________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८ ९४३॥
हे राजन् ! पुत्रो मृत थयेला पिताने निर्हरे छ-घरमांथी बहार काढी जाय छे. केवा पुत्रो ? परम दुःखित अत्यंत शोकपीडित उत्तराध्य- थयेला तेम पिताओ पण मृत पुत्रीने घरथी बहार काढी जाय छे, एम बांधवो मृत थयेला बांधवोने काढी जाय छे, माटे एम यन सूत्रम् जाणीने हे राजन! तु तपर्नु आवरण कर. १५ ॥९४३॥
तओ तेणजिए दब्वे । दारे य परिरक्खिए। कीलंतने नरा रायं । हतहमलंकिया ॥ १६ ॥ BA (तओ०) ततः ते पछी हे राजन् ! ते मरनारे अर्जन करेल-मेळवेल तथा रक्षा करेल द्रव्य तथा तेनी स्त्रीयोथी अन्य नरो इष्ट तुष्ट |
बनी अलंकृत थइ क्रीडा करे छे. १६
___व्या०-ततोनिःसरणानंतरं तेनैव पित्रादार्जितधनेन, च पुनर्दारेषु स्त्रीषु हे राजन् ! अन्ये नराः क्रीडंति, स्वामिनि BJE मृते सति तस्य धने तस्य स्त्रीषु चापरे मनुष्या हृष्टतुष्टं यथा स्यात्तथा हर्षिताः संतुष्टाः संतोऽलं कृता अलंकारयुक्ताः | संतश्च क्रीडां कुर्वति. कथंभूते धने ? परिरक्षिते, समस्तप्रकारेण चौराग्निप्रमुखेभ्यो रक्षिते. यावत्स जीवति तबद्ध
नस्य स्त्रीणां च रक्षां कुरुते, मृते सत्यन्ये भुजंति, धनस्त्रीप्रमुखाः पदार्थास्तत्रैव तिष्टंति, न च सार्थे समायांति.
कोऽर्थः ? वराको जनो दुःखेन द्रव्यमुत्पाद्य यत्नेन रक्षति, दारानपि जीवितव्यमिव रक्षति, अलंकारैर्न रंजयति, GET सस्मिन् मृते सति तेनैव वित्तन तैरेव दारैश्च, अन्ये हृष्टाः शरीरे पुलकादिमतः, तुष्टा आंतरप्रीतिभाजोऽलंकृता विभू| पिता संतो रमंते, यत ईशी भवस्थितिरस्ति, ततो हे राजंस्तपश्चरेत्तपः कुर्यादिति संबंधः ॥ १६ ॥
तत-ए मृत थयेलाने घरनी बहार काढी गया पछी ते पिताआदिके अर्जित=पेदा करेल धनवडे तथा स्त्रीयोमा हे राजन् !
الانانانانانا تننگا
For Private and Personal Use Only