________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagersal Gyarmandie
उत्तराध्यपन सूत्रम् ॥१०५१॥
भाषांतर अध्य०१८ ॥१०५१॥
सन्नचरत. मुनेः कर्म मौन, मौनमस्यास्तीति मौनी, मुनिर्भूत्वा विहारमकरोत्. किं कृत्का ? दशार्णराज्यं त्यक्त्वा, दशानां देशानां राज्यं दशार्णराज्यं. कीदृशं दशार्णराज्यं ? मुदितं समृद्धं ॥ ४४ ॥
दशार्ण भद्र राजा साक्षात् शक्र-इन्द्रे प्रेरित थइ निष्क्रांत थया. गृहस्थावस्थाथी छुटा धया अने मुनि भवजित बनीने विचर्या=विहार कॉ. केम करीने ? दशार्ण देशनुं मुदित समृद्ध राज्य त्यजीने. ४४
अत्र दशार्णभद्रदृष्टांत:-अस्ति विराटदेशे धन्यपुरं नाम सन्निवेशः, तत्रैको मदहरनामा महत्तरपुत्रोऽस्ति, तस्य भार्या दुःशीला नगरीरक्षकेण समं चौर्यरतिं कुर्वत्यस्ति. अन्यदा तत्र सन्निवेशे नटेर्नाट्य प्रारब्धं, तत्रैको नर्तकः स्त्रीवेशं कृत्वा नृत्यन्नस्ति. घनो लोको दर्शनार्थ मिलितोऽस्ति, सापि तत्र गतास्ति. सा स्त्रीरूपधरं तं नर्तकं प्रेक्ष्य पुरुषं च ज्ञात्वा कामविह्वला जाता, एकं तत्पुरुषं प्राह, गद्यसावनेन वेषेण मद्गृहे समागत्य मया समं रमते, तदाहमस्मै अष्टोत्तरशतद्रव्यं ददामि. तेन प्रतिपन्न, भणितं च त्वं याहि ? एष ते पृष्टौ त्वरितमेव समायास्यति. एषोऽपि तत्पृष्टौ तद्गृहे गतः, तया पादशौचनं दत्तं, स भोक्तुमुपविष्टः, तया परिवेषितं क्षैरेय्या भृतं भाजनं, यावदसौ भुक्ते, तावतारक्षकस्तत्रायातोऽवदत् कपाटमुद्घाटयेति. सा नटपुरुषमुवाच, त्वं तिलगृहोदरे प्रविश ? यावदेनं निवर्तयामि.स तिलगृहोदरे प्रविष्टः,बुभुक्षितः सन् कोणस्थांस्तिलान् फूत्कृत्यफूत्कृत्य खादति.आगतस्तलारक्षः कपाट पिधाय. क्षरेयीभृतं पात्रं दृष्ट्वा स भोक्तुमुपविष्टः, यावजेमति तावत्तस्याः पतिरे समायातः. तयोक्तं तलारक्षस्य शीघ्रमुत्तिष्ट? प्रविशास्मिंस्तिलगृहोदरे, परं दूरे न गंतव्यं, कोणे सर्पस्तिष्टति, त्वया तत्र प्रदेशे न गंतव्यं. अविष्टस्त
For Private and Personal Use Only