________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kallassagersuri Gyarmande
भाषांतर
अध्य०१८ BE१.२३॥
JAG| विंशतिस्थानकैः समर्जितं तीर्थकरनामगोत्रं. दृढरथेन शुद्धं चारित्रमाराधितं. द्वावपि संलेखनाविधिना कालं कृत्वाऽनुपुत्राध्य
15 तरोपपातिकेषु देवेषत्पन्नी. नत्र सर्वार्थसिद्धविमानेऽनर्गलं सुखमनुभूप मेघरथकुमारस्तताइच्युत्वेहेव जंबूद्वीपे भारते यन सूत्रम् ।
क्षेत्रे हस्तिनागपुरे विश्वसेनस्य गज्ञोऽचिरादेव्याः कुक्षौ भाद्रुपदकृष्णसप्तम्यां चतुर्दशस्वप्रमूचितः पुत्रत्वेनोत्पन्न: ॥१०२३॥
साधिकनवमामानुदरे धृत्वा तमचिरादेवो ज्येष्ठकृष्णत्रयोदश्यां प्रमृतवती. पटपंचाशक्कुिमारीमहोत्मवो जाता. चतुःषष्टिसुरेन्द्ररपिजन्माभिषेकः कृत उचितसमये, गर्भस्थे चास्मिन् भगवति मर्वदेशेषु शांतिर्जातेति शांतिरिति नाम कृतं मातृपितृभ्यां, क्रमेणासौ सर्वकलाकुशलो जात:. यौवनं प्राप्तौ विवाहितः प्रवरराजकन्याः, क्रमेण राज्ये स्थापितः, पित्रा चारित्रं गृहीतं, शांतेश्चक्रवर्तिपदवी समायाता, उत्पन्नानि चतुर्दश रत्नानि माधितं भरतं, अग्बडं पटाखंडराज्यं परिपल्योचिनावमरे स्वयं संबुद्धोऽपि लोकांतिकामरैः प्रतियोधितः, मांवत्मरं दानं दत्वा ज्येष्टकृष्णचतुर्दश्यां चक्रिभोगांस्त्यक्त्वा निष्क्रांत:. चतुर्जानममन्वि तस्योद्यतविहारं कुर्वतः पौषशुद्धनवम्यां केवलज्ञानं ममुत्पन्न. देवैः ममवमरणं कृतं, भगवता धर्मदेशना प्रारब्धा, प्रवाजिता गणधराः, प्रतियोधिता बहवः माणिनः. क्रमेण विहृत्य भरतक्षेत्रे योधिचीजमुप्त्वा क्षीणसर्वकर्माशो ज्येष्ठकृष्णत्रयोदश्यां मोक्षं गत इति. अस्य भगवतः कुमारत्वे पंचविंशतिवर्षसहस्राणि, मांडलिकत्वेऽपि पंचविंशतिवर्षसहस्राणि, चक्रित्वे पंचविंशतिवर्षसहस्राणि, श्रामण्ये च पंचविंशनिवर्षमहस्राणि, मायुश्च वर्षलक्षमेकं जातमिति. इति शांतिनाथदृष्टांतः ॥५॥
एक बखते पोताना पुत्रने राज्याभिषिक्त करी पिता तीर्थकरनी समीपे जइ बन्नेये प्रवज्या दीक्षा लीधी, अने मेघरथे सर्व
به زم فعل الغة فيتامينات
-
For Private and Personal Use Only