथेच्छं वितीर्णवान. नतः म बलो गजा कौटुंषिकपुरुषानाकारयति. आगतांश्च तानेवमवादीत , भो देवानुप्रियः! क्षिप्रमेव हस्तिनागपुरे नगरे चारकशोधनं मानोन्मानप्रवर्धनं कुरुत ? वर्धापनं च घोषयत? एवं राजाज्ञया ते तथैव कृतवंतः. प्राप्ते च द्वादशे दिवसे तस्य बालकस्य महायल इति नाम चक्रतुः ततो महाबलः पंचधात्रीपरिवृतो ववृधे. गृहीतकलाकलापश्च यौवनमनुप्राप्तोऽसदृशरूपलावण्यगुणोपेतानामष्टानां राजवरकन्यानामेकस्मिन्नेव दिवसे पाणिग्रहणमकरोत्. ततस्तस्य महायलकुमारस्य
For Private and Personal Use Only