________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandir
उत्तराध्यपन सूत्रम् ॥८७९॥
भाषांतर अध्य०१५ ।।८७१॥
जे आवा शब्दोने सांभळीने व्यथा न पामे-धर्मध्यानथी चलित न थाय ते भिक्षु कहेवाय. केवा शब्दो? जे शब्दो लोकमां दिव्य एटले देवोये भय देवा करेला, वळी मानुष्यक-मनुष्योए करेला, तथा जे शब्दो तिर्यमाणि पशुपक्ष्यादिके करेला; एवा ते शब्दोने सांभळीने जे जराय क्षोभ न पामे; केवा शब्दो ? भयबडे भैरव गभरावी नाखे तेवा तथा उदार महोटा होय तेवा. १४ . वायं विविहं समिञ्च लोए। सहिए खेदाणुगए य कोविअप्पा ॥ पन्ने अभिभूय सब्बदंसी। उवसंते अविहेडए स भिक्खू॥ [लोए] लोकोने विषे [विविह] भिन्न भिन्न [वाय] वादने [समिञ्च] जाणीने जे साधु [सहिए] चारित्र सहित [खेदाणुगए अ] संयमयुक्त तथा [कोविअप्पा] कोविद तथा [पण्णे] प्राज्ञ तथा [अभिभूय] उपलोंनो पराभव करीने (सम्पदसी) सर्व प्राणी वर्गने पोता समान जोनार तथा [उपसंते] उपशांत [अविहेडए] कोइने बाधा करनार थाय नहि [स भिक्खू] ते भिक्षुक. १५ ____ व्या०-य: पुनर्लोके विविधं वादं समेत्य अविहेठको भवेत् , कस्यचिद् वाधको न भवेत् , कस्यचित्पक्षपात न कुर्यात्. लोके हि यहनि दर्शनानि संति, ते परस्परं वादं कुर्वति, अन्योन्यं मतं दषयंति, मुंडा जटाधारिभिः, नग्ना वस्त्रधारिभिः, गृहस्था वनवासिभिः, इत्यादिस्वस्वमताभिप्रायवचनरूपं वादं कृत्वा कस्यापि याधां न कुर्यादित्यर्थः. कीदृशो यः? सहितो ज्ञानदर्शनचारित्रसहितः, पुनः कीदृशः? खेदानुगतः, खेदयति मंदीकरोति कर्मानेनेति खेदः | संयमः, तेनानुगतः खेदानुगतः सप्तदशविधसंयमरतः. पुनः कीदृशः? कोविदात्मा, कोविदो लब्धशास्त्रपरमार्थ आत्मा यस्येति कोविदात्मा. पुनः कीदृशः? प्राज्ञः प्रकर्षेणान्येभ्य आधिक्येन जानातिती प्राज्ञः सारबुद्धिमान्. पुनः कीदृशः? अभिभूय सर्वदर्शी, अभिभूय परीषहान् जित्वा रागद्वेषौ निवार्य सर्वजंतुगणमात्मसदृशं पश्यतीत्येवंशीलः सर्वदर्शी.
For Private and Personal Use Only