________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१८ ॥१०८९॥
दिवसे तेने परणाची, तथा ए महाबलकुमारना माता पिताए अतिहर्षथी आठ माळनो महोटो महेल तेने माटे कराव्यो, अने प्रीतिउत्तराध्ययन सूत्रम्
दान तरिके आठ करोड सुवर्ण (महोरो), आठ मुकुटो, आठ कुंडळना युग्म (जोडी), आठ होर, आठ हजार गायो, आठ गाम,
आठ दास, आठ मदमत्त हाथी, सुवर्णनां आठ थाळ तथा बीजी पण सारी सारी किंमति वस्तुओ माबापे तेने आपी. आ सघळू ॥१०८९॥
पामी महाबल कुमार महेन्लमां उदार भोगो भोगवता रहेता हता.
तस्मिंश्च काले विमलस्वामिनः प्रपौत्रो धर्मघोषनामाऽनगारः पंचभिरनगारशतैः परिवृतो ग्रामानुग्रामं विहरन् Mall हस्तिनागपुरमागतः तस्यांतिके नागरिकपरिषत्समागता. महाबलोऽपि धर्म श्रोतुं तत्रायातः. श्रुत्वा च धर्म वैराग्यPH मापन्नो महावलकुमारो दृष्टस्तुष्टस्त्रिवारं नत्वैवनवादीत्. हे भगवन् ! श्रद्दधामि निग्रंथं प्रवचनं यथा भवद्भिक्तं स
त्यमेवेति. संयममार्गमहमंगीकरिष्यामि, नवरं मातापितरावापृच्छामि. गुरवः प्रोचुः प्रतिबंधं माकार्षीः. ततः स महाबलो धर्मघोषमनगारं वंदित्वा हृष्टस्तुटो रथमारुख इस्तिनागपुरमध्ये यत्र स्वगृहं, तत्रोपागतो रथात्मत्यवतरति. पत्र | मातापितरौतत्रोपागत्येवमवादीत-अहो! मातापितरौ! मया धर्मघोषस्थानगारस्पांतिके धर्मः श्रुतः, स च धर्मो मेऽमिरुचितः, ततो महाबल कुमारं मातापितरावेत्रमबदनां, पत्र ! त्वं धन्यः कृतार्थश्च.
तेवामां विमलस्वामीना प्रपौत्र (पशिष्य) धर्मघोष नामे अनगार साधु पांचसो साधुओथी परिवारित गाम पछी गाम विहार करता हस्तिनागपुरमां आव्या तेमनी पासे नगरनिवासी जनोनी परिषद्=मंडळी आवी अने राजा महाबल पण धर्म श्रवण करवा त्यां आब्या. धर्म श्रवण करीने महाबल कुमार वैराग्य पाम्या अने हर्ष तथा संतोषपूर्वक त्रणवार नमन करी आम बोल्या के-'हे
For Private and Personal Use Only