________________
Shri Mahavir Jain Aradhana Kendra
उत्तराभ्ययन सूत्रम् ॥ ९८३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विस्मय पामी महेंद्रसिंह विचार करवा लाग्यो के-'भुं आते कइ हु विभ्रम जोउ हूं ? के आते सत्य सनत्कुमार छे ? ज्यां आम मद्रसिंह चिंतन करे छे तेटलामां तो एक बंदिजने गवाती - 'अश्वसेन रूषी नभस्तलना मृगांक चंद्र ! कुरुवंशरूपी भुवनमां लागेला स्तंभ ! त्रिभुवननाथ ! लब्ध के माहात्म्य जेणे एवा हे कुमार ! तमे जय पमो जय पामो १' आ स्तुति सांभळी ते उपस्थी आ सनत्कुमार छे एवो निश्चय थयो.
अथ प्रकामं प्रमुदितमन! महेन्द्रसिहः सनत्कुमारेण दूरादागच्छन् दृष्टः मनत्कुमारोऽप्युत्थायाभिमुखमाययौ. महेन्द्रसिंहः सनत्कुमारपादयोः पतितः सनत्कुमारेण समुत्थापितो गाढमालिंगितश्च द्वावपि प्रमुदिनमनस्कौ विद्या| घरदत्ताने उपविष्टौ विद्याधरलोकश्च तयोः पार्श्वे उपविष्टः अथानंदजलपूरितनयेन सनत्कुमारेण भणितं, मित्र ! namra त्वमस्यामरव्यामागतः ? कथं चात्र स्थितोऽहं त्वया ज्ञातः ? किं च करोति मदिरहे मम पिता माता च? कथितः सर्वो वृत्तांतो महेन्द्रसिंहेन ततो महेंद्रसिंहो वरविलासिनीभिर्मर्दितः स्नापितश्च भोजनं द्वाभ्यां मपमेव कृतं. भोजनावसाने च महेन्द्रसिंहेन सनत्कुमारः पृष्टः, कुमार ! तदा त्वं तुरंगमेणापहृनः क गनः ? क स्थितश्च? कुन एतादृशी ऋद्धिस्त्वया प्राप्ता ? सनत्कुमारेण चिंतितं न युक्तं निजचरित्रकथनं मुखेन, इति संज्ञिना स्वयं परि गीता खेचरेन्द्रपुत्री विपुलमतीनाम्नी स्वप्रियसनत्कुमारवृत्तांतं स्वविद्याबलेन कथयितुं प्रवृत्ता - नदानों कुमारो भवदादिषु पश्यत्सु तुरंगमेणापहृतो महाटव्यां प्रविष्टः, द्वितीयदिनेऽपि तथैव धावतोऽश्वस्य मध्याह्नसमयो जातः क्षुधापिपासाकुलितेन श्रांतेनाश्वेन निष्कासिता जिहा, कुमारस्तत उत्तीर्णः सोऽश्वस्तदानीमेव मृतः
For Private and Personal Use Only
भाषांतर
अध्य०१८ ॥ ९८३ ॥