________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ان
व्या-हे राजन् ! दाराः स्त्रियः, च पुनः सुता आत्मजाः, पुनर्मित्राणि, तथा यांधवा ज्ञातयो भ्रातृपमुखाः, एते 'JE उत्तराध्य
सर्वेऽपि जीवंतं मनुष्यमनुजीवंति, जीवतो धनवतः पुरुषस्य पृष्टे उदरपूर्ति कुर्वति, तस्य द्रव्यं भुंजतीत्यर्थः. परं तं 100 भाषांतर यन सूत्रम् पुरुषं मृतं नानुव्रजति, मृतस्य तस्य पुरुषस्य पृष्टे केऽपि न व्रजंतीत्यर्थः. तदाऽन्यद् गृहादिकं किं पुनः सह यास्थतीति ? अध्य०१८ ॥९४२॥ अतः कृतघ्नेप्यादरो न विधेयः, तस्मात्परिकरे को रागः कर्तव्यः ? ॥१४॥
OG९४२॥ हे राजन् ! दारा स्त्रीयो, (च पुनः) सुत पुत्रो, वळा मित्रो तथा बांधवो भाइ भांडरू वगेरे, आ सघळां जीवता मनुष्य वांसे जीवे छे, अर्थात जीवता धनवान् पुरुषनी पाछळ पोतानो उदरनिर्वाह करे छे, तेनां द्रव्यनो उपभोग लीये छे. परंतु ते पुरुष मरे स्यारे तेनो पाछळ कोइ जतु नथी; ते मुएलानी बांसे कोइ मरतु नथी, तो पछी बीजुं घर वगेरे शुं कंइ पण साये आववानुं ? माटे कृतघ्न उपर आदर नज करवो, तो पछी आ परिकर भोगना पदार्थो उपर राग शा सारूं करवो? १४
नीहरंति मयं पुत्ता । पीयरं परमक्खिया ॥ पियरोवि तहा पुत्ते । बंधू रायं तवं चरे ॥१५॥ (नीहरंति०) मृत थयेला पिताने तेना पुत्रो परम दुःखित थइने काढी जाय छे, तेम मरेला पुत्रोने के बन्धुओने पिताओ बहार काढी जाय छे माटे हे राजन् ! तपने आचरो-सेवो. १५
व्या हे राजन् ! पुत्रा मृतं पितरं नीहरंति गृहान्निष्कासयंति. कीदृशाः पुत्राः? परमदुःखिता अत्यंतशोकाहिनाः पितरोऽपि जनका अपि तथा तेन प्रकारेण पुत्रान् मृतानिष्कासयंति, एवं यांधवा यांधवान् मृतान्निष्कासयंति. तस्माIt देवं ज्ञात्वा हे राजस्तपश्चरेत्तपः कुर्वित्यर्थः ॥ १५ ॥
تال بنائے
اور ایمان لانا
For Private and Personal Use Only