Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
Catalog link: https://jainqq.org/explore/020363/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 696969696969696YRRY 16 AgamoddhArakagranthamAlAyA vizaM ratnam / OM namo jinAya / AgamoddhAraka AcArya pravarazrI-AnandasAgarasUrIzvarebhyo namaH / cirantanAcAryaviracitaH svopajJavivaraNamaNDitaH pratayaH 500 ] vIra saMvat 2488 utsUtrakandakuddAlAparaparyAyaH gurutattva pradIpaH / gurutattvavyavasthApanavAdasthalasamanvitaH 136 pik saMzodhaka : pa. pU. gacchAdhipati AcArya zrImanmANikya sAgarasUrIzvara ziSyaH zatAvadhAnI munilAbhasAgaraH 1*1 For Private And Personal Use Only [mUlya 2-50 vi. saM 2018 Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra prakAzaka www.kobatirth.org mIThAbhAI kalyANacaMda peDhI kapaDavaMja (ji. kheDA) Wan Acharya Shri Kailassagarsuri Gyanmandir dravya sahAyaka zrI jaina zve. mU. tapagaccha saMgha, itavArI, nAgapura. Wan - mudrakachanAlAla DI. zAha sarvodaya priMTiMga presa, subhASa roDa, nAgapura, For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 55555555555555555555555 AgamoddhArakagranthamAlAyA vizaM ratnam / OM namo jinAya / AgamoddhAraka-AcArya pravarazrI-AnandasAgarasUrIzvarebhyo namaH / cirantanAcAryaviracitaH svopajJavivaraNamaNDitaH utsUtrakandakuddAlAparaparyAyaH gurutattva prdiipH| gurutatvavyavasthApanavAdasthala samanvitaH saMzodhaka : pa. pU. gacchAdhipati-AcArya-zrImanmANikyasAgarasUrIzvaraziSyaH zatAvadhAnI munilAbhasAgaraH pratayaH 500 vIra saMvat 2488 [mUlya 2-50 vi. saM 2018 451445454545156145146147457467455:46145456457494545454555645645745 For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prakAzakIya nivedana / pa. pU. gacchAdhipati A. zrI mANikyasAgarasUrIzvarajI mahArAja Adi ThANAM vi. saM. 2010 nA varSe kapaDavaMja zaheramAM mIThAbhAI gulAlacandanA upAzraye cAturmAsa bIrAjyA hatA / A avasare teozrInA pavitra AzIrvAMde AgamoddhAraka granthamAlAnI sthApanA thaelI hatI. A granthamAlAe tyArabAda prakAzanonI ThIkaThIka pragati karI che. teozrInI puNyakRpAe A utsUtrakandakuddAlAparanAma "gurutattvapradIpa" nAmanA granthane AgamoddhAraka granthamAlAnA 20 mA ratnatarIke pragaTa karatAM amane bahu harSathAya che. __ AnI presakopI svargastha gaNivaryazrI candanasAgarajI mahArAjajIe ane munirAjazrI saubhAgyasAgarajI mahArAjajIe karelI che temaja AneM saMzodhana pa. pU. gacchAdhipati A. zrI. mANikyasAgarasUrijInI pavitradRSTinIce munirAjazrI lAbhasAgarajIe karela che. te badala teozrInI temaja jeoe AnA prakAzanamAM dravya tathA prati ApavAnI sahAya karIche te badhAno AbhAra mAnIe chIe li. prakAzaka For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kicid yaktabya / cirantanAcAryaviracita svopajJa vivaraNathI alaGakRta utsUtrakandakuddAlAparanAma 'gurutattvapradIpa' nAmano grantha 'gurutatvavyavasthApanavAdasthala'sahita jinAgamanA rasika evA budhajanonA karakamalamA arpaNa karavAmAM Ave che. bIjA keTalAka pU. granthakAranI jema A pU. granthakAre paNa potAnu puNya nAmAdi jaNAvela nathI paraMtu pUjyazrI jinazAsananA rAgathI raMgAyalA temaja sAtizaya jJAnavaMta hatA e vAMcanArane sahaja pratIta thAya tema che / sattAsamaya-pU. granthakAranA sattAsamayasaMbandhamA pU. grantha kAra pote A granthanA 8 mA vizrAmanA 14 mA 'etattu kSemakIAdya0' zlokamA jaNAve che, ke-guruziSyanA kramavAlu AgamAnusAra A cAritra AcAryazrI vijayacandrasarijInA ziSya AcAryazrI kSemakItisUrijI vigeremA che. A uparathI A pU. granthakAra AcAryazrI kSemakItisUrijInA samayamAM thayA che e siddha thAya che. AcAryazrI kSemakItisUrijIno sattAsamaya vikramanI 14 mI zatAbdI che to A granthakArano sattAsamaya paNa vikramanI 14 mI zatAbdI che viSaya-AmAM svapakSa tapagacchana sthApana ane digambara-pUnamIyA Adi parapakSonu Agama ane yuktipUrvaka madhyasthatAthI nirasana karavAmAM Avyu cha. vizeSa viSayAnukramathI jANavo. prAmANya-A granthanA ghaNA zloko mahopAdhyAya zrImaddharmasAgaragaNivare potAnAM tattvataraGgiNI,pravacanaparIkSA vigare graMthomA sAkSI tarIke uddharelA cha. A uparathI A grantha- prAmANya pratIta thAya che. saMzodhanamA zAsanakaNTakoddhAraka gaNivaryazrI haMsasAgarajI mahArAjajInA ziSyaratna jyotivid munirAjazrI naredrasAgarajI mahArAjajIe A granthanI svahastalikhita 4 buko amone ApI hatI. tathA eka prati zrIhemacandrAcAryajanajJAnamandira pATaNanI sAhityasaMzodhananiSNAta vidvadvarya munirAjazrI puNyavijayajI mahArAjajI dvArA ane bIjI eka prati mahopA. dhyAya zrI yazovijayajI zAstrasaMgraha DabhoInI suzrAvaka maphatalAlabhAI dvArA prApta thai hatI. tenA AdhAre A granthana sAvadhAnIthI saMzodhana karavAmAM AvyuM che. chatA koi bhUla rahelI jaNAya to sujJoe sudhArI vAMcaq e abhyarthanA / nAgapura akSayatRtIyA li.- saMzodhaka For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutatva pradIpasya viSayAnukramaH / viSaya: pRSTham 2 madhyasthabhedanirUpaNam / 6 nizcaya vyavahAranayAbhyAM utsUtram / 7 mithyAtvanirUpaNam / 14 niha navasaGakhyAvicAraH / 18 mukhya- gauNa mithyAtvanirUpaNam / 21 digambarANAM kRtrimamAdyatvam / 22 zvetAmbarANAmakRtrimAdyatve pramANam / 23 digambara munInAmAhArazuddherabhAvaH / 24 savastradharmasthApanA | 28 pratimAyA aJcalakaraNahetuH / 29 nagnatvanirAsaH / 31 jinakalpikAcAraH / 34 strInirvANasthApanA | pRSTham 65 caturdazyAH prAmANyam / 68 caturdazyA asvIkAre siddhAnte vedhacatuSkotpattiH / 8 kugunirUpaNam / 10 pUrNImIya kauSTrikAdi - bahiHsthakugurU - 75 sUtracUryAdInAM gauNAgamatvam / tpattikAla: / 37 kevalibhuktisthApanA / 41 aNahillapure jayasiMhanRpasabhAyAM viSayaH 63 tIrthaprAmANyAdi / 81 sAdhupratiSThAsthApanA / 82 kiyatAM pUrNimAmatotsUtrANAM nirAkaraNaM / auSTrikamatanirAsaH / 84 nArIjinapUjAniSedhAdinirAsaH / pUrNimAmatanirAsaH / 91 dinAntayAdhikatRtIyAdisAmAyikagrahaNaniSedhanirAsaH / 96 sAmAyike zrAvakasya mukhavastrikA - rajoharaNasthApanA | 100 zrI vardhamAnasUrikRtaM mukhapotikA sthApanAkulakam / 102 zrAvakapratikramaNasthApanA / 109 tristutikamatanirAkaraNam / digambarakumudacandreNa saha vAde AcArya - 109 AcaraNAyA AgamatvasiddhiH / zrIdevasUrINAM vijayaH / 112 sAmAcArIsthApanA | 44 zvetAmbarAcAryA''rdraguptasUriziSyasya 117 siddhapUjAsthApanA | yApanIyabhavanam / 121 caturtha kAyotsargasya 45 hetuvAdasthApanA | purAtanatvam / 50 caityapAkSikamatam / 53 caityavAsa - vasatipAlakasaMvatsaraH / 128 samyagdRSTidevatApUjA / 129 kevalaveSasyA pUjyatvam / 131 lokavyavahAraH / 55 pUrNimIyakamatanirasanam / 59 pUrNimIyakAnAM gUrjaradezAnniSkAsanam 132 cAritrasthApanA / For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pR. paM. 1 13 4 9 4 10 16 18 10 kAlAd sargazA tothI 5 5 10 h 12 11 12 15 12 19 13 5 14 1 14 1 16 12 20 12 27 8 27 19 22 azuddham pidhAnaM saMGghe 37 21 38 17 44 23 45 1 45 6 48 12 saGgha dugdhaM sparUpa saGgha dagdha svarUpa kAla sargavazA tIthI minivezA bhinivezA amidhA abhivA hiTTI chiTThI i N vatva Nastu dRSTu maryAdA, yata 28 12 34 8 sparddhA 35. 12 nagnAM 36 14 dRta 37 17 katha www.kobatirth.org kSadhA kAraNaM yApanIka tRtiyo vadatA atra zuddhipatram zuddham pR. paM. bhidhAnaM 48 18 saGghe 53 13 53 23 54 23 56 8 58 58 61 11 62 20 66 16 68 4 iTTha vatvaM draSTu maryAdA Acharya Shri Kailassagarsuri Gyanmandir 68 13 69 6 NorbhaktAstu 76 21 80 19 84 23 85 1 87 88 91 17 91 23 93 6 94 10 3 yAta paddha nagnaM dRtaM kathaM 6) kSudhA kAraNa yApanIyaka 95 tRtIyo 95 vadata 96 3 ata 98 13 mom 4 For Private And Personal Use Only azuddham zuddham piH pi nAmnAM dvitIya soma rUpaM nyAya yakA bhavi pUrNima caturthyAM caturvidhA jAtiya sa mahAn guNaH pAkSika tsUtra zrutA dyaktA bhayAte dyaktaM raika panna bhiya kuJjA daza: ktva drava mucyate nAmnA dvitIya: sobha rUpaM nyAyA yakAnAM bhAvi pUrNima caturthyAM caturvedhA jAtIya sA mahA pAkSikaM tyugra zrutAH k bhayAtte yuktaM reka pataM bhaya kujjA daza ktvA dravya mucyete Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pu. paM. 100 6 101 10 103 24 104 4 104 5 104 7 109 17 109 19 113 10 115 6 119 15 123 18 azuddham tatta ateNa SaG ,, " " aThTha AGca dR saGagha bhUtA AgAmI www.kobatirth.org zuddham tattaM aMteNa SaD pR. 125 8 127 15 136 19 138 1 | 138 8 | 139 11 aTaThA 140 19 AJca 140 15 dra 142 8 saGagha 142 20 bhUtAM | 149 22 Agamo | 152 22 11 23 Acharya Shri Kailassagarsuri Gyanmandir " paM. For Private And Personal Use Only azuddham bAtdya prarUpaNA sarva paGita bruvate muhU bruva mahu siddhAntanA siddhAntAna vartate vizeSo doza zuddhama bAhya prarUpaNArUpa sarva paGktI nANa memA vertete vizeSo dosa nANA mevA Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / OM namo jinAya / - AgamoddhAraka-AcArya zrI AnandasAgarasUrIzvarebhyo namaH / cirantanAcAryaviracitaH svopajJavivaraNamaNDitaH utsuutrkndkuddaalaaprpryaayH| guruttyprdiipH| tIrthanAthaM namaskRtya, stutvA ca zrutadevatAm / gurutattvapradIpaM taM, svopajJaM vivRNomyaham // 1 // granthaprArambhe vighnaprazAntaye iSTadevatAnamaskAro vidhIyate iti pAramparyArAdhanAya iSTadevatAnamaskArapUrva prasthAbhidhAnaM svapratijJAM ca darzayannAha - praNamya zrImahAvIra-mutsUtratimiracchide / gurutattvapradIpo'yaM, mAdhyasthyAt kriyate mayA // 1 // vyAkhyA-spaSTaH / navaraM-mAdhyasthyAditi grasthakRtaH pratijJAyadetad gurutattvapradIpAmidhAnaM zAstraM, tad rAgadveSavirahitena cetasA mayA vidhIyamAnamasti / / 1 / / atrotsUtrapravRttassatsUtrAnAbhogataH kvacit / punassUtre nimantryo'haM, mAtaH ! zAsanadevate ! // 2 // vyAkhyA - spaSTa: / navaraM - nimantryaH - AkAraNIyaH / bhagavadgambhIrAgamaviSayavibhAgAparijJAnasamutthotsUtraprarUpaNabhIrutayedaM zAsanadevatAsAhAyyamabhyarthitam / / ___ atha 'gurutattvapradIpo'yaM mAdhyasthyAmmayA kriyate' ityuktaM, tato madhyasthasya bhAvo mAdhyasthyamiti vyutpattemadhyasthasyava svarUpamAha For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpa: yad rAgadveSayormadhye, tiSThatItyucyate budhaiH / madhyasthassa dvidhA tu syAd, mithazca bRhadantaraH // 3 // vyAkhyA-yad-yasmAt kAraNAt rAgadveSayormadhye-antastiSThatividyate iti-anena kAraNena, budhaiH - vidvadbhirmadhyastha ucyatebhaNyate, tu-punassa madhyastho dvidhA-vakSyamANanItyA dviprakAraH,syAdbhavet / madhyasthasya dvau bhedau syAtAmityarthaH / sa dviprakAraH kathambhUto ? mithaH - parasparaM, bRhadantaro - mokSasaMsAravat mahAntaraH // 3 // madhyasthasya prathamabhedamAha Adyo na rAgaM na dveSa, spRzet tattvaM vicintayan / ucyate'tastayormadhye tavabhAvamaye sthitaH // 4 // vyAkhyA-AdyaH - prathamamadhyasthaH, tattvaM-devagurudharmalakSaNaM, vicintayan-vimRzan, na rAgaM spRzet na dveSaM spRzet / atoasmAt kAraNAt, tayo-rAgadveSayormadhye-antarAle sthita ucyatekathyate / kathambhUte madhye ? tadabhAvamaye-tayo rAgadveSayorabhAva:asattA, tanmayaM-tadrUpaM yattasmin rAgadveSA'sattArUpe ityarthaH / kimuktaM bhavati-vAmadakSiNayoH pArzvayoH sthitau rAgadveSau saMtyajya antarAle sthita evAsau tattvaM vicintayediti madhyastho bhaNyate // 4 // prathamamadhyasthasyaiva svarUpamAha atattvaviSamutsRjya, tattvAmRtamasau zrayet / vivekI zuklapakSazca, rAjahaMsa ivAmalaH // 5 // For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpaH Arunawwarkar ___ vyAkhyA-pUrvAddhaM spaSTuM / vivecanaM vivekassa vidyate yasyAsau vivekI, tathA zuklapakSaH - samyagdRSTirAgamabhASayA zuklapAkSiko bhaNyate / sa rAjahaMsa iva nirmala: / samyagdRSTipakSe malaM-pApaM, rAjahaMso'pi viSaM-pAnIyamutsRjyAmRtaM dugdhaM zrayet, so'pi vivekI bhavet zuklapakSazca-zvetapakSaH // 5 // madhyasthasya dvitIyabhedamAhadvitIyo na tyajed rAga-dveSau tattvaM vicintayan / ucyate'tastayormadhye, tatsvarUpamaye sthitaH // 6 // vyAkhyA-spaSTaH / navaraM-yatraiva rAgadveSau tatraivAsyA'vasthAnamatastatsvarUpamaye-rAgadveSasvarUpamaye madhye sthito'sau bhaNyate / / 6 / / atha dvitIyabhedasvarUpamAhakupakSo'yaM vivektuM na, kSamaH khinno vilakSadhIH / madhyastho'hamiti klupta-vikalpo'tattvamAzrayet // 7 // vyAkhyA-ayamasau rAgadveSamadhye sthitaH kupakSaH - pUrNimI. yakAdivivektuM-tattvA'tattve pRthakkartu, na kSamo-na samartho bhavet / ata eva khinna: - khedamApanno, yata eva khinnastata eva vilakSadhIH, . vilakSA-lakSarahitA, dhI buddhiryasyAHsau vilakSadhIratattvaM-pUrNimAdeH caturdazyAdezca sAmAcArI Azrayet / ubhayAcAravAn bhavedityarthaH / ki viziSTo madhyastho ? madhyastho'hamiti kluptavikalpaH / ahaM madhyastha ityamunA prakAreNa valaptaH - svacetasi racito vikalpassandeho yena sH| yato laukiko lokottarovA mithyAdRSTiviparItaM vizvasvarUpaM pravAhapatita eva zraddadhAti / pravAhAthayaNaM ca sandeha rUpameva, yato'sau nijamanasassandehe (harUpameva yato) bhANDagArite eva lokapravAhaM tattvabuddhayAGagIkRtya vizvasvarUpaM viparyayA'vabodhena For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpa: svacetasi nizcinoti / ato lokapravAhasya gatAnugatikatvenAtattvarUpatayA tadapekSo nizcayo'pyasya sandeha eva, Uhane sani svacetasi khuDavakanAt / komalavacasA yuktipRcchAyAM kimapi na jJAyate ityasyavottarasya dAnAt / tato madhyastho hamityasAvapyabhiprAyo'sya sandeharUpa ev| samyagdRSTe: punarantargatayuktidRSTinirIkSitaM vizvasvarUpaM karatalamuktAphalavaccetasi pratibhAti / samyagdRSTi rapi kadAcit kiJcid vacanamaparIcchan kaJcidarthamAzritya bhANDAgaritasandehassana yathA jinAgamAnyataravacanAni satyAni tathaitadapi vacanaM satyamiti jinAgamAnyataraparISTavacanAnulagno yata idaM saGadhena mataM tato mayApi matamiti saGadhamArgAnulagno cetyanenaivA'lpAvabodhena tadvacanaM svacetasi nizcinoti, jinAgamavacanapravAhastato mArgapravAhastayostattvarUpatvena tadA tadanulagnatvamevArthamArga ityasya nizcayAniz vaya evArvAka, punaHsa nizcayo yathA'vasthitatattvasya saGakSepAvabodho bhaNyate, kAlAntareNa tadarthamArgaparijJAnena bhANDAgAritasandehasya vyapagamAt // 7 // nanu madhyastho'hamiti klaptavikalpatvAdasau kupAkSikaH caturdazI-strIpUjA-mukhavastrikA-catuHstutiprabhRtitattvAcAraM tathA pUrNimA-strIapUjA - aJcalasArddhapUNimAtristutiprabhRtyatattvAcAramapyAdatte / tato'tattvamAzrayediti kathamuktamityAzaGakAparihArAyAha tattvAtattve zramatyasminnatattvamuditaM tataH / yata eSakusandigdha-dRSTayA pazyati te same // 8 // vyAkhyA-asmin kupAkSike tattvA'tattve zrayati-lokottarabhadrakatayA tattvaM-kiyantamapi tattvAcAra, atattvaM-kiyantamapyatattvA For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpaH cAraM cAzrayati / tataH - tasmAt kAraNAdatattvamudita-prAk zloke uktam / yato-yasmAt kAraNAdeSa-kuSAkSikaH te-tattvAtattve kusandigdhadRSTyA,kutsitA sandigdhA-sandehamApannA yA dRSTirantaraGagalocanaM tayA / avalepavatassandeho hi durvyapagamatvAt kutsito bhvti| ataH kusandigdhetyuktaM / same-tulye sadRzasvarUpe pazyati / kimuktaM bhavati-tattvamatattvasadRzamatattvaM tattvasadRzaM pazyatastasya yathAvasthitasvarUpAnirIkSaNe ubhayamapyatattvameva parijJeyam / / 8 / / asyaiva svarUpamAha tattve tattvAvidagdho'pi, kupakSAdavatAryate / sudhIbhirna tu tattvAMza-durvidagdho'valepavAn // 9 // vyAkhyA-AstAM tattvajJaH pumAn, tattvAvidagdho'pi-tattvA'jJo'pi, tattve-caturdazyAdau, kupakSAt-pUrNimAde:, sudhIbhiH -- tattvavidbhiravatAryate-Aropyate, tu-punastattvAMzadurvidagdho-duSTazcAsau vidagdhazca durvidagdhastattvAMze durvidagdhastattvAMzadurvidagdho, na tattve' vatAryate / kiviziSTo ? avlepvaan-avlepsNyuktH| uktaMca'ajJassukhamArAdhyaH, sukhataramArAdhyate vizeSajJaH / jJAnalavadurvidugdhaM, bajhApi naraM na raJjayati' // 1 // // 9 // asyaiva sparUpamAha- ... yadyapyasau sazUkaH syAt, tattve tvAtmA'valepataH / tattvamatsariNAM paDaktI, babhUva svAminaH puraH // 10 // vyAkhyA-asau tattvAMzadurvidagdho, yadyapi tattve sazUkaH - sazaGako, na tu sarvathAvajJAkArI syAd-bhavet, tu-punarAtmAvalepatonijAvalepAt svAminaH puraH- zrIvItarAgaprabhoragre, tattvamatsariNAM paGaktau-zreNyA babhUka / kimuktaM bhavati-ayaM svAmividitastattva For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpaH matsarI saJjAtaH, ubhayorapi hi kumArgAtyajanalakSaNaH svabhAvassamAna eva bhavati / tatastattvAMzadurvidagdho'pi tattvamatsaryeva gaNyate // 10 // asau hemAcAryeNa svAmino'gre tattvamatsarI sthApito'tastaduktameva darzayannAhasunizcitaM matsariNo janasya, na nAtha ! mudrAmatizerate te / mAdhyasthamAsthAya parIkSakA ye maNau ca kAceca smaanubndhaaH||11|| vyAkhyA-spaSTam / navaraM-nAtizerate-nAtikAmanti, kintu matsariNa eva te parijJeyAH // 11 // tatastattvAmRtaM sevya-mAdyamAdhyasthalakSitam / svargApavargasaukhyAni, jAyante yatprabhAvataH // 12 // spaSTaH / tattvAmRtaM tridhA deva-gurudharmaprabhedataH / etaccotsUtrasaMyogA-datattvaviSamucyate // 13 // vyAkhyA-devagurudharmAH pUrNimAdhutsUtrarahitAstattvamatra jnyaatvyaaH| caturdazyAditattvaprarUpaNAsahito devo devatattvaM, gururgurutattvaM dharmo dharmatattvamiti mantavyaH / 'etacce'tyAdi / etacca devagurudharmarUpaM tattvamutsUtra-saMparkAdatattvaM bhavati / nanu gurudharmAvutsUtravantau bhavetAM, punardebo vItarAgaH kathamutsUtravAn bhavet ? / ucyatekupAkSikANAM svasvotsUtraprarUpakaM bhagavantaM cintayatAM jalpatAM ca teSAmapekSayA bhagavAnapyutsUtravAnabhUditi // 13 // athotsUtraM sAmAnyato darzayannAha - nizcayo naya utsUtraM, zaithilyamapi manyate / sUtrArthasyAnyathA'khyAnaM, vyavahAranayaH punaH // 14 // For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpaH vyAkhyA-nizcayo nayaH zaithilyamapi-zlathatvamapi utsUtraM manyate / atra zAstre aviratasamyagdRSTizrAvakANAmaviratavibhAga zcotsUtratayA nizcayanayAbhiprAyeNa sannapi na vivakSitaH / pArzvasthAdInAM tu zlathatvaM niyamabhaGgarUpatayA'tyantadurgatiheturiti bhaNitvotsUtratayA vivakSitaM parijJeyaM / zAstrasyAsyotsUtrakandakuddAla ityaparanAmatvAdantimavizrAme pArzvasthAdizlathatvasyaiva nirAkRtatvAt / punarvyavahAranayaH sUtrArthasya-siddhAntArthasya, anyathA-viparItamAkhyAnaMprarUpaNaM utsUtraM manyate / ityubhayarUpamapyutsUtraM darzitaM / utsUtraM lokottaramithyAtvaM bhaNyate // 14 // laukikamithyAtvAduttIrNo'pi jano'yaM lokottare mithyAtve patitukAmaH prathamaM gururUpe lokottare mithyAtve patatIti darzayannAha avimUDho'pi mithyAtve, laukike'sau ghano janaH / lokottare hi mithyAtva-mohe gurugate patet / / 15 / / vyAkhyA-atra mithyAtvaM dvividhaM-laukikaM lokottaraM ca / ekaiko bhedastridhA devagurudharmabhedAt iti SaDvidhamapi caturkI vivakSitamanyatra, dharmasya devagurupraNItatvena tayorevAntarbhAvaH / yadAha-duvihaM loiyamicchaM, devagayaM gurugayaM muNeyavvaM / loguttaraMpi duvihaM, devagayaM gurugayaM ceva / / 1 / / caubheyaM micchattaM, tivihaM tiviheNa jo vivajjei / akalaMkaM sammattaM,hoi phuDaM niccalaM tassa // 2 // (darzanazuddhi0) asau pratyakSopalakSyamANo'dhunAtano ghano-bahutarastIrthakarAdikAle'lpasyaiva lokottare mithyAtve patanAttato'dhunAtanasya ghanatvamuktaM jano-loko, laukike-lokasambandhini mithyAtve'vimUDho'pilabdhalakSo'pi lokottare hi-nizcitaM, mithyAtvamohe gurugate-guru sambandhini patet // 15 // For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpaH gurutattvavimUDho'tra, muhyatyaparatattvayoH / / asau janastataH spaSTaM, gurutattvaM pradarzyate // 16 // vyAkhyA-asau janaH, atra gurugate mithyAtvamohanIye karmaNi patitaH san gurutattvavimUDho bhavaMti-gurutattve vizeSeNa mUDho gurutattvavimUDho, evaMvidhassannaparatattvayo:-devatattvadharmatattvayorapi muhyati / jino devassusAdhurmurujinapraNIto dharma idaM mama tattvatra. yamiti jihvayAGgIkAre'pi manasaH svapratyayena mananAbhAvAta kugurumukhodgatasya tattvatrayasyAbhidhAmAtrasAmye'pi tattvAbhAsatayA atAttvikatvAt / tataH tasmAt kAraNAt spaSTa-prakaTaM, gurutattvaM pradarzyate / / 16 / / tyAjyaH kugurusaMsargo, gurutattvekSaNonmukhaiH / pAvasthAdirbahiHsthazca, kugururdazadhA mataH // 17 // vyAkhyA-spaSTa: / navaraM-pAvasthAdiH paJcadhA, yadAhapAsattho osanno, hoi kusIlo taheva sNstto| ahachaMdo vi ya ee, avaMdaNijjA jiNamayaMmi ||1||(prv.saa.) bahiHstho'pi paJcadhA, taM vakSyatItyubhayaM dazadhA / nanu pArzvasthabahiHsthayoratra kimantaraM ?, pArzvasthasyApi vastuto vastvantarAdvahirbhavanAt / ucyate-jane'pi svakuTumbADhahiH patitasyApi kasyacidapAGakteyatvAspRzyatvAdyadarzanAt aparasya kasyacidapAGakteyatvAdidarzanAcca / atra pArzvasthaH saGaghAdveSAt saGaghasya pArve sthAtuM labhate / idamAgamoktaM svakarmanAmA'sya / yadAha-so pAsattho duviho, savve dese a hoi nAyavvo / savvaMmi nANadaMsaNa-caraNANaM jo u pAsaMmi ||1||(prv.saa.) spaSTaM / For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo vizrAmaH navaraM-jJAnadarzanacAritrANi saGaghaH, tasya pArve yaH tiSThatIti gmyte| pArzvasthasya kvacidutsUtraprarUpakasyApyanavasthitakotsUtratvena pravacanasArmikatvena vivakSitatvAt / bahiHsthasya punaH saGaghadveSAdaprekSyamukhatvena saGaghasya pArve'vasthAnAbhAvaH, pravacanasAdhamikatvAbhAvAdasya / yadAha-dasa sasihAgA sAvaya, pavayaNasAhammiyA na liMgeNa / liMgeNa ya sAhammiya,no pavayeNa ninavA savve |1|(pinnddni0)|17| zrito'trAdyazcaturbhedaH, prAyaH zaithilyakAraNam / svacchandabAhyau svAcchandha-saGaghabAhyatvakAraNam // 18 // vyAkhyA-atra pAzvasthAdau prathame bhedapaJcake AdyazcaturbhedaH kuguruHpAvasthAvasannakuzIlasaMsaktalakSaNa:zritassan prAyo-bAhulyena, zaithilyakAraNaM-ilathatvahetuH / utsUtrahetu: stokaM bhavati / etad vyAkhyAnaM vyavahAranayamadhikRtyAvasAtavyaM / nizcayanayamadhikRtya zlathatvasyA'pyutsUtratvAt / yato'sau caturbhedo ghanataraM zlathaH, stokamutsUtraprarUpako bhavati / tato'sya saMsargo'pi cAritriNo bahutara-ilathatvaheturalpaM utsUtraprarUpaNAhetuH syAt / svacchandabAhyau, svacchando nAma yathAcchando, bAhyassaGaghabAhyastau svAcchandyasya saGaghabAhyatvasya ca kramazaH kAraNaM / prAya ityatrApi sambadhyate / yato yathAcchandasaGghabAhyau gADhakriyAvapi tyaktacAritrigurukulavA. satvena SaDjIvanikAya-rakSaNAyAmakuzalatvAt kiJcit zithilau syAtAM / tato gADhakriyayoretayossaMsargazcAritriNo ghanataraM yathAcchandatvasaGaghabAhyatvahetuH syAt, alpaM ca zithilatAheturbhavati // 18 // saMvignapAkSikAccheSaH, zithilaH svaM parAnapi / yathAcchando ghanaM bAhyo'tighanaM pAtayet bhave // 19 // For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe . vyAkhyA-pUrvoktacaturbhedazithilasya madhyAt ko'pi zithilaH kadAcit zuddhaprarUpakatvAdiguNAlaGakRtassan saMvignapAkSikaH syaat| sa ca mokSapathapathikatvena zlAghyastatassaMvijJapAkSikAt zeSovyatiriktaH zithila: sva-AtmAnaM, parAnapi-AtmavyatiriktAnapi, bhave-saMmAre, pAtayet / yathAcchando ghanotsUtrayuvatatvAt ghanaM saMsAre svaM parAnapi pAtayet / bAhyaH - saGadhabAhyassaGaghAvajJAkArakatvAdatighanaM-yathAcchandAdatyarthaM svaM parAnapi saMsAre pAtayeta // 19 / / yaH pUrvaM paJcadhA bahistha uktastaM pradarzayannAhaete svakarmaNA bAhyAH, paJcotsUtraprarUpakAH / abhUvana duHSamAkAlAn, bhrmodbhaamitcetsH||20|| spaSTaH / uktaMca-' huM nandendriyarudrakAlajanitaH pakSo'sti rAkAGikato, vedAbhrAruNavarSa auSTrikabhavo vizvArkakAle'JcalaH / SaTyarkeSu ca sArdhapauNima iti vyomendriyArke punaH, kAle tristutiko matadvayamayaH paJcApi pakSA amii|21|| vyAkhyA-spaSTam / navaraM-matadvayamayaH - agrapUrIyakatagrapUrIyakamatAbhyAM dviprakAro'pi tristutika eka evAtra gnnyte||21|| atha yathAcchandaninavayorutsUtraprarUpaka iti nAmni samAne'pi pRthak bhavanakAraNabhUtamutsUtrasyAntaraM darzayannete paJcApi na yathAcchandAH, kintu niha navA iti darzaJzcAha anavasthitakotsUtra, yathAcchandatvameSu na / tavavasthitakotsUtraM, niha navatvamupasthitam // 22 / / vyAkhyA-eSu paJcasu kupAkSikeSu yathAcchandatvaM na vidyte| kiM viziSTaM ? anavasthitakotsUtra-navanavInotsUtraM / yathAcchando For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo vizrAmaH hyabasthitamevotsUtraM na jalpati, kintu svacchandavRttyA ekamutsUtraM pariyajya apagaparotsUtrANi jalpati / tathA yadutsUtraM prarUpayati, tadapi kadAcit sUtratayA prarUpayati, tathA sAmAnya janena tADitaH san svakIyotsUtraM muJcati vA na vA, punassaGaghatADitassan svakIyotsUtraM muJcatyeva / tato'sau saGaghapratyanIko na syAt / evaMvidhaspa yathAcchandalakSaNamyAdarzanena yathAcchandatvAbhAvAdeSu niha navatvamupasthitaM-balAdupaDhaukitaM / kiviziSTaM ?, avasthitakotsUtraniha navena yadutsUtraM prarUpaNAya prAk prArabdhaM, tadutsUtraM svAbhinivezaM yAvat prarUpayati, maraNAnte'pi na parityajatItyetasyotsUtramavasthitameva bhavati / saGghatADitassan saGaghaM na manyate, ato'sau saGaghapratyanIko bhavati / evaMvidhasya niha navalakSaNasya darzanena (ajJAnAt kramasaMsargabhAve tIrthatyajanAdarzanena) ete paJcApi niha navA ghaTante // 22 // prakArAntareNAmISAM niha navatvamAhatyaktatIrthA hyamI vAbhi-nivezAniha navAstataH / ajJAnAtkramasasarga-bhAve tIrthaM tyajanti na // 23 // dhyAkhyA- amI paJcApi kupakSA abhinivezAt tyaktatIrthA abhUvan / tataH - tasmAt kAraNAniha navAH zAstre'smin proktAH / abhinivezaM vinA hi avicchinnaparamparAyAtaM tIrthaM tyaktuM na zakyate, kintu abhinivezenaiva tIrthaM tyajyate, tIrthatyAgAcca goSThAmAhilAdivat ete'pi AbhinivezikamithyAtvodaye vartamAnatvAt niha navA ghaTante eva / nanu ajJAnAdapi tIrthatyAjino ghaTante, tatkathamete AbhinivezikAH proktA: ? / atrocyate-ajJAnaM dvividhamekamabhinivezasahitamaparamabhinivezarahitaM / tatrAdyamasAdhyavyAdhikalpaM, na kathamapi For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gurutattvapradIpe viramati / ato'trAbhinivezarUpameva tadvivakSitaM / atha kathamapi tadvirataM tadA jAnannapi svAbhinivezAGgIkRtaM kumArgaM na tyajati / dvitIyamajJAnaM tu sAdhyavyAdhikalpaM / na ca taccandraprabhasUryAdInAM prathamakupAkSikANAM dRzyate / yatastadajJAnavAn kramAgataM saMsargalagnaM vA kumArga sanmArga vAGgIkaroti / pratibodhitassan prAyazcittaM gRha, pAti, kumArgaM parityajya sanmArgamevAGgIkurute / tato yadi tadajJAnamamISAM bhavati, tasmAdajJAnAttIrthasya kramabhAve saMsargabhAve caite tIrthaM na tyajanti / kimuktaM bhavati yadyamISAM ajJAninAM cetasi kramAgataM pramANamityabhiprAyo'bhUt tadA'mISAM kramAgataM tIrthamevAbhavat / atha yadi kathamapyete etAvantaH kenAbhiprAyeNedRzaM kurvantyata etadapi pramANamityabhiprAyassaMsargazAdamISAM cetasyabhUt, tattadA saMsargopyamISAM tIrthasyaivA''sIt ityubhayathApi tIrthatyajanamamISAM nAbhaviSyat / yatpunastIrtha tya janamabhUttatastIrtha tyajanAdabhinivezo' bhinivezAnniha navatvaM ghaTate'mISAmiti / atra pUrNimIyakakharatarI tIrthamadhyAt niHsRtatvena tyaktatorthAvuktau / zeSaM matatrayaM pUrNimIyakA dipakSamadhyAnniHsRtatvena tyaktapUrNimIyakAdipakSamapi tasyaivApekSayA pUrNimIyakA dipakSasya tIrtha vivakSitaM // 23 // // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7 12 yadi madIya pakSAsssrSa kAnAmabhinivezAnniha navatvaM tato' minivezarahitasya kramAgataM saMsargavilagnaM ca pUrNimAdikaM kurvANasya tattvAtattvAntarAnabhijJasya mama ko mArgaH ? iti kupAkSikA'dhunAtanaziSyAyAM ziSyasya mArga darzayan mArgA'naGgIkAre doSaM ca darzayannAha - ajJe'nabhiniveze tu sadhAjJA ziSyadhIguNaiH / lokottarA''bhigrahika - mithyAtvAdyanyathA tvayi ||24|| For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo vizrAma: vyAkhyA-he ziSya ! he adhunAtanakupAkSika ? tvayi ajJe caturdazyAdivicArAcature anabhiniveze'bhinivezarahite saGaghAjJA astu-bhavatu / kaiH kR cA ? dhIguNarbuddhiguNaiH zuzrUSAdhaiH, yadAha- zuzrUSA zravaNaM caiva, grahaNaM dhAraNaM tathA / UhApohArthavijJAnaM, tattvajJAnaM ca dhiigunnaaH||1|| (amidhAnacintA0) ayamatrabhAva: - yadyAgamapramANena caturdazyAditattvaM pUNimAdyatattvaM ca tvaM vivektuM na kSamaH, tathA yadi abhinivezarahito'si, tato mAdhyasthyamAsthAyA'STabhirdhIguNassaGaghaparamparAyAtaM saGaghamupalakSya pUrNimAdyatattvaM parityajya saGaghAjJAmaGgIkuru / durupalakSalakSyAd gambhIrArthAdAgamAt saGaghAjJAyAssukhAvabodhatvAt / saGadhAjJAyA api caturdazyAdirUpatvena pUrNimAdyatattvatyajanasyAnumatatvAt / kimuktaM bhavati-AgamAntaryat tiSThatu tat pramANaM, punarahaM taM na jAne, ataH paramparAyAtasaGaghAvalagnena mayA bhavitavyamiti cittapariNAmena caturdazyAditattvamaGgIkuru / yathAvasthitatattvasya saGakSepAdavabodhastavetthaM bhavati / anyathA caturdazyAdirUpasaGaghAjJAGgIkArAbhAve pUrNimAdyaGgIkAre lokottarA''bhigrahikamithyAtvaM, AdizadvAt lokottarasAMzayikamithyAtvamapi tvayi bhavati, mithyAdRSTicetasaH pravAhapathalInatvena sandehAvinAbhAvAt / mithyAtvaM hi pnycdhaa| yadAha-AbhiggahiyamaNabhiggahiyaM taha abhinivesiyaM ceva / saMsaiyamaNAbhoga, micchattaM paMcahA eyaM // 1 / / (paJcasaMgraha.) na ca tavA'nAbhogika mithyAtvaM / anAbhogo hi dvividha:- sarvato dezatazca / tatra sarvasmAdanAbhogAdyanmithyAtvaM tadekendriyAdInAM vivakSitam / yaddezatastasya kSaNikazaGakAvadaticArarUpatvena samyagdRSTerapi bhavanAt / For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gurutattvapradIpe www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yadAha- sammaddiTTI jIvo, uvaiTTaM pavayaNaM tu saddahai / saddahai asabbhAva, aNabhogA guruniogA vA // 1 // ( uttarA. niryu. ) tava tu caturdazyAdipUrNimAdyorAkSepasya karNakoTare samAgacchamAnatvAdAbhogavattvena lokottarA''bhigrahikamithyAtvAditi // 24 // vAdino'pi mitho yUyaM, kupakSAssaGagha mAgatAH / sarvepyanyAyinassyAta, taskarA iva bhUpatim // 25 // 14 vyAkhyA - he kupakSA ! hA ! yUyaM taskarA iva saGghaM bhUpatimiva AgatAssarve'pi anyAyinaH syAta / kiMviziSTA ? mitha:- parasparaM, vAdino'pi / iha jagati ubhayorvAdinormadhyAdekena vAdinA nyAyitA apareNA'nyAyinA bhAvyamiti zAzvate bhAve satyapi yUyamasmAkaM madhyAt ko nyAyI koyAyItinirNayaM yAcanAya saGghabhUpati samAyAtAssantassarve'pyanyAyavanta eva bhavatha / saGghasyAgamA dhanaM chittvA sadasyaiva mukhena nyAyAnyAyanirNayamicchatAM bhavatAM yuktamevAnyAyibhavanamityarthaH // 25 // mitho vAdAd gatA yUyaM svayamevApramANatAM kaNTakaH kaNTakenaiva, paTTabhaktaH kramastviha // 26 // vyAkhyA-spaSTaH / navaraM - kramassaGaghakramo'stu yuSmAkaM, yathA paTTabhaktatvaM bhavet // 26 // sUtroktA nihanavAssapta, tadAdhikyakathA kathaM ? I jamAlinAzamityAdi - sUtrato labhyate zrute // 27 // vyAkhyA - nanu sUtroktAH - siddhAntoktA nihanavAssapta prasiddhAH 'sattee ni navA khalu' ityAdivacanAt / tatasteSAM ni, navAnAM AdhikyakathA-samadhikavArtA, kathaM zAstre'smin zrUyate ? | For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo vizrAmaH atraite paJca niha navA: kathitAH / itthaM dvAdaza niha navA bhavantyataH siddhAntabAdhA prakaTaiva syAt / ucyate-jamAlinAzamityAdisUtrataH AyariyaparaMparaeNa AgayaM jo u cheavuddhIe / kovei cheyavAI jamAlinAsaM sa nAsihiti // 1 // (sUtra0 niyuktiH) sugamA / navaraM-mahAvIrAtprabhRti paramparA, tadanu saGaghena yatkRtaM, tadapi tIrthakara kRtamiva mantavyaM tasya paramparA vA''cAryaparamparA iti suutrtH| zrute-siddhAnte niha navAnAmadhikavArtA labhyate-pra.pyate / yo'pyAcArya paramparAgatamatikAmati, so'pi niha navaH, siddhAntoktasaptabhyo'dhiko jJAtavya ityarthaH / tata ete paJcApyAcAryaparamparAgatAtikramaNAt saJjAtaniha navatayA siddhAntoktA nihanavA jnyaatvyaaH| tathA jamAlinA pratyakSastIrthakaro na mtH| tata AcAryaparamparAsamAgataghAtakAnAM sUtre jamAlidRSTAntadAnena paJcApyate prtyksstiirthkraamnnpaatkyutaasttsdRshaaHsiddhaaH||27|| jamAlistIrthakRdUSI, yUyaM tIrthasya dUSakAH / sAmAnyataH punassUtre, yaduktA vyaktito na ca // 28 // prasiddha niha navatvaM tadbhavatAM bhuvi bhAvi na / na bhAvi boTikatvaM vA, vyaktizchinnazrute'sti vA // 29 // bhAvi vA svalpakAlatvamaSTocchvAsaniSedhivat / ye sapta svalpakAlAH syurdRSTAntAyApi te zrute // 30 // vyAkhyA-he kupakSAH ! jamAlistIrthakRdSI-pratyakSatIrthakaradUSakaH, yUyaM tIrthasya-pratyakSasaGaghasya dUSakAH / evamanenApi lakSaNena yUyaM jamAlisadRzA ityarthaH / punaryat sUtre-siddhAnte, sAmAnyataH 'AyariyaparaMparaeNAgayaM' ityAdigAthayA sAmAnyavRttyA For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe yUyamuktAH , na ca vyaktita:-pratyeka pRthak nAmakathanalakSaNaM vyaktimAzritya, yUyaM siddhAnte yannovatAH / tato bhavatA prasiddhaniha navatvaM bhuvi-pRthivyAM na bhAvi / sUtroktavyaktaniha navatve hi dhanataralokAnAM pratIteniha navasya prasiddhatvaM syAt / satyevaM ratokajanAnAM saMsAre nimajjanaM bhavati / punarghanata rajanasaMsAranimajjanasvabhAvAt yauSmAkINaniha navasya prasiddhatvAbhavanabhaktivyatayA sUtre vyakti bhavadityarthaH / vA-athavA, bhavatAM boTikatvaM na bhAvi, yathA digambaraH 'to boDiyANa diTTI rahavIrapuri samuppannA' (Ava0 niyu0) ityakSarANi dRSTavA siddhAntassakalo'pi na matastathA yUyamapi nijaniha navatvaM vyaktaM siddhAnte dRSTvA sakalamapi siddhAntaM nAmasyata / tato yuSmAkaM boTikatvAbhavana bhavitavyatayA sUtre vyaktaM niha navatvaM noktmityrthH| vA-athavA, chinnasUtre-truTitasiddhAnte, vyaktiASmAkINaniha navatvasya prktttaa'bhuut| ato vartamAnasiddhAnte vyaktirna dRzyata ityarthaH / vA-athavA, bhavatAM paJcAnAmapi svalpakAlatvaM bhAvi, aSTocchvAsaniSedhivat / yathA 'arihaMtaceIyANa' mityAdikAyotsarge'STocchvAsa niSedhaka mataM lalitavistarovataM pUrvamabhavat, punaradhunAtanakAle'grato'nAgataM, tathA bhavatAmapi agrato ghanatarakAlaM bhavitavyaM na ghaTate / ataH siddhAnte yUyaM vyaktA noktA ityarthaH / ye sapta jamAlyAdiniha navAssUtre-siddhAnte syurvyaktAstiSThanti / kiMviziSTAH ? svalpakAlA adhunAtanakAlaM yAvat, tatsaMtAnAgamanAbhAvAt / te sapta niha navAH dRSTAntAyApidRSTAntArthamapi sUtre uktAH / / 28 / 29 / / 30 // rAkA bhraSTauSTrikaH kiJcibhraSTo dvau ca kavoSNako / phalazAkAdiko cAtaH, svalpakAlasya sambhavaH / / 31 // For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo vizrAmaH vyAkhyA-rAkA-pUrNimA, bhraSTA pUrNimIyakAt sArddhapUrNimIyakAzca sarve'pi zithilIbhUtA ityarthaH / auSTrikaH kiJcibhraSTa:pUrNimIyakAnAmapekSayA kharataraH stokaM zithila: sthita ityarthaH / dvau AJcalIyakatristutiko kavoSNako-kavoSNaM-ISaduSNaM, kaM-pAnIyaM yayostau uSNApanakajalAdAnAt (?) na kevalaM kavoSNako, 'phalazAkAdiko ca' / phalazAkaM AdizabdAdanyadapi kriyAhInatvaM tapovaccAritrAt yayostau / matAntaraM hi kriyAbalena varddhate, tataH kriyAyAH zaithilyaM bhavatAM / ataH - asmAt kAraNAt svalpakAlasya stokakAlasya, sambhavo-ghaTanA, yuSmAkaM dattAbhidhAnasya rAjJaH kAle paJcAnAmapi vyavacchedo manyate iti // 31 // . kupakSANAM svazaktyApi, vrataM cAritrameva na / nAjJAnakaSTamevAtaH, kriyetyabhihitaM budhaH // 32 // vyAkhyA-kupakSANAM paJcAnAM svazaktyApi-AlasyaparihAreNA'pi, vrata-anuSThAnaM cAritrameva nAjJAnakaSTamiti na / athavA ajJAnakaSTameva na, cAritramityapi na / kasyacidanuSThAnasya cAritrAnuyAyitvAt kasyacidanuSThAnasyAjJAnakaSTAnuyAyitvAt / tataH kimityAha-budhaividvadbhiH kriyA iti nAma amISAmanuSThAnasya abhihitaM-dattam // 32 // pArzvasthAdeva'DhA dravya-liDigano gRhiliGiganaH / / kuliGiganazca jJAtRtvAt,tIvramithyAtvinastvamI // 33 // vyAkhyA-tAvat pArzvasthAdiH paJcavidho'pi dravyaliGgI bhaNyate tathA gRhiliGginaH kuliGginazca tIvramithyAtvI ca / kasmAt ? jJAtRtvAt-jinazAsanAvabodhAt, tu-punaramI paJca For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe 18 kupAkSikAH pAvasthAdibhyo dRDhAH - atyartha, dravyaliGginastIvamithyAtvinazca / atra pArzvasthAdikupAkSikayoridamIdRzaM mithyAtvamAgamoktam / yadAha-'sAvajjajogaparivajjaNAi savvuttamo jaidhammo' (upa0 mAlA) ityAdigAthAtrayaM / kasmAt pArzvasthAdibhyaH kupAkSikANAM atyarthaM pAtakitvaM ? jJAtRtvAt-pAvasthAdibhyo'tyarthaM jainAgamAmyasanenAtyarthamavabodhAt / / uktaM ca-'anyaliGgakRtaM pApaM, jinaliGgena zuddhayati / jinaliGgakRtaM pApaM, vajralepena lipyate // 1 // // 33 // jainAgamasyAzraddhAnaM, mukhyamithyAtvamucyate / zraddhAnaM gauNamithyAtvaM, mithyAdRSTacordvayorapi // 34 // vyAkhyA-spaSTa: / navaraM-dvayolaukikalokottarayoH / na cAtredamAzaGakanIyaM yad dravyaliGgimithyAdRSTInAmalpajainAgamapadAzraddhAnena mithyAtvadezo ghanatarazeSa (zeSA jainA) jainAgamazraddhAnAt ghanataraM zeSa samyaktvaM / yataH svalpajainAgamazraddhAnaM laukikamithyAdRSTInAmapi bhavet / tato yathA mithyAtvapariNAmAnAmamISAM tanmithyAtvaM tathotsUtrapariNAmAnAM lokottaramithyAdRSTInAmapi ghanatarazeSajainAgamazraddhAnaM mithyAtvaM, sarvajainAgamazraddhAnasyaiva samyaktvabhavanAt / yadAha-payamakkharaMpi ikkaMpi, jo na roei suttaniddineM / sesaM royaMto vi hu, micchaddiTThI muNeyavvo / 1 / // 34 // svakalpitamatasthAyi, jinoktAgamasammateH / zraddhAnamapi mithyAtvaM, gauNaM tu dezadUSaNAt // 35 // For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathamo vizrAmaH vyAkhyA-spaSTa: / navaraM-atra laukikalokottaramithyAdRSTInAM jainAgamasyAzraddhAnaM mukhyamithyAtvaM, zraddhAnaM ca rudrAvatArAdipoNimIyakAdi vItarAgaprarUpitajainAgamamananena dezavisaMvAdAt gauNamithyAtvaM vivakSitam / / 35 / / mukhyamithyAtvameSvalpa-mapi tAlapuTaM viSam / asAdhyatvAttaduttIryodadhi goSpadamajjanam // 36 // vyAkhyA-yadyapi eSu-paJcasu kupakSeSu, mukhyamithyAtvaM alpaM, punastathApi tattAlapuTaviSaM parijJeyaM / kasmAt ? asAdhyatvAtnikAcitatvAt 'taduttIrye'-tyAdi / ghanataraM jinazAsanaM yathAvasthitaM vinizcitya atpeSu sthAneSu svAbhinivezAderutsUtramamuJcatAmamISAM samudramuttIrya gopadikAyAM nimagnA iti lokAbhANako'pi satyo'bhavat // 36 // analpaM mukhyamithyAtvaM, gRhiliGigakuliGiganAm / yadyapi syAt punassAdhyaM, vatsanAgaviSaM yathA // 37 // spssttH| mithyAtvabandhamAzritya, laukikebhyo'dhamA amI / uttamAH punarAzritya, granthibheda kriyAphale // 38 // vyAkhyA-amI lokottaramithyAdRSTayo mithyAtvabandhamAzritya laukikmithyaadRssttibhyo'dhmaaH| etebhyo'mI tIvramithyAtvaM bdhnnti| ata evA'dhamA ityarthaH / uktaM ca-'ussuttamAyaraMto, baMghai kammaM sucikkaNaM jIvo' / (upa0mAlA) granthibhedamAzritya uttamatvamAha-samAnasaGakhyalaukika mithyAdRSTInAmapekSayA lokottaramithyAdRSTInAM jinavacanAdergADhatarAbhyAsenAnumodanayA bahUnAM granthibhedasya sambhavAt / atra yA'pi For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe sA'pi samAnasaGakhyA nijasvecchayA vidhIyate / tatrakA pradarzyateekato viMzatilaukikA ekato viMzatirlokottarAzca kriynte| tato laukikaviMzatemadhye stokA lokottaraviMzatemadhye punarghanatarA bhinnagranthayaH prApyante ityarthaH / granthibhedA'nantaraM kathaM mithyAtvamityAha-granthibhedaM kRtvA karSakasya zrImahAvIradarzanAnmithyAtvapatanavat dravyaliGginAmapi utsUtrapariNAmAt punarapi mithyAtvapatanaM / atha kriyAphalamAzrityottamatvamAha-brahmalokAdUrdhvamapi praiveyakaM yAvat yatiliGgamithyAdRSTInAmutpAdasyoktatvAt / / atha prasaGgA''yAtaM gRhiliGiganAM svarUpamAha-tathA dravyaliGigabhaktA gRhiliGigano'pi matAntaramidamiti jJAtakartAro laukikagRhiliGigakuliGiganorapekSayA tIvramithyAtvino mntvyaaH| dravyaliGigacAritriNastu gahiliGigakuliGiganorapekSayA lokotarabhadra katayA'lpamithyAtvino jJAtavyAH // 38 // kriyAnurAgAt paJcate, zritA madhyamabuddhibhiH / gatA''gamAnugAmitvAnanugAmitvavIkSaNaH // 39 // vyAkhyA-ete paJca kupakSA: kriyAnurAgAnmadhyamabuddhibhirlokaH zritAH - AdRtAH, kiMviziSTai: ? gate'tyAdi / gataM-yAtaM, AgamaviSaye nugAmitvAnanugAmitvayorvIkSaNaM yeSAM taH / idamanuSThAnamAgamAnuyAyi idamanuSThAnamAgamAnanuyAyi cetyevaMrUpavimarzarahitairityarthaH // 39 // asyaivArthasya samarthanAya prabhuzrIharibhadrasUrINAmuktaM darzayannAhabAlaH pazyati liGagaM, madhyamabuddhivicArayati vRttam / AgamatattvaM tu budhaH, parIkSate sarvayatnena // 40 // (SoDazakaM) spaSTaH / For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo vizrAmaH iti gurutattvapradIpe utsUtrakandakuddAlAparaparyAye prathamavizrAmaH samAptaH iti gurutattvapradIpe utsUtrakandakuddAlAparaparyAye prathamavizrAmasya vivaraNam // dvitIyo vizrAmaH / digambarANAM lokaprasiddhasyA''dyatvasyAlIkakAraNaM darzayannAha pUrvamaprAvRtiH kArya, zramaNAnAM tato'bhidhAH / tAstA halAyudhe tarke'pyAdyA nagnA ato jane // 1 // vyAkhyA-zramaNAnAM-zvetAmbarANAM, pUrva-purA, kArye sati aprAvRtiraprAvAraka AsIt / kAryAbhAve sarvadeva nirAvaraNatvAt, sAvaraNatve pArzvasthatvabhavanAt / 'baMdhai kaDipaTTayamakajje' (upa0 mAlA) itivacanAt / tataH - tasmAt kAraNAt halAyudhe-bhaTTahalAyudhakRtAyAM nAmamAlAyAM tAstA abhidhAstAni tAni nAmAni uktAni / yadAha-'nagnATo digvAsA:, kSapaNaH zramaNazca jIvako jainH| AjIvo maladhArI, nirgranthaH kathyate sadbhiH // 1 // zvetAmbarANAM zAstreSu zramaNanAmnaH zvetAmbare prasiddhatvAdya eva zvetAmbaraH sa eva nagnATAdiH / zvetAmbaravyatiriktasya nagnATAderasambhavAt / zramaNAnAM kArye vastradhAritayA malinavastradarzanena maladhArihemasUreriva maladhArinAmabhavanAt / dehamalasya zayanIyAdisaMsargataHprAyo vyapagamAt kAryAbhAve ca vastratyAgadarzanena nagnATAdinAmabhavanAt / zvetAmbarANAM nagnatvasya mukhyatvAnnagnATAdinAmabhavane virodhAbhAvAt / halAyudhanAmamAlAnusAreNa tarke'pi For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe tarkagranthe'pi nagnATAdi nAma proktaM / pramANagrantheSu jainadarzanAkSepe nagnATo digambaraH kSapaNaka iti nAma zrUyate ityarthaH / atoasmAt kAraNAt, jane - loke, nagnA-digambarAH pAkhaNDino'pi AdyA abhUvan / janaiH pramANagranthAnusAreNA''dyA iti nAma | pradattamityarthaH / digambarANAM kRtrimamAdyatvaM siddhamiti // 1 // prAk zlokoktasya kRtrimA''dyatvasya sthApakaM pratyakSapramANaM darzayan lokA''dyatvaM cotthApayannAha - 22 pramA zatruJjaye bhuktiH, sthAnaM caitattalATTikA / mithyAtvavacca lokoktyA -'pyAdyatve satpatho na te // 2 // vyAkhyA - digambarANAM kRtrimA''dyatve zrIzramaNasaGghasyAkRtrimA''dyatve ca zrIzatruJjaye tadupalakSite zrI ujjayante ca tacchRGgatvAdasya bhuktiH - AyattatA, pramA-pramANaM, akSarAdibhyo'pi bhukterbalIyastvAt / mahAtIrthadvayarayAsya bimbAJcalapuNDarIkapratimAveSa karaNavAgaderAyattatayA zrIzramaNasaGghapAdAnAmevAdyatvaM / na kevalaM zatruJjaye bhuktiH pramA, sthAnaM ca nagarAkhyaM mahAsthAnaM pramANaM, sakalajanapadaprasiddhA''dyatvasya / sthAnasyAsya tAlAniveze zvetAmbarIyaprAsAdadvayasyaiva bhavanAt / nahi zAlAtAlAniveza vinA sthAnaniveza: / tAlAzabdena jinabhavanaM labhyate / yadAha-' zAlA tu brahmazAlA syAt, tAlA tu jinamandiram / ubhayoryatra saMyogastaddhi sthAnaM prakIrtitam // 1 // kiviziSTaM sthAnaM ?, 'etattalATTikA' etasya mahAtIrthasya talATTikA - talahaTTikA / asmin mahAtIrthe hi paJcAzadyojanamUlavistRte caTito ( tAt ) kSiteH prAk sthAnasyAsya talahaTTikAtvena prasiddhessambhavAcca / parito'nyatra sarvatra samudrasyaiva nikaTavattitvAt / For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo vizrAmaH " abhyupagamya vA brUmaH 'mithyAtve' tyAdi / caH samuccaye / mithyAtvavatmithyAtvamiva te tava, Adyatve sati lokoktyA'pi lokavAkyenA'pi, na satpathaH sanmArgo, vidyate / kimuktaM bhavati yathA hariharabrahmaprabhRtikaM mithyAtvaM lokena satpathatayAGgIkRtaM, tathA na tvaM / yadi lokasya cetasi tvadIyamAdyatvaM vidyate, tataH kathaM loko'yaM tvanmArgaM nAGgIkurute ? gaDarikApravAheNa tvadAdyatvaM vadatItyarthaH / athavA yathA mithyAtvasya lokoktyA'pyAdyatve sati satpatho nAsti / tavA'pi sammatametat, tathA bhavato'pi na satpathaH / tad vRthA''dyatvAbhimAnaH / na hyAdyatvameva satpathatve hetuH / ya eva vicAre kSodakSamassa eva satpatha iti siddhametat ||2|| amISAM satpathAbhAvaM darzayannAha - , piNDazuddhiH kutasteSAM dravyakSetrAdito'tra yaiH / tyaktvA mAdhukarIM vRtti, zritamekatra bhojanam ||3|| vyAkhyA - teSAM digambarANAM, kutaH - kasmAt pakSAt ? na kutazcidityarthaH / piNDazuddhi:- AhArazuddhiratra - jinazAsane, kasmAt ? yA proktA ityAha- dravyakSetrAdito dravyakSetra kAlabhAvataH / yairnagnATaimadhukarIM vRtti- madhukarasyevAniyatarUpAM 23 " > jahA dumassa pupphesu, bhamaro Aviyai rasaM Naya pupphaM kilAmei, so ya piNei appayaM' ||1|| ( dazave 0 ) ityAdisUtroktAM tyaktvA parityajya ekatra - ekasminneva gRhe bhojanaM zritaM / ekasminneva gRhe bhuJjAnAnAM kulo dravyasya zuddhi: ?, AdhAkarma pazcAtkarmAdidoSadUSitatvAt / tathA kutaH kSetrasya zuddhi: ?, bhoktRlocanA'gocarakSetra sthitavastvAnayane dAtRpAdopamaditajantusantAnadoSadUSitatvAt / tathA kutaH kAlasya zuddhi: ?, utsargato " For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe 24 A rran daigambarapiNDamAzritya sadA dUSitatvAt / sa kazcitkAlo nAsti yasminnasau piNDaH zuddho bhavedityarthaH / tathA kuto bhAvasya zuddhiH ? bhoktuH sampUrNAhAragrahaNe nirapekSatayA alpaddhi kasya dAturAhAradAne sApekSatayA ubhayorapi kSudvedanopazamAbhavanabhayena cAhArazuddhayanveSaNApariNAmAbhAvena dUSitatvAt / kSudvedanopazamanAbhavanabhayasya bhAjanavAdanenApi siddhtvaat| na ca mahaddhikA''vAse zuddhessambhavaH, sarvatra sarvadA tridaNDotkAlitamuSNodakaM sauvIraM ca vinA jalazuddherabhAvAt / yaterAcInAntarAlAlpaddhikagRhollaGaghanaM puNyAntarAyabhavanena mahaddhikA''vAse gamanasya mahAdoSadUSitatvAt / taditthaM yatidharmasArAhArazuddherabhAvena kuto'mISAM satpathaH ? // 3 // saceladharma sthApayannAha trastAssusaGagatassaGage, hile vAnte ca ye'patana / vaha nyambu kuNDikApiccha-cchAtratRNapaTAdike // 4 // vyAkhyA-ye digambarAH 'susaGagataH' suSThuH - zobhano, niravadyatvena yassaGagazcaturdazopakaraNarUpaH parigrahastasmAt astA:naSTAH, apatan / kva ? saGage, kathambhUte ? hiMsra-jantughAlakRti, vAnte-sarvasAvadyayogapratyAkhyAnena zAstrAnuktatvena votsRSTe, kasmin saGage ? 'vanhi' ityAdi / vanhiH-upAsakakAritazakaTikAgniH ambu-kamaNDalujalaM, kuNDikA-kamaNDaluH, picchaM-niSiddhatrasAGagamayUrapicchaniSpannapicchikA, chAtrA-grAsopajIvina upacArakAH, tRNapaTTaH - saddarikA, AdizabdAnmaThAsanAdiparigrahaH / tasmin, 'nipAnAnaSTA dhenu: kUpe patite 'ti lokA''bhANakassatyo vihita ebhirityarthaH // 4 // vayaM parigrahasyAsya prAyazcittaM gRhIma ityebhiH kRtamuttaramutthApayannAha For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo vizkAyA Amravinawwws prAyazcittaM na te saGagA-dasmAddhaGagassakRnna yat / nAticAro'pavAdo na, sadA bhaDago vrateSvasau // 5 // vyAkhyA-te-tava, asAdhyavyAdheH pratIkAravat prAyazcittaM na syAt / kutaH ? ityAha-prAyazcittaM hi sakRdbhaGagasya aticArasya vA'pavAdasya vA bhavet / na tAvat tavA'smAtsaGAt-parigrahAt vrateSu sakRdbhaGagaH, sa hi sakRdekavAraM vratabhaGagato'punaHkriyAnvitapariNAmasya syAt / tathAsmAt saGagAt tava vrateSvaticAro na, sa hi anAbhogakRto bhaGagAbhaGagarUpo vA syAt / tathA asmAt saGagAd vrateSvapavAdo na, sa hi gurulAghavAlocanayA kadAcitkAraNe syAt / tatastava kutaH prAyazcittaM ? kevalaM vrateSu-paJcasu mahAvateSu, asau-pratyakSopalakSamANassadA bhaGagaH, apunaHkriyAnvitapariNAmA'bhAvenAharnizamAsevanAt / gurulAghavAlocanavirahitAnAmAbhogavatAM sadA bhagnavratAnAM bhavatAM kiM nAma prAyazcittaM ? kevalaM vRttabhaGagAt pAtakamevetyarthaH / anAptopadiSTA'zakyAnuSThAnAGagIkAraphalametat / / 5 / / itthamazakyAnuSThAnasyAGagIkArabhaGagau tava balAdApannau / tato yatidharmapRSThalagnatvAdupAsakadharmasyAtastvadupAsakasya dezatastau kiM na syAtAM ? iti pRcchataH zrAddhasya vRddhatvaM darzayazcAha ki nA'zakyavatA''dAna-bhaGagau zrAddhe'nugAmini ? / vratA'bhaGagAd bhavadbhayo'pi, vRddhaH zrAddhaHprasajyate // 6 // vyAkhyA-yadi yuSmAbhissadA bhaGgo'pi tattvabuddhayA'GgIkRtaH, tato'nugAmini pRSThalagne zrAddhe-upAsake, azakyavratA''dAnabhaGgo kiM na syAtAm ? azakyaM kartumazakyaM yad vrataM-niyamastasyAdAnaMgrahaNaM bhaGgazca / kimuktaM bhavati-azaktau satyAM upavAsAdipratyA For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe khyAnaM vidhAya kSudhAdyudaye bhojanAdikaraNamucitaM tAvakopAsakAnAm / na caitadasti, tataH kimabhUt ? ityAha zrAddho bhavadbhUyo'pi vRddhaH prasajyate, kasmAd ? vratAbhaGgAt / zrAddhAnAM yathA gRhItavratapAlanena bhagnavratebhyo yuSmadbhUyo vRddhatvaM yuktameva // 6 // '26 alpA''rambhebhyo'smadbhyo bahu vArambhANAM zrAvakANAM kathaM vRddhatvaM ? iti parA''zaGkAM parapratijJAM cAkSipannAha - tvaM cyutAvirataH svalpA- rambho'pyagranthatAvrate / mude pratijJA''ghA''tva, cettatte'stu bhavAsthitau // 7 // byAkhyA-tvaM svalpArambho'pi gRhasyebhyaH 'cyutAvirata: ' cyutacAso aviratazca paJcamahAvratarUpabhUdharazikharAccyutaH patitaH, vratabhaGgAnantaraM kasyacinniyamasthAnAdAnAdavirataH / tato dezaviratebhyaH zrAvakemyo'gRhItaniyamo'virataH zrAvako jaghanyaH / tato'pi bhagnaniyamAnantaraM agRhItaniyamatvenAviratazrAvako jaghanyataraH / tato'pi bhagnapaJcamahAvratAnantaraM bhUmitrayamaparityajyA gRhItaniyamatvena avirato jaghanyatamassa eva cyutAvirataH / evaMrUpAttvattaH zrAvako vRddha eva / tathA agranthatAvrate - sarvasaGgaparityAgalakSaNe mahAvrate, ADhayA-gADhatarA, pratijJA - tantumAtramapi parigrahaM na dhArayAmItilakSaNA, Attaiva- gRhItava, na pAlitA mude - harSAya te tava vidyate iti cettato bhavAsthitau saMsAratyAge gADhA pratijJA saMsAre kSaNamapi na sthAsyAmItilakSaNA astu bhavatu / kimuktaM bhavati - gADhapratijJAyAH pAlanaphalatvAt / tava punarnirvahaNAbhAvepi gADhagRhItapratijJayaiva pramodastato'dhunaiva mokSe yAsyAmIti pratijJAmapi gRhANa | gADhatve pramodajanakatve niravadhitvAdasyAH, tatkAlaM na ca mokSaM yAsyasi / For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dvitIya vizrAmaH na ca parigrahaM vinA sthAtuM zakSyasi / bAlagrathilapralapitamiva tava vacanamiti ||7|| Acharya Shri Kailassagarsuri Gyanmandir avAcyaM yadacintyaM tat, taccAdraSTavyameva tat / ajJAnAH pazudharmAste, sustrINAM varzayanti ye // 8 // } vyAkhyA - yat puruSa ciha, naprabhRtikaM avAcyaM - liGgopasthAdikaM prakaTanAmnA vaktumayogyaM bhavato'pi sammatatvAt, tad acintyaM - cetasi cintanAyogyaM vikAraphalatvAttaccintanasya / na kevalaM tadacintyaM, adraSTavyameva dRSTumayogyaM vikAraphalatvAdeva / atrAhurnagnATA:- asmalliGgadarzanena vanitAnAM cetasi vikAro na syAt / asaMvRtaliGgasya vairUpyAvalokanena gatabhramatvAt / uktaM ca- ' saMvRtAnyeva ramyANi zarIrANi manAMsi ca ' / ucyate - tvalliGgadarzanena viraktavRddhastrINAM puruSANAM ca cetasi vikAro na syAt / yauvanamadanA''krAntavanitAnAM cetasi vikAravRddheH, nirAvaraNayoSiti puruSavikAravannirAvaraNapuruSe'pi yoSidvikArasambhavAt 'nagnAM dRSTvA zraddhA lagne' ti lokAbhANakena sakalavizvAnubhavataH siddhametat / tato ye nagnATA: puliGgaMsustrINAM kulastrINAM darzayanti, te ajJAnAH pazudharmA ava sAtavyAH / yathA pazavo'saMvRtaguhyAstathaite'pi // 8 // , -- apAstA yadi maryAdA, draSTavyA'cintanIyayoH / avAcyasya yathA nAmnA, taduccAro na kiM mithaH ? // 9 // vyAkhyA - yadi tvadIye adraSTavyasya acintanIyasya ca maryAdA apAstA - nirAkRtA, adraSTavyamacintanIyaM ca cet tvadIyaM liGgaM kulastriyaH pazyanti cintayanti cetyarthaH / tato'vAcyasya tvalli For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe agasya yathA nAmnA - lokaprasiddhena nAmadheyena, mitha: - parasparaM, yatistriyoruccAro- jalpanaM kiM nAbhUt ? / guhye'pi adraSTavyatA:cintanIyatayormaryAdayorbalavattvAt 1 sakalalokapAlanIyatvena zAstroktatvena ca / uktaM ca- ' gujjhoruvayaNakakkhoru aMtare taha thaNaMtare daThThe / sAharaitao diTThi, naya baMdhaI diTThie diTThi || 1 || ( upa0 mAlA) tathA ca - viSasya viSayANAM ca dUramatyantamantaraM / 28 upabhuktaM viSaM hanti, viSayAH smaraNAdapi // 2 // nAmamaryAdAyAstu aniyatatvAt yadekasmin deze guhyasya nAma vaktuM niSiddhaM, tadaparasmin vyavahRtaM / tava (ta) Adya maryAdAyalope nAmamaryAdApAlanasyAkiJcitkaratvAt ||9|| gurudevamukhotkaNThA''yatailiGagaM dhigIkSyate / aJcala sparddhayA svAmI, ho ! nagnatvAd viDambitaH // 10 // vyAkhyA - gurudevayormukhaM vayaM vilokayiSyAma ityukaNThayA AyAta rjanaiH / maThe devagRhe ca gurudevayoliGgaM IkSyate - dRzyate, dhigiti khede, mahatyavivekiteyaM / tathA svAmI - vItarAgo, hI iti khede, nagnatvAt - nagnapratimAkaraNena viDambitaH / kayA ? aJcala - sparddhayA / kathAnaka / davaseyametat / taccedaM - zrI ujjayantasambandhidigambaravivAda vijayAnantaraM zrIsaGghapAdaiH svabimbopalakSaNArtha pAzcAtyAnAM vivAdarakSaNAya ca bimbeSvaJcalaH kAritaH / aJcala sparddhayA bimbeSu digambarailiGagasya prakaTAvayavAzcakrire taddinAdUrdhvamubhayorapi bimbAni sadRzAnyevA''san // 10 // zivabhUtiryathA sUtrAt, nagnatvaM zizriye haThAt / sUtrAntaramanAlocya na tathA pUrNimAmapi // 11 // For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dvitIyo vizrAmaH www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyAkhyA - zivabhUtirna gnATamatAkarSakaH prathamo nagnATo, yathAyena prakAreNa sUtrAt-siddhAntAnnagnatvaM zizriye haThAd-abhinivezAt / asau hi siddhAnte jinakalpA''cAraM nizamya gurugRhItaratnakambalAbhiniviSTo gurumavAdIt kathamasau jinakalpo'dhunA na vidhIyate ? | gururAha - vicchinno'dhunA / 1 29 yataH - maNaparamohipulAe, AhAragakhavagauvasame kappe / saMjamatiya kevalasijjJaNA ya jaMbumi vucchinnA // 1 // ( vizeSAva 0 ) iti guruktaM sUtrAntaramanAlocya 'yUyaM nissatvAH tato vyavacchinna iti brUtha | ahaM tu jinakalpamaGgIkariSye' ityuktvA nagnatAM zritavAn / tathA tena prakAreNa caturmAsakapUrNimAmapyasau na zizriye, kintu sarvadA''dRtAM caturdazImeva zritavAn / tato'nena guNena candraprabhAcAryAdasI adhika ityarthaH / iti caturdazyAH prAmANyamupadarzitam / yadi zivabhUtyAzrito jinakalpo'pramANaM tataH candraprabhAcAryazritA pUrNimApyapramANaM ' AyaraNA vi hu ANA' iti sUtrAntaramanAlocya sUtradRSTapUrNimAyAH zritatvAt // 11 // nagnatvaM cittasAmarthyA-diti cettad bhavatvadaH / vezyAntastu kulastrISu, pApAya svApavat tava // 12 // vyAkhyA-nagnatvamasmAkaM 'cittasAmarthyAt ' nagnatvena madanaparAbhavasamartha mAsmAkInaM mAnasamupalakSyate iti cet / tataH tattasmAt kAraNAdado nagnatvaM bhavatAM bhavatu, tu-punarvezyAntaHpaNyAGganAnAM madhye, nagno bhavetyarthaH / kimityAha yatastava nagnatvaM kulastrINAM madhye pApAya ka iva ?, svApavat / yathA kulastriyA samamekatra zayanaM nirvikAramanaso'pi tava lokaviruddhatvAt striyo vikArahetutvena ca pApAya tathA nagnatvamapi // 12 // For Private And Personal Use Only - Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpa zAstrakRtA zAstre mArgaH kharatara eva prruupnniiyo| yathA tamanudhAvanti lokA: / atastathA''smAkInazAstrakRtA zAstra nagnatvaM prarUpitaM, yathA vastrAdiparigrahanimagnatvena yate: ilathatvaM na bhavediti paroktamAkSipannAha svacchAstramazlathatvAyA-'vaha nyAdiH ko'pi ki na te ? / kiJcoktaH zrAvako'zakte-noktaM zakyaM yateH kimu ? // 13 // vyAkhyA-yadi tvacchAstraM azlathatvAya-kharataratvAya, tataH kiM avaha nyAdiH - vaha nyambukuNDikApicchacchAtratRNapaTAdiparigrahavirahitaste-tava ko'pi kiM na vidyate ? samagranagnATAnAM nirvahaNAbhAvato baha nyAdiparigrahanimagnatvAt / tathA tvacchAstre zrAvaka:zrAvakadharmaH kimuktaH ?, yatidharmApekSayA zrAvakadharmasya zlathatvAt / zrAvakadharmaprarUpaNayA tvacchAstrakRtaH pratijJAbhraSTatvAt / 'azakte' riti / yatidharmakaraNazakterabhAvAt zrAvakasya zakyaH zrAvakadharma uktaH? iti cet / tato yateH zakyaM-zakyAnuSThAnaM kimu noktaM ? yo yatidharmaH kartuM zakyate, sa kathaM tvacchAstrakRtA na prarUpitaH ? iti // 13 // vilagno'gnijvalaMste'sau, zakyasyAnuktito hyataH / nAptastvacchAstrakRttanme-tyabhaGagAM nagnatAM zrRNu // 14 // vyAkhyA-zakyasya-zakyAnuSThAnasya caturdazopakaraNarUpasyAnuktitaH - aprarUpaNAt, hi-ryasmAt kAraNAt asau jvalanagniHzakaTikAgniH, . ambakuNDikApicchacchAtratRNapaTAdiparigraho'pi hiMsAhetutayA cAritrajvAlanAdagnireva parijJeyo'tra, te-tava, vilagnaH 'jvalannagnivilagna' iti lokA'bhANako'pi satyastavA'bhUditi / ato-asmAt kAraNAt tvacchAstrakRt 'nAptaH' azakyAnuSThAnaprarU For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo vizrAmaH paNayA ajJAnitvena zAstrakRto'nAptatvamevAnumIyate / tata-tasmAt kAraNAt he nagnATa ? me'pi-mamApi nagnatAM-nagnatAvrataM, abhaGagAMvratabhaGagarahitAM, zrRNu // 14 // granthakAraH svakIyAmAptopadiSTAM nagnatAM SaDbhiH zlokaidarzayannAha kazcit pUrNAdhikanyUna-navapUrvadharo muniH / svArthAyA''zritya tAM gacched, gacchAt siMha ivaikakaH // 15 // vyAkhyA-kazcinmunistAM nagnatAM jinakalpoktAM Azritya gacchet gacchAd-gacchaM parityajya, kimarthaM ?, svArthAya / kiMviziSTa: ? 'pUrNe'tyAdi / adhItasampUrNanavapUrvo'dhItAdhikanavapUrvaHkinyUinadazapUrvadhara ityarthaH, adhiitnyuunnvpuurvH| itthamaSTapUrvadharasya dazapUrvadharAdezca jinakalpA''zrayaNaniSedha uvataH / siMha iva ekako'dvitIyaH / / 15 / / kAyotsargaH kriyAkAlaM, vinA'smin saptayAmikaH / vihArA''hAranIhArA-stRtIyaprahare divA // 16 // vyAkhyA-asmin jinakalpike kAyotsargaH saptayAmiko bhavati / kriyAkAlaM vinA-pratilekhanAkAlaM muktvA, ahorAtrasya madhye sapta praharAn kAyotsargasthita evA''ste'sau ityarthaH / tathA'sya mahAtmano divA-divase, tRtIyapraharasya madhye vihAra AhAro nIhArazca bhavati // 16 // khagAdyavAJchitatyajya-mAnabhikSAgrahI ca yaH / alAbhe tu nirAhAraH, SaNmAsAnavatiSThate // 17 // vyAkhyA-yo mahAtmA 'khge'tyaadi| khagaiH - pakSibhiHkAkAdyairAdizabdAt zvAnAdibhiryA avAJchitA-anabhilaSitA, For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe ww.narwwwmorror vvvv wwman tyajyamAnA ca bhikSA, tasyA grahaH - AdAnaM vidyate yasya sa / uttarArddha spaSTam // 17 // mArgabhedI na sihe'pi, zItavAtA''tapAjitaH / saptotkRSTata ekatra, vaseyumAnino mithaH // 18 // vyAkhyA-pUrvArddha spaSTaM / 'sapte'tyAdi / sapta jinakalpikA utkRSTata ekatra sthAne vasanti / tathAsvabhAvAdevAdhikA ete na bhavanti, ityalpatvamamISAM niveditaM / kiviziSTAH ?, mithaH - parasparaM, maunino-maunamudrAvalambinaH / / 18 / / evaM samarthe tyaktAnya-kArye'sminnagnatAM dadau / prabhAvAt saMvRtAvAcyaH, svayaM tu trijagatprabhuH // 19 // vyAkhyA-spaSTa: / navaraM-samarthe-jinakalpapAlanakSame / tyaktagacchAdikAryatvena strIpracArAbhAvAt / / 19 // munebhikSAgatasyAya-vAcye dRSTiH kvacinmitA / nRNAM strINAM vrajed yA sA,'pyaduSTA zubhakAlataH // 20 // vyAkhyA-munejinakalpikasya bhikSAgatasyApi avAcyeliGage kvacinmitA-stokA, nRNAM strINAM yA dRSTiH vrajet-gacchet, sApi aduSTA-avirodhinI / kasmAt ?, zubhakAlataH / pUrva hi kAlasvabhAvAdeva puruSANAM cetasi digambaraliGagadarzane adhunAtanayatiliGagadarzane (adhunAtanayatiliGagadezAdi) puruSadveSavanna prAyo dveSaH / anyathA nyAyaghaNTAglaGakRtarAmarAjyAderasambhavAt / na cAdhunAtanaviplutastrIrAgavat purAtanakAle strINAM cetasi prAyo rAgaH / anyathA sItAdimahAsatInAmasambhavAt // 20 // For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo vizrAmaH GANJmAAAAJAanumar RSINAM zItavedanopazAntaye svayamevopasthitAnAmupAsakAnAM zakaTikAgniprajvAlane ko nAmAsmAkaM doSa: ? iti paroktamutthApayannAha nimittatA'gnivastre te-'numatizcAniSedhataH / svedAnme vastrayUkAzcet, tatte'pyAvRtijantavaH / / 21 / / vyAkhyA-te-tava, agnivastre-agnireva zItatrANakAritayA vastraM agnivastraM, tatra nimittatA-kAraNabhAvo'bhUt / tvatkAraNenopAsakairagnivastraM kRtamityarthaH / tathA aniSedhato'gnivastra te-tavAnumatirbabhUva / apratiSiddhamanumatamiti vidvatpravAdAt / ced-yadi, me-mama svedAd vastre yUkA bhavantIti manyase, tataste'pi-tavApi, AvRtijantavaH - agnivastratRNapaTotthAH prANino bhavanti // 21 // yUkAnAM pAlanaM me te, jantUnAM hiMsanaM punaH / zrutaM chinnaM na ki yUyaM, zrutoddhAro'pyasau na kim ? / / 22 / / vyAkhyA-na tAvat sarveSvapi vastreSu sarvadaiva yUkAnAM sNsktiH| yAH kAzcidaprazasyavastreSu kasyacid vAyorvazataH svedasaMsargAt patanti, tAsAM svApatyavat paripAlanena mama doSA'bhAvaH / te-tava punarAvRtijantUnAM hiMsanameva / tadyathA-agnivastre prANihiMsA prakaTava, tRNapaTe tu prakSAlanAdeH kunthupanakAdivadhaH syAt / taditthaM hiMsAsaktAnAM bhavatAM sarvathaiva vratAbhAvaH / nagnATAnAM zrutAbhAvato'pi pAkhaNDitvaM ghttte| yataH- zrutaM chinnaM vadantyete / vaktavyAstahi-yadi yauSmAkINe zrutaM chinnaM, tataH kathaM yUyaM na chinnAH ? yataH pAThakAnAmabhAve zrutacchedasambhavaH, tataH prathamaM yuSmAkameva chedo ghaTate / tathA aso vartamAnazrutoddhAro yauSmAkINe mate kiM na chinnaH ? / zrutarakSaNAzaktau zrutoddhArarakSaNAzakterapi sambhavAt / For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe zruta-zrutoddhArarakSaNe samAnopAyatvAt / prakaraNapaThanaprajJAyAM siddhAntapaThanaprajJAyA api bhavanAt / tadevaM tvadIye pAThakAnAM prakaraNAnAMca darzanAt svalpasyA'pi siddhAntasyA'darzanAcca prakaraNAnAM svamatitallitatvena saGaghabAhyatvamityarthaH / / 22 / / itthaM svakRpANacchinnavat svavacanahate rebhiH zrutaM na chinnamityalIkaM kRtamuttaramutthApayannAha. . ataM nivettate, zAstre tallakSaNaM na kim ? / yaspa: tavika tvaM, saGadhaH zvetAmbaro'bhavat // 23 // vyAkhyA-cet-yaSi, svadIye zrutaM na chinna-siddhAnto vidyate ityarthaH / (tat) tataH te-tava, tallakSaNaM-kiM na ? / kevalaM svayambhU-puSpadanta-bhUtabaliprabhRtisAmAnyazAstrakAranAmAGikatAnyeva zAstrANi dRzyante / kasmizcicchAstre na tIrthakasadipraNItatvaprasiddhizravaNaM, na ca yogodahanAdikam / yogodvahana vinA hi zrutazrutoddhArayorantarAbhavanAt / AstAmavisaMvAditAvilokanAdivizeSalakSaNaM, sAmAnyalakSaNA'bhavane'pi zrutamastIti mahAlIkavAdino bhavataH kiM siddhaM ?; ityAha-'saGagha'tyAdi / itthamamunA prakAreNa zrutA'bhavanalakSaNena tvaM saGaghaspardhI-saGaghabAhyo'bhavaH / zvetAmbaraH saGagho'bhavat, samagrazrutalakSaNA'laGakRtasya zrutasyAGgIkArAt / zvetAmbarasiddhau siddhassaceladharma iti // 23 // atha strInirvANaM sthApayannAhUnizi patyuvivA deva-gurvoliGagasya varzanAt / noktA muktiryataH strINAM, tvadIye yuktameva tat // 24 // vyAkhyA-spaSTa: / navaraM-liGagadarzane hi mithyAtvaM zivaliGgadarzanavat / tathA rAgotpattiH syAdato na muktiH / / 24 / / For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo vizrAmaH wwwwwne mUrchA vastrAd bhavette ced, na striyAstadato'pitam / . vastraM tvayA tato muktistvaM punarlokapApabhAk // 25 // vyAkhyA-atrAhurnagnATAH - vastrasyopari mUbhivanAdasmA* bhirvastraM parityaktam / ucyate-ced-yadi, varatrAt-vastragrahaNAt, te-taba, mUrchA moho bhavati / tataH striyA vastragrahaNe sati na mUrchA syAditi balAt siddhaM / atra hetumAha-ato-asmAt strImohA bhavanalakSaNAt kAraNAt tvayA strINAM vastraM samarpitam / yadi tvadvat strINAmapi vastreSu mUrchA udapazyata, tataH paramakAruNikaH tvaM na strINAM vastramArpayiSyaH / atastvadvastrArpaNenaivAsmAbhirityanumitaM-yat strINAM mUrchA nAsti / tato mUrchAyA abhAve strINAM muktiriti siddhaM / mohanIyakarmaNa evAtyartha mokSavighnabhUtatvAt / nanu asmadAptena lokavyavahArataH strINAM vastramarpitam / ucyate-loke kAzcit yoginyo nagnA api prekSyante, tad vyavahAreNa tvannArINAmapi kAsAJcinnagnatvamucitaM / tathA tahi tvadAptena tavApi lokavyavahAreNa vastraM kiM nApitam ? / tataH tvattaH strI nirmohA iti balAdApannaM, tvaM punarlokapApabhAk / tvAM nagnAM nirIkSya yadasambaddhajalpanAdi pApaM jano vidadhAti, tasya pApasya hetutvena tvaM vibhAgavAnabhUrityarthaH / yadi tava samohasya lokapApabhAjazca muktistataH strINAM vizeSato muktiriti // 25 / / amISAM lokapApahetutvaM darzayannAhaliGage tvagiva vastraM hi, na te tApasavattava / bhaikSaM maThAdau strIvoM, vastraM ca gRhibhojane // 26 // For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe vyAkhyA-hi-yasmAt kAraNAt, te-tava liGage tvagiva na vastraM / tvadIye hi yasya liGage tvag na bhavati, sa lokapApahetutayA nagno na syAt / tato yathA liGagA''vArikA tvam tvayAdRtA, tathA vastraM liGagA''vArakaM kiM nAdRtam ? / ato lokapApaM tava daukitN| ___ nanu jane'pi nagnatApasanirIkSaNena AsmAkInanagnatvasya lokaviruddhatvA'bhavanato lokapApaM na syAt / ucyate-tApasavanmayA nagnatvamaGgIkRtamiti pratijJAyA api cyuto bhavAn / yatastApasavat tava bhakSaM na / yathA tApasena paJcagrAsikA''dRtA, tathA na tvyetyrthH| gRhasthagRhabahiHsthasyaiva vRddhastrIkarmakarAdyAnItabhikSAmAdadAnasyAsya nagnatvadoSAlpatvAt / maThAdau strIvarjanaM / yathA tApasena svakIye maThe devagRhe ca nagnAnAM madhye striyassamAgacchamAnA niSiddhAstathA na tvayA / 'vastraM ca gRhibhojane' yathA gRhasthAnAM gRhe bhuJAnena tApasena vastraparidhAnamAdata, tathA na tvayA / tatastava lokapAtakamanivArameveti / / 26 / / tApasApekSayA jaino, laukikazca payo na te / jIvatvAdisvarUpaMkyAn, muktiH strImA nRNAmiva // 27 // vyAkhyA-te-tava, tApasApekSayA na jainaH patho-mArgaH / vItarAgasya bhagavatastApasamAgrgAnanumantRtvAt / tApasasyApyanyataramithyAtvapApavannagnatvamithyAtvapApabhavanAt / na ca tava laukika: ptho| bhaikSAdyanaGagIkArAt / itthamubhayabhraSTasya tava lokapAtakAnulagnadhAvanavattvato laghukarmaNAM strINAM muktiranulagnava dhaavti| tathA strINAM muktirasti / keSAmiva ? nRNAmiva-puruSANAmiva, yathA puruSANAM muktiH, tathA striinnaampiityrthH| kasmAt ? jIvatvA For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo vizrAmaH mmmmmmmmmmmmwwwwwwwwwwwwwwwwer disvarUpaikyAt - strIpuruSayorjIvatvabhavyatvAdisvabhAvAnAmekarUpatvAt / yaduktaM yApanIyatantre-'no khalu itthI ajIve' ityAdi lalitavistarAtaH parijJeyam // 27 // saptamyULagatezcenna, tadevaM tIrthakRtyapi / baladevA mahAtmAnastathA mukti vrajanti kim ? // 28 // vyAkhyA-saptamyuyaMgateH-saptamanarakapRthivyAmagamanAdutkRSTaraudradhyAnAbhAvAt zukladhyAnA'bhavanena na strINAM muktiriti cet / tatastIrthakRtyapi-tIrthakarepyevaM na muktirityrthH| puurvokttddhetorev| uttarArddhaM spaSTam // 28 // yathA janmAdi vahapyAt, prbhoktN sadAzive / tvayA strItvaM tathA nAthe, janmAcaM kimuktaM tataH? // 29 // vyAkhyA-paraukikaimmithyAdRSTibhissadAzive yathA vairUpyAt-virUpapratibhAsanAt / janmAdi-janmamRtyugarbhavAsAdi, noktaM / tathA tvayA nAthe-tIrthakare strItvaM noktam / tatastIrthakare janmAcaM ki uktam ? kimuktaM bhavati-patrI nirvANaniSedhAbhinivezAbhiprAyavAn bhavAn virUpapratibhAsanadUSaNAkarSaNamiSAt tIrthakare strItvamamanvAno janmamaraNAdikaM virUpapratibhAsanasamAnaM katha manyate ? / tathAvidhakarmaNo vipAkAt janmAdyaM iti cet, tataH striitvmpystu| tataH karmakSayAt striyA nirvANaM siddhamiti // 29 / / atha kevalibhukti sthApayannAha matijJAnAdiSu syAncet, sadhA honA kiyatyapi / ...... saMpadyate tatastasyA, abhAvaH kevale balAt // 30 // ... vyAkhyA-ced-yadi, ' matijJAnAdiSu' matijJAni-zrutajJAniavadhijJAni-manaHparyAyajJAniSu, kiyatyapi-alpA ghanatarA vA kSudhA For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe ajJAnibhyo hInaiva syAt / tatastasyAH kSudhAyA abhAva : kevalekevalajJAne balAt saMpadyate ghaTate / kimuktaM bhavati kevalajJAnAMzatvAnmatijJAnAdInAM kevalajJAne kSudhAyA abhAve matijJAnAdInA - mapi aMzataH kSudhAyA hInatvaprApte rna caitadasti / keSAJcinmati - zrutajJAninAM ajJAnibhyo'dhikatarAhAragrahaNadarzanAt / tataH siddhA kevalino bhuktiriti // 30 // kAryaM tiSThedabhigRhya, tridhopAdAnakAraNam / tarau nIramivAGge'nna - macirasthAyi kAraNam ||31|| vyAkhyA - upAdAnakAraNaM nAma pariNAmikAraNaM, tat tridhA - acirasthAyi - cirasthAyi - sadAsthAyibhedena trividhaM sat kAryaM abhigRhya abhivyApya tiSThet / yatra kAryaM tatra svasmin svasmin kArye trividhasyopAdAnakAraNasyAvazyaM bhavanAt / tadabhAve kAryasyApyabhAvAt / upAdAnakAraNasyAdyaM bhedamAha-aGage- zarIre'nnaM acirasthAyikAraNaM bhaNyate / kimiva ? tarau nIramiva / atra yadyapi annaM jalaM ca sahakArikAraNaM, punastathApi atyantavizeSakartRtvena upAdAnarUpatvAdupAdAnatvenaiva vivakSitam / yathA pariNAmikAraNaM jalApagamataH kAryabhUtasya drumasyApagamaH syAt, pariNAmikAraNAhArApagamataH kAryabhUtasya dehasyApyapagamaH syAdityarthaH / ato dehabhRtaH kevalino bhuktireveti bhAvaH // 31 // tathA - 38 mRtpiNDAdyaM ghaTAdau yat, taccirasthAyi kAraNam / AtmAdikaM yad jJAnAdau, tat savAsthAyi kAraNam // 32 // vyAkhyA - mRtpiNDo ghaTe kAraNaM pariNAmikAraNaM / kiMviziSTam ? cirasthAyi, cirakAlena paryAyAntarabhavanAt / AdizabdAddAdi pratimAdi gRhyate / yathA dAru pariNAmikAraNaM, tatkAryaM For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIya vizrAmaH pratimA / yat AtmA jJAne kAraNaM pariNAmikAraNaM, tatsadAsthAyi, anAdisaMsiddhatvAt / AdizabdAdAkAzAdyavakAzAdi / yathA''kAzaM pariNAmikAraNaM, avakAzaH kAryam ||32|| + " bahano vAhyabAhyaH syAt, misneho dIpako'tha cet / bahU niH kevalinopyastu, nirAhArastadA''ttaraH // 33 // vyAkhyA - dahano vaizvAnaro dAhyamindhanAdi:, tena brAhmovirahitaH cedyadi syAdbhavet ? / atha nisnehastai larahito dIpako yadi bhavet ? / tat kevalinopi kevalajJAninopyAntaro vaha nirjaTharAgnirnirAhAro - nirbhojano'stu bhavatu / nahi kAryaM pariNAmikAraNAtsarvvathA bhinnaM, kintu sahakArikAraNasAhAyyena pariNAmikAraNasya pariNAmAntaratayA pariNatasya kAryatvAt / tato yathA pariNAmikAraNasya tailasya pradIparUpakAryatayA pariNatasyAcirasthAyitvabhAvAt nUtanatailapUraM vinAvasthAnAbhAvaH / tathA pariNAmikAraNasyA''hArasyApi jaTharAgnirUpatayA pariNatasyAcirasthAyitvabhAvAnnUtanAhArapUraM vinA'vasthAnAbhAvaH ||33|| parAbhiprAyamAzaGkya dUSayannAha 39 zasyAGgabhAvAnnAsyAgni- rantarityanRtaM vacaH / svacchAstre taijasaM hacuvataM syAdbhavAntarbhavazca hi // 34 // 1 vyAkhyA - asya kevalajJAnino'ntaH - udarasya madhye, agnirnAsti / kasmAt ?, zasyAGagabhAvAt / zasyaM - pradhAnaM, yadaGgaM - zarIraM, tasya bhAvo - bhavanaM tasmAt / utpanne kevalajJAne saptadhAtuparAvartana vajramayazarIrabhavanAdityarthaH / iti tvadIyaM vaco'nRtaM kUTa, hiryasmAt kAraNAt tvacchAstre taijasaM taijasazarIraM, kevalina uktam / taijasazarIrasyaivAgnitvAt / / tathA kevalajJAnino For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe 40 wwwwwww bhavAntarbhavasya madhye bhavassyAt / hI iti khede, kevalinassaptadhAtuparAvartena vajramayazarIrabhavanAdekasya bhavasya madhye dvitIyabhavabhavanA''pattessiddhAntavirodhatastava vacanamalIkameveti // 34 // vibhorapi bhavasthasya, sapratidvandi yat sukham / sAtAsAte api stastad, rAjyakaNTakavad yute // 35 // vyAkhyA-vibhorapi-kevalajJAninopi, bhavasthasya-saMsArasthitasya, sukhaM sapratidvandvi vidyate yat-yasmAt kAraNAt / yadi vibhossukhaM tato duHkhenAvazyaM bhavitavyameva / saMsAre chAyAderAtapAdivat / samastavastUnAM pratidvandvi bhavanAttato vibhossAtAsAte staH - sAtavedanIyAsAtavedanIye api vidyate iti siddham / kiMviziSTe ? rAjyakaNTakavadyute-rAjyakaNTakAviva milite / yathA rAjye "cauracaraTAdibhiH kaNTakaravazyaM bhavitavyam / tathA sAtapratispaddhinA asAtenA'vazyaM bhavitavyam // 35 // prAyo'syAlpamasAtaM tu, na viruddhA kSudhApi tat / sarvathApyasukhAbhAve, mokSAbhAvaH prasajyate // 36 // vyAkhyA-tu-punaH, pratApAdyasya bhUpaterarupakaNTakavat asya kevalinaH prAyo-bAhulyena, asAtamalpaM bhavet / tataH kSudhApi na viruddhA, kSudhAyA api asAtavedanIyatvAt / kSudhAmAtraM duHkhaM kevalino bhavatyeva / yatassarvathApyasukhAbhAve-duHkhasyAbhavane mokSAbhAvo-mukterabhavanaM kevalinaH prasajyeta / samagraduHkhakSayasyaiva mokSatvAt / yadi kevalino bhavasthasya satassamagraduHkhakSayastatassa eva mokSaH, saMsArapRthakmokSasyAbhavanAt / ato'lpasya duHkhasya siddhI kSudhAsiddhe<Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vitIyo vizrAmaH MAMAKARMA idaM sabhAsadAmanta-ssamakSaM siddhacakriNaH / devAcAryeNa (varyeNa) vastreNa, pASaNDaM khaNDitaM tadA // 37 // ... vyAkhyA-spaSTaH / navaraM kathAnakamucyate-kilAnAzApalyA zrImaNIyAra saMvehi (vasahI) pAzcAtyapauSadhazAlAyAmavasthiteSu zrI ariSTanemidevagRhe vyAkhyAnaM vidadhAneSu prabhuzrIdevasUriSu caturazItivijitavAdipratimAlaDakRtahATakakaTakamaNDitabAmacaraNo jAlakuddAlanizreNIsaMyutaH sukhAsanazrIkarituraGagamadAsadAserakapadAtyAdibhirdezAdhipatiriva kumudacandranAmA digambaro dezAntarAt zrIvAsupUjyavyAkhyAnadaigambaradevagRhe samAjagAma / tato'sau nijopAsakebhyaH prabhorvyAkhyAnalabdhiM nizamya saJjAtAbhinivezo nijabandijanoktakaThoravacanairakopaM prabhuM parijJAya prabhunamaskRtaye svadevagRhasyAgrato gacchadvatinIjanamadhyAdekAM vRddhAM vratinI nijapreSyeNAnAyyA''tmanaH purato balAdanartayat / tato he nijagurukaNThazoSapoSaka ! zAstrAbhyAsazAsanaparAbhavasahanopAttapAtaka ! devasUre ! tava kA durgatiriti digambaradevagRhA''yAtavRddhavatinIvacanamAkarNya tadvRttAntaM parijJAyA'nantasaMsArapAtabhItacetasaH prabhuzrI devasUrayaH parityaktAnyakartavyAssAvadhAnA idamavadan he mahAsati ! mA khedaM kRthaaH| yadyadhunA svazakti na tolayAmi tataH zAsanaparAbhavapAtakaM mamaiveti bhaNitvA zrI aNahillapurasambandhizrI sajaghapAdAnAmanumatimAdAya siddhacakravartizrIjayasiMhadevasabhAyAmAvAbhyAM vAdo vidheya iti pratijJA digambareNa samamaGgIcakruH / tataH prabhupAdAH pUjitA'hatpratimAsanmukhabhavanAdizapunaH zrIpattanamalaMcakruH / digambaropyottIrNasappadhizakunAnyavadhUya zrIpattanamAjagAma / ubhAvapi tatra rAjasabhAyAM samprAptI / rAjApyubhayorapi For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe svasvazAstrAbhyasanAya SaNmAsAn ddau| tataH SaNmAsAnte vAdadinAdarvAk dine kadAcitparAjayaH syAditi zAsanoDDAhabhayA'' kulitacetasAM nizi nidrAmalabhamAnAnAM prabhUNAM zAsanadevatA sAkSAd bhUtvedamavadat-yatprabhUNAM vijayo bhaviSyatIti khedo na vidheyaH / tatassukhasvApAt prabuddhAH prabhAte prabhavaH kazmIrAdidezAnItasabhAsadbhiH zobhitAM siddhacakravartisabhApatisabhAmAjagmuH / kumudacandropyAjagAma / tatra prabhuproktAzIrvAdakAvyasyAnte 'jIyAttad jinazAsanamiti' / kumudacandroktAzIrvAdakAvyasyAnte 'vAcastato mudritA' iti ca zrutvA sabhApatinA sabhyassama kRtadRSTisaJcAreNA''cAryazrIdevasUrevijayo bhaviSyati, kumudacandro mudritavAk bhaviSyatIti cetasi niNitam / tatra to dvizatItrizatImitagranthasyopanyAsamAkSepaM ca mitho vidadhAnau sabhAsInaranimeSavilocanai vismRtAnyakartavya dhamiradhyAnasaMlInazcitralikhitariva niHprakampaiH svargAdapi manoramamidamiti manvAnanirIkSitau navanavavacanavaicitryAdi vivadatostayormadhyAt prabhuNA 'koTIkoTi' ritIrite zabde kumudacandreNoktaM-AcArya ! koTIkoTiriti kUTazabdaH kathaM prayujyate ? / prabhurAha-koTIkoTi koTikoTi koTAkoTiriti zabdatrayajanakapANinivyAkaraNAnabhijJena bhavatA vimRzya procyatAm / kumudacandropyantargatamanAbhogo'yaM mameti vicArayan mudritavacana evA'vatasthau / tatassabhyaruktaM-jitaM devAcAryeNa / rAjA prAha-na vaktavyamidamasmatkutUhalahAlAhalam / sabhya Aha-deva ! jitakAzino vAdino jayA'dani: sabhAsadAM pakcahatyArUpaM pAtakaM syAt / rAjA prAha-dezAntarAyAtasyAsya mucyatAM kSuNNamidamekam / sabhya Aha-evamastu / rAjA prAhadigambaracUDAmaNe ! kumudacandra ! AcAryakRtakevalibhuktistrI For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvitIyo vizrAmaH nirvANasaceladharmasambandhizeSopanyAsa AkSipyatAmasmatkutUhalAya / kumudacandro nijakhUNNapatanalajjayA zUnyacitto vismRtopanyAso maunAvalamba eva sthitavAn / rAjA prAha-kumudacandra ! kaTitre likhyatAmupanyAsaH ziSyabhavanabhayAt khaTikAmanaGagIkurvati kumudacandre sabhyena likhitaH kaTitre upanyAsaH phAlaskhalitacitrakAya iva khinno vilakSassatandraH kumudacandrazcittAsvAsthyabhAvAttaM likhitopanyAsamutthApayitumazaknuvannidamAha-mahAn vAdI zrIdevAcArya ityalaM vivAdena / tatastyaktavAmacaraNakaTakajAlakuddAlanizreNi zrIkariko nizrIkaH pAzcAtyadvArA niHsRtya gataH svadezaM kumudacandraH / tato rAjA svadhavalagRhe mahotsavaM nagarAntamahatIM haTTa zobhAM ca kArayitvedamavadat / prabho ! jiha vAnyuJchane dvAdaza grAmA bhavantu bhavatAm / prabhurAha-kukSizambalAnAmasmAkaM kiM prayojanaM grAmaiH ? / tato mahatyA zAsanaprabhAvanayA prabhuzrIdevasUrayaH svopAzrayamalaJcakruH // 37 // atyantakugurutvena, prastAvAt prAgamI smRtAH / Ardraguptasya ziSyo'-sthAdyApanIyazcaturdazIm // 38 // vyAkhyA-atra zAstre hi kugurudazakolliGaganAyAmanulliDigatA api amI digambarAH, atikugurutayA prastAvaM bhaNitvA prAk-prathama, smRtAH- kathitAH / atha yApanIyamatamAha-Ardraguptasya ArdraguptasUreH zvetAmbarAcAryasya ziSyaH kazcit yApanIyo bhUtvA caturdazI asthAt-na tatyAjetyarthaH // 38 // yApanIyo'panIya svaM, vastraM nagnATanATake / tato'pi kSapaNA''bhAsa-stasthau dezAnuvRttitaH // 39 // For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir X gurutasvapradIpe immmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ___ vyAkhyA-spaSTa: / navaraM-apanIya-dagdhvA etat kiM ? ucyatezrUyate karNATadeze digambarabhakto rAjA zvetAmbarabhaktA rAjJI abhUtAm / tatastatra zvetAmbaradarzanasyAbhAvAdArdraguptAcAryasya ziSya AjagAma / AgatA rAjJI tadvandanAya / digambarANAM madhye samappitazcatasyopAzrayaH / digambararasahiSNutayA apavarakasyAntaH sthite tasmin vezyAM dIpakaM ca prakSipya pihite kpaatte| tato vezyayA hAvabhAvabhaktapAdibhiH prArthito'sau sambhogArtha, bhadre ! sati veSa na yujyate sambhoga aasmaakiindhrme| tato . nijaveSaM sandahya kiJcitkAlaM kAyotsargeNa sthitvA tvadIpsitaM pUrayiSyAmItyuktvA nijaveSa sandahya dIpake nirAvaraNaH kAyotsargeNa tasthau / tatassamAyAtau digambarA''kArito tatra rAjJIrAjAnau / udghATite kapATe rAjA prAha-bhadre ! kathaM tvadgurossamIpe vezyeyam ? / rAjJI prAha-svAminnasau yauSmAkINo gurunnirAvaraNatvAt / rAjA prAha-satyametat / pradattA hastatAlA tatra janapadena / hAritaM digambarairiti praghoSo jjnye| tataH pArite kAyotsarge samappitaM nijottarIyaM rAjJA tasya / tatassa prAha-mamottarIyamevAstu, na colapaTTAdi / yato dezAcAra samAcaratAM skhalanA kutrApi na bhavati // 39 // veSAya tyajyate dezo, veSo vezAya no punaH / ityamantA hyasau saMgha-bAhyaH sUtraM paThannapi // 40 // vyAkhyA-spaSTaH / / iti gurutattvapradIpe utsUtrakandakuddAlAparaparyAye boTikayApanIkanirdhATanA nAma dvitIyavizrAmassamAptaH // 2 // iti gurutattvapradIpe utsUtrakandakuddAlAparaparyAye dvitIyavizrAmasya vivaraNam // 2 // For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyo vizrAmaH tRtiyo vizrAmaH kazcit kupakSo hetuvAdaM na manyate / tatastaM sthApayannAhakupakSakArakA ! hetu-vAdena bavatAdhunA / prAptA hyAgamatA hetu-vAvA'pterAgamairapi // 1 // vyAkhyA-he kupakSakArakA ! adhunA-sAmprataM yUyaM mayA samaM hetuvAdena vadatA, hi-yasmAt kAraNAt, Agamairapi hetuvAdA''pte:hetuvAdADagIkArAt / AgamatA prAptA-AgamatvaM labdhaM, jinAgamAnAmapi hetuvAdayuktatvAdAgamatvamityarthaH / hetuvAdarahitAnAM laukikA''gamAnAmanAgamatvAt // 1 // lokavAde zrito hetu-yuSmAbhirapi paNNitaH / svavicAre niSiddhaH kiM ?, niHzUkallaukikariva // 2 // vyAkhyA-spaSTaH / navaraM-yadAhulaukikAH -purANaM mAnavo dharmassAGago vedazcikitsitam / AjJAsiddhAni catvAri, hantavyAni na hetubhiH // 1 // pratyuktaM procyate-asti vaktavyatA kAcidyenedaM na vicaaryte| nirdoSa kAJcanaM cettatparIkSAyA bibheti kim ? // 2 // pUrvArddhana laukikoktam / uttarArddhana pratyuktaM ca procyate hetukAn bakavRttIMzca, vAGamAtreNApi nArcayet / hetoH kutopyasau vAk te, hetuko'bhUstvamapyataH // 1 // asya vyAkhyA-pUrvArddha spaSTam / 'heto rityAdi / aho laukika ! kuto'pi hetoH - kAraNAt / asau pUrvArdoktA, te-tava vAg-vANI tvayApi kenacitkAraNena idaM pUrvArddhamuktamityarthaH / ato-asmAt kAraNAt tvamapi hetUko'bhUH / 'yaccintyate parasmin tatsamAgacchati gRhe' iti lokAbhANakAdapi tavaivAnanIyatvaM jajJe ityarthaH // 2 // For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gurutattvapradIpe www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anAptArthaniSedhArthaM, hetuvAdaH zrute vRtiH (smRtaH) / suvarNAnAM parIkSAyeM, hetuvAdaH kaSopalaH ||3|| vyAkhyA - spaSTaH / navaraM - suvarNAnAM - zobhanAkSarANAmAgamoktAnAmityarthaH / anyadapi yat suvarNaM - hema tasya kaSopale parIkSA labhyate // 3 // 46 yatkiJcidasmin jagatyasti, tatsabrvvaM sahetukamiti vibhaNiSustAttvikadRSTAntai rhetuM darzayan kathaM bhavatAM jJAnamutpannaM yadasmAnna pramANIkuruta ? iti parapRcchAyAM asmAkaM tattvajJAnamutpannamityuttaraM darzayannAha hetuvicAre mAdhyasthyaM, kuvicAre yathA''grahaH / tattvajJAne vicAropi, yathA jyotiSasaMvidi // 4 // vyAkhyA- vicAre yuktau kAryarUpe mAdhyasthyaM hetu :- kAraNaM, madhyastha cittapariNAmasyaiva vicArotpAdAt / yathA AgrahaH kuvi - cAre hetuH / AgrahagrastacetasaH kuvicArotpAdAt / tatvajJAne vicAro hetuH / vicArakSodakSamasya cetasastattvajJAnotpAdAt / vicArakSodakSamaM cA''smAkInaM cittam / tato'smAkaM tattvajJAnamutpannaM, matijJAnazrutajJAnayoH saMpratyapi vartamAnatvAt ityanuktamapi parijJeyam / yathA jyotiSasaMvidi - jyotiSajJAne vicAro hetu:, suvicA ritasyaiva jyotiSasya milanAt // 4 // hetuH syAtkuvicAro'pi zAstroktamAtrameva vA / tattvApratItau cittasya, jyotiSA'milane yathA // 5 // vyAkhyA - cittasya tattvApratItI - tattvasya apratyayaviSaye kuvicAro hetuH kAraNam / vA athavA zAstroktamAtrameva - For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyo vizrAmaH vicAraNArahitaM zAstroktaM hetuH - kAraNam / devatattva - gurutattvadharmatattvAnAM sandehaH kuvicArapathasthitAt cetasaH pUrvAparavicAraNArahitavacanamAtra nirNIyamAnatvAd vA bhavatItyarthaH / satyenaivA'yamAtmA rajyate sakalajanapadaprasiddhametat / atra kuvicAra - zAstroktamAtre dve kAraNe, cittatattvApratItirekaM kAryam / yathA jyotiSA' milane kuvicArazAstroktamAtre dve api hetU syAtAm / varAhamihirasambandhinaH sutaviSayijyotiSasya kuvicAritasya matsyaviSayijyotiSasya pUrvAparavibhAgAvicAritasya cA'milanAt ||5|| heturdravye yathA sAkSAd-bhAvAt dravyANi santi SaT / yavasti vizve vizvasmin syAt sahetukameva tat // 6 // vyAkhyA - dravye - dharmAstikAya-adharmAstikAya - AkAzAstikAya - pudgalAstikAya - jIvAstikAya- kAlarUpe, heturasti / vyaktimAha-yathA SaT dravyANi santi, kasmAt ? sAkSAdbhAvAt - pratyakSabhavanAt / atra sAkSAdbhAvo hetuH / sattAsAdhanaM kAryam / yadyapi SaTsvapi dravyeSvanAdisaMsiddhatvAdutpattimAzritya nirhetukatvam / punastatrApi svarUpasAdhanamAzritya sahetukatvam / tato yatsiddhaM, tadAha - yadasmin vizvasmin sakale, vizve - jagati syAt, tat sarvvaM sahetukameva / tato ye hetuvAdaM na manyante, te grathilA jJAtavyAH / nirhetukaceSTayA samAnatvAt ||6|| " na zrUyate zrute tvAdyaM zritaM zrutadharairvaraiH / hetuyuktiyutaM yattacchinAgamamataM matam // 7 // 47 vyAkhyA - yadanuSThAnaM zrute - siddhAnte vartamAne na zrUyate, tupunarAdyaM - cirakAlAyAtam / tathA varaiH - pradhAnaH, zrutadharaiH zritam / tathA hetuyuktiyutam / hetu: - anvayavyatirekalakSaNo, yukti:- upa For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutatvapradIpe pattimAtraM tAbhyAM (yutaM) saMyuktaM tadanuSThAnaM, chinnA''gamamataMtruTitasiddhAntamatam / atrA''gamastrividha:- sUtrato'rthata AcaraNAtazca / ekasya kasyacidAgamasya matamityarthaH // 7 // yasya yatrA''grahastatra sayukti nayatIti na / yaninISatiruktA'smin prastAve'nyatra sUribhiH // 8 // 48 vyAkhyA- paraH prAha-yasya yatrA''grahassa tatra yukti nayati / ucyate iti na / yad - yasmAt kAraNAt sUribhirAcAryairasminprastAve svagRhItA''grahavaktavyatAsambandhini ninISatiruktA-' ninISati' riti kriyA proktA, na 'nayati 'riti kriyA proktA / kva ? anyatra 'vakSyamANasubhASite' AgrahI yukti netumicchati, punastasyA''grahe yuktinaM yAti / Agrahagamane yukterayuktitvAt, yuktyayuktyorantarasyAbhavanAt / atra eva mahAtmabhininISatiruktA // 8 // uktaM ca- AgrahI bata ninISati yukti, tatra yatra matirasya niviSTA / pakSapAtarahitasya tu yukti-yaMtra tatra matireti nivezam // 9 // vyAkhyA - spaSTaH // yeSAM cittena hetuH syAt, teSAmAbhAti pAtinAm / spaSTaM trijagadIzopiH, bhagavAnindrajAlikaH // 10 // vyAkhyA- yeSAM citte heturna syAtteSAM pAtinAM saMsArapatanazIlAnAM cetasi bhagavAn vItarAga indrajAlika AbhAti / kiM viziSTaH ? spaSTaM prakaTaM yathA bhavati, trijagadIzopi vIta rAgatvasarvajJatvAdiguNaistrijagannAthopi / kimuktaM bhavati - trijagannAthe vItarAgatva sarvajJatvAdikaM trijagannAtha tvahetumajAnantaH kecida For Private And Personal Use Only . Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyo vizrAmaH bhinavo'yamindrajAliko, yanmantrA''kRSTA indrAdayopi devA AgacchantIti pratyakSatIrthakarakAle'pi vadanti / tattulyA mAdhunikA hetuvAdadUSakA iti // 10 // mAgame'pi cichetu-dRSTAnto dRSTimAgatau / taduktyA tatra doSazca, hetuvAdaH kva te gataH ? // 11 // vyAkhyA-atra paraH prAha-Agame'pi-jainAgame'pi, kvaciMdAjJAsiddhe vacane hetudRSTAntau dRSTi nAgato-na dRzyate ityarthaH / tatrAjJAsiddha vacane hetudRSTAntadAnena doSabhAvAt / yadAha- jo heuvAyapakkhaMmi heuo AgamaMmi aagmio| . so sasamayapannavao, siddhAntavirAhao anno // 1 // tataste-tava hetuvAdaH kva gataH ? / idaM kupAkSikoktamupahAsavAkyam // 11 // paropahAsavAkyasya sopahAsamuttaramAhU utsUtrasUtradhAreNa, susUtraM sUtritaM tvayA / yattatra hetudRSTAntau, doSAya vyAvahAriko // 12 // Agamikau tu tau tatra, na doSAya ca tadyathA / satyametat zrutoktatvA-vanya zrutoktasatyavat ||13||yugmm / / vyAkhyA-aho kupAkSika ! tvayA utsUtrasUtradhAreNa susUtraM sUtritam / paropahAso'yam / yad-yasmAt kAraNAt tatra-AzAsi vacane, hetudRSTAntau vyAvahAriko-lokavyavahAravartamAnI prayuktI santau doSAya, loke tayorasattvAd / tu-punastau-hetuvRSTAntI, Agamiko-Agamasambandhinau prayuktau santo, tatrA''jJAsiddha vacane na doSAya / kathaM tau syAtAM ?. ityAha-satyametadAjJAsiddhaM vacanaM, For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe kasmAddhetoH ? zrutoktatvAt / yadyat zrutoktaM vacanaM tattatsatyaM / yathA antarANi AtmapratyayasaMviditAni zrutoktAni vacanAni satyAni tathaitadapyAjJAsiddhaM vacanaM satya mevetyarthaH / / 12-13 / / yugmam / / 50 lokazAstreSu kutrApyukte 'nyazrutoktasatyavat / dRSTAnto'yaM na dAtavya-steSvalIkaM yato'khilam // 14 // 1 vyAkhyA - lokazAstreSu - vedasmRtipurANAdiSu, kutrApyukte - kasminnapi vacane / anyazrutoktasatyavad / ayaM dRSTAntaH / upalakSaNatvAt zrutoktatvAdasau hetuzca na dAtavyaH / yato- yasmAt kAraNAt teSu zAstreSu, akhilaM - samagraM vacanaM alokaM kUTam / hiMsAdisaMsaktapathopadezAt, nRzaMsadurbuddhiparigrahAcca / pUrvAparArtheSu virodhasiddhezca, ata evAsarvavinmUlatayA pravRttezca / parIkSAkSodakSamAnAM vacanAnAM vacanatvAt / anyathonmattapralapitAnAmapi pramANatvApatteH / tadevaM hetuvAdaM saMsthApya prakRtamucyate / digambaramatA'nantaraM saGghabAhyaM yApanIyakamatamutpannam / tato yApanIyakamatAdanantaraM caityapAkSikAssamutpannAH // 14 // atastanmataM prakaTayannAha - niha navo'nupadhAnI tu, bAhyo nA''dya dinepyabhUt / caitya sthitau baliSThatvAt, bhraSTatvAcceti manyate // 15 // *pAkhyA - anupadhAnI caityapAlako nihUnavaH / yadAhamalayagirirAvazyakavRttau ' sasee niha NavA khalu' ityatra - 'khala zabdo'tra vizeSaNe, kiM vizinaSTi ?, ye upadhAnAditapo na manyante te nihUnavA draSTavyAH ' / Adyadine - prathamadine'pi bAhya nAbhUt / atassAmpratamapi prakaTaM saghabAhyo na dRzyate / ata eka For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatIyo vizrAmaH ~ ~ - ~ paJcAnAM kupAkSikANAM paGaktI gaNanayA na vivakSitaH / prathamadine kimarthaM saGghabAhyo nAbhUditi hetudvayamAha-caityasthitau blisstthtvaat| saGaghabAhyAnAmiti maryAdA-yaccatyeSu svamelApakena caTituM na labhante / tato'mISAM caityAni vivekibhiH zrAvakairAtmIyasAmagrIdhazAdanumatAni / ato nijamelApakena caityacaTanAya blisstthtvmbhuut| 'bhraSTatvAcca' caityAzrayaNAdamISAM prathamameva bhraSTatvamabhUt / / kriyAhInamidaM matAntaramagrato vRddhi na yAsyatItyabhiprAyeNa suvihitaiH saGaghabAhyaM na kRtam / ghaTanAyAmidamapyAyAti / 'iti' hetudvayaM manyate-sambhAvyate // 15 // caityapAlAdikA'tyartha, niSedhaM vIkSya yaH kila / mahAnizIthaM tatyAja, goSThAmAhilakaitavAt // 16 / / vyAkhyA-kileti zrUyate / yazcaityapAlako mahAnizIthaMmahAnizIthazrutaM tatyAja 'caityA'di / caityapAlakasya atyarthaM niSedhaMyadAha-se bhayavaM ! je NaM kei sAhU vA sAhUNI vA niggaMthe aNagAre davvatthayaM kujjA, se NaM kimAlavijjA ? / goyamA ! je NaM kei sAhU vA jAva davvatthayaM kujjA, se NaM ajae i vA asaMjae i vA appaverie i vA devabhoe i vA devaccage i vA jAva NaM ummaggapaiThie i vA dUrujjhiyasIle i vA kusIle i vA sacchaMdayArie i vA Ala vejjA' evaM rUpaM, AdizabdAd devadravyabhakSakasya atyartha niSedhaM vIkSya-dRSTvA / goSThe'tyAdi / goSThAmAhilasya saptamaniha navasya, yatkatavaM-anena niha navena svaprakSepakANi prakSiptAni, ato vayaM mahAnizIthaM na manyAmahe iti lakSaNaM miSaM, tasmAt / tatra 'havai maMgala' miti bhaNyate / tathAhi-mahAnizIthe tricaturthAdhyayanasUtra'taheva tayatthANugAmiyaM ikkArasapayaparicchinnaM tiAlAvaga For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe tittIsakkharaparimANaM / eso paMca namakkAro, savvapAvappaNAsaNo / maMgalANaM ca sabbesi, paDhamaM havai maMgalamiti yaccUlaMti ahijjaMtI' ti prakRtam / tadevaM 'havai maMgala' mityasya sAkSAdA''game bhaNitatvAt prabhuzrIvastrasvAmiprabhRtisubahuzruta suvihitasaMvignapUrvAcAryasammatatvAcca ' paDhamaM havAi maMgala' miti pAThena aSTaSaSTi akSarapramANa eva namaskAraH paThanIyaH / 'hoi maMgala' mityasya namaskAraniryuktA - aft namaskArasthApakAnyAdRzabandhAnAM madhye bhaNanAt keSAMcid bandhAnAM madhye 'hojna bhaye habar3a' iti dhAtorapi vidyamAnatvAt / tatra ' savvapAvappaNAsaNo' ityAdeH ' arihaMtanamokkAro' ityAdinA samaM sambaddhatvAt / goSThAmAhilena svaprakSepakairdUSito'yaM mahAnizItha iti cet / tanna, yadetasya tvadabhihitasya 'mukhamastIti vaktavyamiti muktvA na kimapi sthApakaM pramANAntaramApyate / vacanamAtrasya siddhau hi sarvve siddhAntA vratibhiramIbhireva svayaMkRtA ityapi laukika mithyAdRSTivAkyaprAmANyamaGgIkurute / tathAca mahAnizIthaM - ' eyaM tu jaM paMcamaMgalamahAsuyakkhaMdhassa vakkhANaM ( cUlika) taM mayA pabaMdheNaM aNaMtagamapajjavehi suttassa ya pihRnbhUyAhi nijjuttibhAsacunnIhi jaheva anaMtanANadaMsaNadharehi titthaya rehi vakkhANiyaM taheva samAsao vakkhANijjaMtaM Asi / ahannayA kAlaparihANidoseNaM tAo nijjuttibhAsacunnIo bucchinnAo / io a vaccateNaM kAlasamaeNaM mahadviladdhipatte payANusArI vayarasAmI nAma duvAlasaMga suyahare samuppanne / teNa eso paMcamaMgalamahAsuyakkhaMdhassa uddhAro mUlasuttassa majjhe lihio / mUlasuttaM puNa suttattAe gaNaharehiM atthattAe arahaMtehiM bhagavaMtehiM dhammatitthagare hiM tilapeyamahiehi vIrajibhidehi pannaviyaMti esa buDDhasaMpayAo / ittha ya jaM ( jattha jattha) payaM paraNANulaggaM suttAlAvagaM na For Private And Personal Use Only 52 Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRtIyo vizrAmaH saMbajjhai tattha tattha suyaharehi kulihiadoso na dAyavvotti / kintu jo so eyassa acintacintAmaNikappabhUyassa mahAnisIhasuyakkhaMghassa puvvAyariso AsI, tahiM ceva khaMDAkhaMDI hiM uddehaAiehi UhiM pattagA parisar3iyA~ tahavi accaMta sumahatyA - isayaMti imaM mahAnisIhasuyakkhaMdhaM kasiNapavayaNassa paramasArabhUyaM . paraM tattaM sumahatyaMti kaliUNaM pavayaNavacchallattaNeNaM bahubhavvasatto vayAriyati kAuM tahA ya AyahiyaTThAe AyariyaharibhaddeNaM jaM tatthAyarise diTTha taM savvaM samaie sohiUNa lihiaMti / anne hipi siddhasenadivAkara- vuDDhavAI - jakkha seNa - devagutta - jasavaddhaNa - khamAsamaNasIsa ravigutta- nemicaMda - jiNadAsagaNa - khavagasaccasiripamuhe hiM jugappahANasuyaharehi bahumazriyamiti ||16|| 53 pazcAnmatyopadhAnAni yaya~rutthApanA''vRtA / manye suvihitAste te, nAmnAM vasatipAlakAH // 17 // vyAkhyA - spaSTa: / navaraM - suvihitAnAM zrImahAvIrAt prabhRti bhavanaM, cAritrasyAvicchinnatvAt / tato'haM evaM manye yeyazcaityapAlakaiH suvihitAnAmantike utthApanA ( upasthApanA) jagRhe, teSAM teSAM aparatyapAla ke rUpahAsabuddhayA vasatipAlakA iti nAma pradade / yathA pUNimIyakAnAmapekSayA caturdazIyakAnAM caturdazIyakA iti nAma // 17 // kAlavauHsthye'rkavede'sthA-ccaityeSu pracuro vratI / pauSadhokasi vasvabhrAbhrakubhiH zrUyatetviti // 18 // vyAkhyA - spaSTaH / navaraM - prathamazcaityanivAsasaMvatsaraH ( 412 ) | dvitIya caityanivAsibhiH suvihitAnAM pArzve gRhitotthApanAyAssaMvatsara : ( 1008 ) // 18 // For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gurutattvapradIpe www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kathaM gRhitvA guruNA, svahasteneti te zrute / dvAdazAvartayad bhUti ritthaM vRSTeti manyate // 19 // 54 tvatpakSasambhave mugdha - cittazaGakA ca mAstviti / adhunA grAhyate mAlA, tanijeneti manyate // 20 // yugmam // 1 vyAkhyA - nanu te-tava, zrute - mahAnizIthe gRhitvA guruNA svahastena 'gi yi guruNA sahatthena' ityakSarANi kathaM dRzyante ? guro: puSpamAlAgrahaNe sAvadyatvAt / ucyate - itthaM amunA prakAreNa, bhUtiH - kalyANaM zreya ityarthaH / zrIvItarAgairdRSTA dvAdazAvartavad / yathA dvAdazAvarta vandana ke'sthagitamukhasya zreyo dRSTaM kathamapItthaM bahuguNamastItyarthaH / iti manyate - sambhAvyate / utsUtra bhIrUNAM bhASAsamitiriyam / nanu yadItthaM tataH kathaM gurustAM mAlAM svahastena na gRhNAti ? / ucyate - tvatpakSa sambhave tvanmatotpattau puSpamAlAyAH sAvadyamiti prarUpaNayA mugdhAnAM idaM ki sAvadyaM niravadyaM vA ? iti cittazaGkA - manaHsaMdeho, mA'stu iti kAraNAt / adhunA - vartamAnakAle, tannijena tatsvajanasya pArzvAt mAlAM grAhyate iti manyate / mahAnizIthasya cUrNervRttezcA'bhAvAd AmnAyA' bhAvepi saGghaparamparAyAH tattvena idaM ghaTate ityarthaH / " , atra kazcidbhrAntaH - ' taNavettamuMjakaTThe bhiDamayaNamorapiccha DumayI | poMDiyadaMte pattAikaredhare piNaddhai ANAI' // 1 // For Private And Personal Use Only nizIthe asyA gAthAyAH 'pattamAliyaM vA pupphamAliyaM vA phalamAliye vA bIyamAliyaM vA' iti cUNNivyAkhyApramANena dharmmamAlAropaNaM dUSayan asyaiva vyAkhyAnasya madhye ' 'je bhikkhU mAuggAmassa pUaTThAe vA mahimaTThAe vA somaTThAe vA' iti saMtiSThamAnAkSaraireva hato mantavyaH // / 19 - 20 // yugmam // Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho vizrAmaH iti gurutattvapradIpe utsUtrakandakuddAlAparaparyAya upadhAnasthApanAnAmA tRtIyavizrAmaH // 3 // iti gurutattvapradIpe utsUtrakandakuddAlAparaparyAye tRtIyavizrAmasya vivaraNam // 3 // caturtha-vizrAmaH / bheje candraprabhAcAryo, guroH kasyA'nuyogataH ? / zrutoktAH pUNimAstistraH, zrutoktAcaraNaM tyajan // 1 // vyAkhyA-candraprabhAcAryo-rAkAmatA''karSakazcandraprabhasUrinAmA prathamAcAryaH, zrutoktA: - siddhAntA''khyAtAstisraH pUNimAH saMvatsarAntaH saMjAyamAnacaturmAsakatrayasya rAkAtrayaM, kasya guroranuyogato'nukUlaprApterarthAdezAdityarthaH / kAraNe kAryopacArAt / yathA tandulAn varSati parjanyaH / nahi guroranukUlaprApti vinA sUtrasyA' dezaH sambhavati / anukUlatvaM guruyogasya sarvasaGaghAnumatyA / bheje-kasya guroranukUlA''dezena zritavAnityarthaH / gurvAdezena vinA hi zrutavizrutaikAkSarasyApyarthasamarthanamanaucitImaJcati / yataH zrutoktamAtrameva na svArthasAdhanapaTiSThaM syAt, vizeSavyAkhyAnarahitatvAttasya / tasya anuyogA''ttameva vizeSavyAkhyAnam / yadAgamaH - jaM jaha sutte bhaNiyaM, taheva taM jai viyAlaNA natthi / ki kAliyANuogo, diTTho diThippahANehiM ? // 1 // (bhASyam) zrIdharmadAsagaNirapyAha For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gurutattva pradIpe www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niyagamavigappia - citieNa sacchaMdabuddhiraieNa / katto pAratahiyaM, kIrai guruaNuvaeseNaM // 1 // sosAyariakameNa ya, jaNeNa gahiAI sippasatthAiM / najjaMti bahuvihAI, na cakkhumittANusariAI // 2 // uktaM ca- chaTThaTThamadasamaduvAlasahi mAsaddhamAsakhamaNehiM / guruvayaNaM akaraMto, anaMtasaMsArio hoI // 1 // 56 ' evamAcAryasya zrutamAtroktAGgIkArarUpaM dUSaNamabhidhAya zrutoktatyAgarUpaM dUSaNAntaramAha-'zrutoktA''caraNaM tyajan kasya guroranuyogata ityatrApi sambadhyate / kasyAdezAt zrutoktA''caraNA tena tyaktA ? | AcaraNA caturmAsakacaturdazI / tadItthaM vizeSavyAkhyAnaM parijJeyam / zrutoktatvaM caturmAsakacaturdazyA apyADhIkitam / tadullaSane zrutoktollaGaghanarUpaM dvitIyaM dUSaNamAvirbhavati // 1 // zrutoktapUrNimA zrutoktacaturmAsakacaturdazI heyatvopAdeyatvAparijJAnadvAreNA''cAryasyA'sya nirgurutvaM prakaTayannAha yatpUrvokta paroktayoH, parokto balavAn vidhiH / iti temAtra na jJAtaM, gurustattasya nA'bhavat // 2 // vyAkhyA - pUrva-prathamaM, ukto vidhi: pUrvokto vidhiH, parata:-- pazcAt ukto vidhi: parokto vidhiH, tayormadhye parokto vidhirbalavAn - pramANaM / sa hi pUrvoktavidhimapramANikRtyaiva tasya sthAne'vatiSThate / sUtre caturmAsakapratikramaNaM pUNimAyAM vidheyamityuktiH pUrvokta vidhistasya yatvaM, 'AcaraNApyAgama' ityuktiH parokto vidhistasyopAdeyatvamityetat tenAcAryeNA'tra - pUrNimAGgIkAre yanna jJAtaM tattasyA''cAryasya gururnAbhUdityanumIyate // 2 // 1 For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho vizrAmaH gurorabhyupagame guroreva dUSaNaM darzayannAha gurustasyA'bhavaccet tadutsUtrI prathamo'stu sH| svasadRg yadabhUnnAsya, gurorguruparamparA // 3 // vyAkhyA-ced-yadi, tasya candraprabhasUrergururabhavad-AsIt, tattasya guruH prathamaH-AdyaH, utsUtrI-pUrNimArUpotsUtraprarUpako'stubhavatu / yad-yasmAt kAraNAdasya candraprabhasUrisambandhino gurorguruparamparA zrImahAvIrAt prabhRti taM guruM maryAdIkRtya guruzreNirnA'bhavat / kiviziSTA ? svasadRk-AtmasadRzI pUrNimApratikramaNakaraNarUpetyarthaH // 3 // gurorguruparamparAsadbhAve'nyamateSvapi guruparamparA''padyata iti dUSaNaM- tadabhAve paramparAcchedahetuM ca darzayannAha guroH paramparA''sIccet, tatsA'stvanyamateSvapi / neti cettanna kiM sarva-mapi cetyAdi pauNimam // 4 // vyAkhyA-cet-yadi, gurozcandraprabhasUrisambandhinaH paramparAguruzreNirAsIt-abhUt / tatassA paramparA'nyamateSvapi-kharatara-sArddhapUNimIyakAJcalika-tristutikeSvapi, astu-bhavatu / paJcApyamUni matAni pAzcAtyAni samagrajanapadeSviti prasiddhI satyAmapi ekasya matasya guruparamparAsadbhAvajalpane zeSamateSvapi paramparA sadbhAvajalpanamApadyate / ApadyatAM ko nAma dokaH / iti cettato jinazAsanenApareNa kenacihnavitavyam / yato vinAma parasparavirodhinAM matAnAmAropaNe jinatvazAsanatvayomAno bhavati / bhavatApi sArddhapUNimA''Jcalika-kristulitabamAtmano matAdutpannamucyate / yadyetadvacanaM satyatvena mahAmadabhyarthanayA''tmI For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe yamapyekaM vacanaM satyatvenorarIkriyatAM yat candraprabhasUrizcaturdazImadhyAniHsRta iti / athetthaM manyase 'neti ce'dityAdi / anyamateSu guruparamparA nAsIt / kevalamekAkinyeva guruparamparA candraprabhasUrisambandhino gurorAsIt iti cet / tatsarvamapi-sakalamapi caityaprabhRtika, pUrNimAsambandhi kiM na dRzyate ? / ___ nanvetAni caityAni sarvANyapyAsmAkInAni punazcaturdazIyakarbalAd gRhItAni / ucyate-sampratyapyevaMvidhA (dha) nyAyadarzanataH purAtanarAjAmAtyajanapadeSu viziSTanyAyazravaNatazca pUrva parakIyacaityacchedanarUpasyAnyAyasyAsambhava evApadyate / atha pUNimIyakAcAritritvena pUNimApakSazrAvakaiH svagRhakAryavyagratayA caturdazIyakeSu caityAni samappitAni / tatazcatyeSu svayaM dhanikatvena stuma mudAyenAgamanAyate kathaM na labhante ? / athAnyAyinaM prativAdinamadhikRtyAGagIkAropi pravartate iti nyAyanaitadapyastu / punazcaturdazIyakAH kutaH samutpannAH?na jJAyanta iti cet, tarhi samagrAsambaddhapralapitAnAM mUlazuddhayanveSaNe sati na jJAyate ityetadevottaramApadyate // 4 // guruparamparAcchedasyaiva hetudvayaM darzayannAha ki pattanamate caitya - zAsane yUyamapramAH ? / dezAt parA''rhatA''cArya-nRpAbhyAM tADitAzca ki?||5|| vyAkhyA-yadi sA rAkAmataparamparA candraprabhasUrisambandhiguroragratopyAsIt, tadA 'caityazAsane' caityaM-dhArApadredevagRhaM, tatra santiSThamAnaM yatta zAsanaM, tatra kiM yUyaM apramA-na pramANam ? kiMviziSTe caityazAsane ? pattanamate-aNahillapuravAstavyapuruSadattamatake, pattanasyA'sya niSpenasya paJca varSazatAni sjaataani| tannivAsinAM pradhAnapuruSANAM namAniHsRtarAkAmataparijJAnena zAsanAkSareSu svaha For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho vizrAmaH stamatakapradAnasambhavAt / evaM mahArAjazrIkarNapratipattau pUrNiNamIyakA niHsRtA iti zrUyamANavacanasyaiva prAmANyAt / tathA 'dezAdi 'ti gUrjaradezAt, parA''haMtAbhyAM AcAryanRpAbhyAM-AcAryazrIhemasUri-rAjAdhirAjazrIkumArapAladevAbhyAM, yUyaM kathaM tADitAHniSkAsitAH ? yathA zatamavadhyaM sahasramadaNDayaM tathA purAtanamapi matAntaraM samagradezaprasaraNazIlatayA karSayitumazakyaM syAt / tathAkaraNe ca janApavAdaprasaGagAt / ata evaitAbhyAM digambarAH svadezAnna karSitAH / parA'rhatatvenA''cAryasya nirmatsaratvaM darzitam / nahi tasya mahAtmanaH cAritrapareSu matsaraH, aSTamIcaturdazyorvAdIndrAcAryazrI devasUriprabhRtiSu vandanaparyupAsanazravaNAt / 'anyathA vadatAM jai, vAcaM tvahaha ! kA gatiH' ityAdi vacanodgArasya jinavacanabhinnasaptadhAtorAcAryasyAsya rAkotsUtrAsahiSNutayava rAkAmatani rdhATanAt // 5 // - paramparAyAtazrIsaGaghamadhye nijamatasambandhisaGaghabAhyatvadarzanAt vayaM zithilai viziSTakriyAdarzanAsahiSNutayA saGghabAhyAH kRtA iti rAkAmatIyoktimAkSipan rAkAmataparamparAyA abhAvaM darzayannAha kRtAH saGaghena bAhyAH ki, saGaghaH saGagho na so'nyathA / santAnamakhilaM candra-prabhasyaivAvrataM ca kim ? // 6 // ra vyAkhyA-yadi yuSmAkaM paramparA AsIt, tato yUyaM ki caturvidhazrIzramaNasaGadhena saGaghabAhyAH kRtAH ? na bhraSTaireva / akSAthA-yadi saGaghena saGaghabAhyA na kRtAH, tatassa saGagha eva na bhAnAta, tasya saGaghasya vyavacchedaprasaMgAt / yadi tatkAlavartI saGagho navyaniHsRtarAkAmatamavalokya zaktI satyAM saGghabAhyaM na For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe kuryAt, tadA tadutsUtrAnumatipAtakena samagra saGaghopi mithyAdRSTistvanmataprItimAMzca syAt, sAmprataM pRthak sthitasya saGghasyAbhAvAt / dRzyate ca rAkAmatapRthaksthita eva paramparAgatazcaturdaareeroyayA akhaNDacAritraprAkAraH saGghasArvabhaumo bhavannigrahaziSTaparipAlanadharmatatparaH / 'santAne 'tyAdi / pUrvaM pUNimIyakeSveva santiSThamAneSu bahUnAmAcAryANAM santAnAni sAmprataM bhaveyuH / na ca tAni, kevalaM candraprabhasUrereva santAnaM dRzyate / yacca kecidAtmanAM madhye samAyAtaprastAve candraprabhasUrisantAninaH AtmanaH parasparamiti vadantopi mUlazuddhayanveSaNavicAre pRSTAH santo vayamanyatarasantAnina iti vadanti / tatte vayamanyatarapitRjAtA iti gAli mAtmanyeva dadata upekSaNIyAH / 'santAnamavrataM ca kiM' tA candraprabhasUressantAnaM kathamacAritram ? yatazcAritrAvinAbhAvyaMva tIrtham | tIrthe pravartamAne sati yatra tatra gacche niyamena cAritra - bhAvAt / santAnacAritrayoradarzanata ete saGghabAhyAH saGghAnni:sRtA iti balAdApannam || 6 || na ca candraprabhasUrezcAritramAsIt, kintu kriyAmAtram / tadapi santAnasya na vidyate / tato rAkAraktAnAM mRtamAtRdhAyakebhyopyadhikataramajJAnatvaM pradarzayannAha jIvanmRtAyA vandhyAyAH, prAcyA'prAcyAH stanandhayAH | rAkArakatA na ki ? rAkA - sakriyatvAkriyatvataH // 7, 1 vyAkhyA- rAkAraktAH- pUNimAnurAgiNaH puruSAH, vandhyAyA: striyAH kathaM na stanandhayA:- stanaghAyakAH ? api tu stanadhAya eva / kiMviziSTA: ? ' prAcyAprAcyAH prAcyAzcandraprabhasUrikA vartamAnAH, aprAcyAH sampratikAle vartamAnAH / kathambhUtAyA For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho vizrAmaH vandhyAyAH ? jIvanmRtAyA:-jIvantyAzca mRtAyAzca / kasmAt ?, 'rAkAsakriyatvAkriyatvataH' rAkAyAH kriyAyuktatvAt akriyAyuktatvAcca / kimuktaM bhavati-mokSarUpasya phalasyAsAdhakatvena pUNimA vandhyeva vandhyA / sA ca pUrvaM kriyAyuktatayA jIvantyAsIt / sAmprataM bhraSTatvena mRteti bhaNyate / tadbhaktAH puruSA jIvanmRtavandhyAdhAyakA: prijnyeyaaH| tAvatprathamaM matamAtRdhAyako jaghanyastasmAdapi jIvadvandhyAdhAyako jaghanyataraH, tattulyAH pugatanA rAkAraktAstasmAdapi mRtavandhyAdhAyako jaghanyatamaH, tattulyAzcaite'dhunAtanA rAkAraktA draSTavyAH / / 7 / / - punarapi gurorguruparamparAyA evAbhAvaM vikalpAntaraM vA''vi rbhAviyannAha ki bRhatpaDiktavalloke, kimAdyA ca caturdazI ? / kRtA ce rAkayA tattallope luptava pUrNimA // 8 // vyAkhyA-raGakarAjAnau bAla vidvAnsau ca maryAdIkRtya samagralokazcaturdazI kiM bRhatpaDiktavat vRddhasvAjanakasadRzI matA (?) / yataH pUrvaM pUNimAyAssadbhAve pUNimAmadhyAccaturdazyA nissaraNaM ghaTate / tato'sya laghusvAjanakapAGakteyatvavat (?) saGaghabAhyatvaM kathaM na dRzyate ? / caturdazIyakAnAM bahutaratvAt iti cet / tato bahutarAnumatatvena " bahumaNumayameamAyariaM" iti vacanAteSAmeva saGaghatvam / sAmprataM tapovatAM cAritradarzanato vasatipAlakAnAM suvihitetyAkhyAdinA ca pUrva caturdazIyakAnAM bahutarANAmapi cAritrayuktatvena saGaghatvameva / asaGaghatve hi navyaniHsRtatvena niha navatvAt tadA caturdazIyakAnAM bahutaratvaM na ghaTate, purAtanApurAtananiha navAnAM prathama mekAkinAmeva bhavanAt, dravyakSetrakAla For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gurutattvapradIpe www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAvazakunAdinirIkSaNagRhItacAritrANAM zatasahasra lakSasaGakhyAtAnAmapi mahAtmanAM madhyAdekasyaiva kasyacidvipratipattisambhavAt, tasya sukaraM saGghabAhyatvam / na caitaccaturdazIyakAnAM dRzyate / tato'nAdisaM siddhAzcaturdazIyakAH, siddhAnte caturdazISu pAkSikANAM darzanAt / tadevamasatyavacAMsi bruvadbhiH bhavadbhireka evAyaM zlokaH satyaH kRtaH / } 62 yadAha - yathA yathA vicAryeta, vizIryeta tathA tathA / asatyoktaM bahIramyaM nAntaH kharapurISavat // 1 // ato yuSmAkameva satyarUpaM saGghabAhyatvamadhunApi dRzyate / tathA caturdazI AdyA- prathamA, kathaM zrUyate ? sarvaH kopi caturdazIM prathamAM, pUrNimAM pAzcAtyAM manyate / na ca mithyAdRSTiprakalpitaprasiddhirapi sarvathaivApramANam / mithyAdRSTiprakalpitaprasiddhInAmapi rAmAyaNAdI rAmalakSmaNapuruSAdivaddezataH prAyaH prAmANyasaMvAdasiddhestato jainAgamavatsamagra jaina lokaprasiddhissarvathA pramANameva / samagra jaina lokaprasiddhaM caitat yat pUNimA pAzcAtyA | ataH satyamevaitaditi / kutrApi lokamadhye tvacchAstramadhye ca pUrNimAmadhyAccaturdazI niHsRteti na zrUyate / zrUyate (ca) kupAkSikasaptatikumatakuTTanAcaraNAmahodadhiprabhRtizAstreSu caturdazyA madhyAtpUNimAyA nissaraNam / 'kRtetyAdi / cedyadi, pUrva rAkayA caturdazI kRtA, sarvepi pUrNimayakA eva caturdazIyakAH sthitA iti cettataH 'tallope ' tasyAzcaturdazyA lope-chede pUNimA luptaiva chinnaiva candraprabhasUriNA / pUrNimIyakaiH kRtAyAzcaturdazyA ullaGaghane pUNimIyakA apyullaadhitA bhavanti / tadvRthA pUrNimAGgIkArAbhimAnaH / yatastvadguru pUNimIyaka: caturdazIyazca / kevalaM pUNimAcaturdazyovirAdhakaH / vayaM tu caturdazyA ArAdhanena pUrNimAyA apyArAdhakA eva smaH // 8 // For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho vizrAma: yadA tvadguruNA rAkA, zritA tIrthamabhUttadA / nAbhUtki tadabhUccet ta-tasyA''jJAM hI lulopa saH // 9 // vyAkhyA-tvadguruNA yadA-yasminkAle, rAkA-pUrNimA zritAgRhItA, tadA-tasmin rAjazrIkarNakAle, tIrtha-saGagho'bhUt kiM na abhUd ? iti vikalpadvayam / yadi prathamo vikalpastattIrthamabhUt / tato'hI' iti khede, tasya tIrthasyA''jJAmAdezaM sa candraprabhasUrinulopaciccheda / yatassantiSThamAnatIrthe tadA pUrNimApravRtti sIttataH pUrNimAGgIkAre tIrthA''jJAlopaH sukhenA''DhaukitaH // 9 // tannAbhUccet tadete ki, dharma ityakSare yadi / tIrtha te tvadgurustIrthakRnna tatki hi tattataH // 10 // vyAkhyA-ced-yadi, tattIthaM nAbhUttadaite kiM-kathaM gurjarAvanI dharma ityakSaradvayaM zrUyate / anAryasvarUpaM bruvadbhirbhagavadbhiritthamuktaM pAvA ya caMDadaMDA aNAriA nigghiNA niraNukaMpA / dhammotti akkharAiM, jesu na najjati sumiNevi // 1 // tvadguruzcandraprabhasUristIrthakaraH kiM na saJjAtaH ?, yatastIrthakaraM vinA tIrthamanyena notpAdyate / tvadIye tu pUNimA tIrtha / sA ca candraprabhasUreragrato vyavacchinnA AsIt / tataH- tIrthakarAprakAzanAt pUrNimAyA atIrthataiveti / / 10 / / tIrthaprAmANyaM tIrthA''jJAbhaGgaphalaM ca pradarzayannAha anusAghamiti brUte, namastIrthAya tIrthakRt / yattattadAjJA'vajJAvA-nanantabhavabhAga bhavet // 11 // vyAkhyA-saGaghaM anulakSIkRtya yad-yasmAt kAraNAt tIrthakaro 'namo titthassa' iti brUte-jalpati / nahi tIrthakara utsUtrakAriNaM namaskurute / tIrthakRnnamaskRtyaiva saGaghakRtasyAnutsUtratvaM For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe siddham / tat-tasmAtkAraNAt, tadAjJA'vajJAvAn-saGa ghAjJAvagaNanAyuktaH pumAnanantasaMsArabhAg jAyate / saGa ghAjJA ca caturmAsakacaturdazI / tasyA ullaGghane yuktamevAnantasaMsAritvaM tadvatAm / uktaMca- jo avamannai saGa, pAvo thepi maannmylitto| so appANaM bolai, dukkhamahAsAgare bhIme // 1 // sirisamaNasaMghAsAyaNAi pAvaMti jaM duhaM jIvA / taM mAhiuM samattho jai pari bhayavaM jiNo hoi / / 2 / / tIrthakaranamaskRtyA tIrthasya prAmANye siddhepi pramANAntaramAha arhadarthoktivatsaGaghA-diSTaM notsUtrAM vrajet / / nAta evopasaMhAro, vazavakAlike'bhavat // 12 // vyAkhyA-saGa dhA''diSTa-saGa ghasyAdeza utsUtratAM-utsUtrabhAvaM, na vrajet-na gacchet, saGaghAdezastu caturmAsakacaturdazIrUpaH, tasya sUtrataiva / yathA'rhatastIrthakarasyA'rthoktirarthabhASaNamutsUtrabhAvaM na gacchet, tathA saGghasyApi / tatra pramANamAha-' nAta' ityaadi| ata eva kAraNAd dazavakAlika siddhAnte upasaMhAra-upasaMharaNaM pUrvAntaH prakSepaNaM, nA'bhavat / sUtrAkSarANAM pramANena apazcimadazapUrvadharasya dazavakAlikakaraNamadhikRtam / zrIzayyambhavasUripAdastu svasutA'nukampayA'pavAdapadamAzritya zrutAd dshvkaalikmuddhRtm| divaMgate sute pUrvadharasyApyasya dazavaikAlikamagrataH sthApayituM na prAptirabhUt / punarbhaTTArakazrIsaGghapAdAnAmAdezena zrutamidamagratopi sthitam / 12 / saGaghAdeze sUtratayA siddha kupakSarAtmana uktaM saGa dhatvaM caturdazyA evopapadyate iti pradarzayannAha_ . AjJAyukto'tra saGaghazcet, sA''jJA saGaghakramo bhavet / caturdazyAM sa tadvo'sthi-saGaghAtatvamupasthitam // 13 // For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho vizrAmaH vyAkhyA-atra-asmin jinazAsane, AjJAyukto-vItarAgAdezasaMyuktaH, sa saGadhaH / AjJAyuktatvamasmAkaM, tataH saGa ghatvamapIti cet, tataH sA''jJA saGghakrama eva bhavet / ya eva saGa ghakramaH sa eva vItarAgAdezo / nahi bhagavadAdezo nirAlambaH kvacid dhvanannupalabhyate / saGaghakramAdhAratvAt tasya / sa ca sngghkrmshcturdshyevaajnyaa| atazcaturdazIyakAnAmeva saGghatvaM, nAnyeSAM / etAvatA vo-yuSmAkamasthisaMghAtatva-asthisamUhatvaM, upasthitaMDhokitam / uktaMca- 'ego sAhU egA vi sAhuNI sAvao a saDDhI vaa| ANAjuso saMpo seso puNa badisaMdhAbo' // 1 // 13 // vayaM caturthI varSapratikramaNaM samAcIrNamiti bhaNitvA na kurmaH, kintu sUtrAkSarANAM prAmANyena kurmaH iti paroktamutthApayan paryuSaNAkalpacUrNAvapi vizeSavyAkhyAnaparijJayaM caturdazyAH prAmANya pradarzayannAha- . . arvAk paryuSaNaM vAsaH, paJcakeSu na vArSikam / .. paJcamyAM tu dvidhApyetaccaturthyAM cenmataM tataH // 14 // caturmAsI caturdazyAM, na ki cUrNI na cet tataH / caturthyA api nAnAptizcaritasyAnavAvataH // 15 // saGaghAitA tu saGaghAnA''-ghATAyAtrApi sA prmaa| caturdazyapi saGaghAsA, vedhanAzAya yat zrute // 16 // tribhivizeSakam / / vyAkhyA-yat siddhAnte 'AreNAvi pajjosaveabvaM' ityakSaraiH paryuSaNaM arvAkkathitam / sa vAso-vasanaM gRhasthAjJAtavarSAkAlA vasthAnAbhigraha ityarthaH / sopipUrNimA-paJcamI-dazamI-amAvAsyAparyavasAneSu paJcakeSu bhavati, na caturthyAm / 'na vArSika' na sAMvatsari For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpa kAnuSThAnaM / tathAkaraNe paryuSaNasya gRhasthajJAtatAbhavanAt varSapramANabAdhanAcca / uktaM ca zrImunicandrasUripAdaH- 'bAraha mAsaha cauvIsaha pAsaha' ityAdika: sAMvatsarikakSAmaNAdhikAre pAkSikacUAdinirUpitaH kSAmaNA''lApakaH. sarvasAMvatsarikaparvasu satyArtho na syAt / ataevA'bhivaddhitasaMvatsare vizatidineSu prAk pravRttAdhikamAsavazena varSAkAlasvarUpe prAya upalabdhe yat paryuSaNaM tad gRhasthajJAtaM 'ThiAmo' tti bhaNanamAtraM, na sAMvatsarikAnuSThAnaM, zrI bhadrabAhusvAmipAdastadanuSThAnagandhasyApyasUcitatvAt / tu-punaH, paJcamyAM bhAdrapadazuklapaJcamImAzritya parmanaM siddhAnta madhASi-viprakAramapi, lokajJAtaM 'ThiAmotibhaNanarUpaM syAt, paryuSaNazabdasya paJcamImAzritya dvayarthatvAt / ced-yadi, etadviprakAraM tvayA caturthyAM sUtrAkSarA'dRSTamapi samAcIrNatvAnmatam / arvAcInapaJcakesu paryuSaNAkalpakarSaNAdisUtroktavidhikaraNAbhAvAt / atra kila yaccaturthyAM 'ThiAmo' ttibhaNanaM kRtaM sA sAmAcArI agre'ntyapaJcake paJcamI dine dviprakAra. mapi militameva kriyte| ityAdi kAraNAt sAMvatsarikAnuThAnamapi yat caturthyA kRtaM sApi sAmAcArI / iti caturthyAM dviprakAramapi samAcIrNam / yadyatanna mataM, tatastvayA caturdazyAM caturmAsI samAcIrNa tvAtkiM na matA ? / eka samAcINaM manvAnasya aparaM samAcIrNamamanvAnasya prakaTaiva tava bhraanttaa| atha cUNAcet-paryuSaNAkalpacUNimadhye nizIthacUNimadhye ca caturdazI na dRSTA, atosmAbhirna matA iti cet / tatazcUrNI caturthyA api nAgrAptiAMgrataH karaNasya praaptiH| yadAha paryuSaNAkalpacUNikAra: _ 'evaM cautthIvi jAtA kaarnniaa'| tathAha nizIthacUrNikAra:'jugappahANehiM cautthI kAraNeNaM pavattiA, sA ceva aNumayA savvasAhUNa' / tataH kAlikAcAryasya zAlavAhanaprArthanAlakSaNaM kAraNaM For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthI vizrAmaH tatkAlavartinAM sarvva sAdhUnAM saJjAtam / yuSmAkaM kiM kAraNam / cUNarakSareSu na tatkutrApyupalabhyate / atha caturthI caritAnuvAdaH, sa ca vidhivAdAvirodhI kAraNopAtto vA pAzcAtyAnAM pramANam / tataH kathaM yuSmAbhizcaturthI kriyate / tu-punaH sA caturthI saGa ghAdRtAsaGghAGagIkRtA satI atrApi varNAvapi pramA- pramANaM evaM cautthIvi jAtA kAraNiyA' iti cUrNikAroktAkSareSu kAraNaM nAma saDadhAjJAyA AghATa ityetasyApyarthasya saGghAdRtatvena caturthI agratopi pramANam / navapUrvadhAratvena yugapradhAnatvena vA kAlikAcAryavRtAyA asyAH prAmANyaM, gaNadharAdInAmapi zAstrakaraNalabdhi muktvAnyatra skhalitasyApi sambhavAt / anyathA gautamasthUlabhadrA dilla litAnAmabhAvAt / amISAM vimarzakAritAyA apyAgamAkSarANAmapi saMghAdRtatvena prAmANyAt / anyathA laukikazAstrAkSarANAmapi prAmANyaprasaGgAt / AgamAkSarANAmapi bhaGgaparAvartAdeH sukaratvenaivAsyAH prAmANyamApanam / kimarthamagrataH saGghAdRtA ? ityAha- saGghAjJAghATAya / iyaM caturthI saGaghAjJAyA AghATa iti pAzcAtyAnAM jJApanAya / pazcAdapi yat kiJcit tatkAlavartI saGagho nUtanaM vitanoti tadAgamAnuktamapi caturthIvat saGghAjJeti kRtvA pAzcAtyairapi tatkAlavata sarvasaGghAnumatyA mantavyamanuSTheyaM ca / asyAghATasya prAmANyenasaGghAjJA kenApi nollaGaghanIyeti maryAdAyai saGghenAdRtetyarthaH / tato yathA paryuSaNapRSThalagnaM sAMvatsarikapratikramaNaM cUrNe caturthyAmanuktamapyuktaM mantavyaM / tathA sAMvatsarikapratikramaNasya paryuSaNena samaM ekadivasabhavanalakSaNasambandhAt sAMvatsarikapratikramaNapRSThalagnA caturmAsikacartudazyapi cUrNAvanuktApyuktaiva mantavyA / yadyasmAt kAraNAdeSApi saGaghAttA - saGaghena gRhItA, kimarthaM ? zrute - siddhAnte, For Private And Personal Use Only 67 Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe vedhanAzAya - vedhAnAM vakSyamANalakSaNAnAM vinAzanArtham / caturdazyaGagIkRti vinA hi bahutarasthAneSu siddhAnte virodho bhavati / / 14-15-16 / / tribhirvizeSakam // 68 caturdazyaGagIkAraM vinA siddhAnte catuvidhAnAmutpatti darzayannAhasyAt paJcAzavibAghAto, vinaMtAmekajAtitaH / pAkSikAdivivAsa UMkhyA - ghAtanAptirbhavettathA // 17 // vyAkhyA - etAM caturdazIM vinA paJcAzadadivAghAtaH caturmAsakavArSikayorantarAle paJcAzadivasAnAM vinAzaH syAt bhavet, pUNimAGgIkAre ekonapaJcAzad divasA bhavantItyarthaH / ityekaH siddhAntavedhaH / atha vepatrikamAha tathA 'pAkSikAdi' ityAdi / pAkSikasya, AdizabdAccaturmAsikavArSikayoH ye divA - dinAsteSAM saGakhyA parimANaM tasyA ghAtanaM hananaM, tasyAptirbhavet jAyate / kasmAt ? ekajAtitaH-sajAtiyatvAt, sajAtiyatvaM ca paJcAzatA samaM paJcadazAdeH / kimuktaM bhavati-pAkSikasya paJcadaza dinAH, caturmAsakasya viMzatyadhikaM zataM dinAH, vArSikasya SaSTyadhikAni trINi, zatAni dinAH / teSu divaseSvapUrNaSvevaitat parvatrayaM pratikrAman paropyanivAra: syAt / iti sUtre vedhatrayamutpadyate // 17 // akSarAnuktacaturdazyaGagIkAre'kSarokta pUrNimAtyAge kathaM nAma na sUtravedha : ? iti pararnyastaM vedhaM pariharannAha sadRzI nApi paJcamyAH parvvatvena caturSvapi / kAyAstu sadRkproktA, pavvaMtvena caturdazI ||18|| sadRgdinaparAvartI, dinastainyAd guNAya tat / paJcakAni prametthaM ca saptatyAdidinAnyapi / / 19 / / For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho vizrAmaH womawwwwwww. vyAkhyA-atra caturthI kila parvarUpatayA paJcamyA asadRzyapi parvatayA'GagIkRtA vidyte| caturdazI punazcatuHpaya'ntargatatvAdinA pUrNimAyAssadRzI / tataH pUrNimAM parityajya caturdazyA grahaNe sadRzadinaparAvartI bhavanna duSTaH / pUNimAGagIkAre punarekonapaJcAzadivasesu saJjAyamAneSu paJcAzanmadhyAdekasya dinasya caurikA bhavati / * sa mahAn gunnH| jane'pi svAmino bhANDAgAre hInadravyakaraNe caurikAdoSo lgti| punaH sadRgadinaparAvartena sadRgdina (dInArAdi) grahaNe doSAbhAvassammataH iti caturdazIsvIkAre na sUtravedhaH, kevalaM guNaH / athAnyAnapi vedhAnA''ha- 'itthaM ca caturdazIsvIkAre 'ittha ya paNagaM paNagaM' ityAdisUtroktAnyekAdaza paJcakAni pramANAni saJjAyante / akhaNDAnAmeva bhavanAt / anyathaite ekAdaza vedhA bhavantIti / tathA ia sattarI jahannA' ityAdi sUtroktAni 'saptatyAdidinAtyapi' pramANAni jAyante saptatirazItiH paJcAzItinaMvatiH zataM paJcottarazataM dazottarazataM paJcadazottarazataM vizatyadhika zataM divasAnAmakhaNDane ekAdazavedhAnAmabhAva: caturdazyA asvIkAre etepyekAdazavedhA bhavantItyarthaH / sarvepi mIlitAH SaDviMzatibaMdhA bhvnti| tAvadete prakaTaM dRzyamAnAssanti / ye kecidanye prabhuzrIkAlikAcAryapAdaH zrutavedhA dRSTAstapi caturdazyA ArAdhane vilInA iti // 19 // atrApi paJcAzatsthAne ekonapaJcAzadivasAssanti, tato hInadinakaraNAdasmAkaM na doSa iti rAkAmatamAkSipan cUrNerakSareSu caturdazyA abhAvakAraNaM ca pradarzayannAha ekonatrizako rUDhaghA, trizo mAso'tra gaNyate / kSaNaH paryuSaNAkalpa-cUrNI paryuSaNasya yat // 20 // tataH proktA caturyeva, yathA laghukathAsvapi / / noktAcAryAnyacaryeva,saGakSepAcca cturdshii|21|yugmm| For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe Arrowon vyAkhyA-yat pUrvamASADhacaturmAsaka-paryuSaNayorantarAle ekonapaJcAzaddinAnAM sthAne paJcAzadivasA arhadbhaTTArakarmaNyante / sA taiH kRtA rUDhireva / yatsAmAnyavivakSAyAM ekonaviMzako mAsastrizo mAso gaNyate, vizeSavivakSAyAM ekonatriMza ekonatriMza eva / tathA paryuSaNAkalpacUrNI paryuSaNasya- paryuSaNakathanasya, kSaNa:prastAvaH, anyathA paryuSaNAkalpa ityasya nAmno'lIkatvaprAptiH syAt / tathA (taH) caturthI ekAkinI uktA, na caturdazI / yathA kAlakAcArya-laghukathAsu paryuSaNadivase iyaM kathA kathanIyeti kAraNAtparyuSaNasyaiva prastAvaH / tatazcaturthyakAkinI proktaa| tathAcUrNilaghukathayoH saDakSeparUpatvAcca caturdazI na proktaa| keva ? AcAryAnyacaryeva / yathA kAlakAcAryasya anyatarA caryA-kartavyatA / yathA kAlikAcAryeNa paJcamyAzcatujhaM vArSikapratikramaNaM samAnItamityAdirUpA cUrNilaghukathayorna proktA tathA caturdazyapi na / 'katthavi desaggahaNaM, katthavi bhaNaMti niravasesAI / ukkamakamajuttAI, suttANa vicittabhAvAo' // 1 // iti vacanAt // 20, 21 // yugmam // yadi kAlikAcAryeNa kRtA, tataH kathaM kutracicchAstre na dRzyate ? iti caturmAsakacaturdazyAH paropanyastaM dUSaNaM zAstrAnuktatvepi saGaghaparamparA''yAtattvena pradhvastamapi zAstroktatvenApi pradhvaMsayan zAstrasya prAmANyaM pradarzayannAha kathAyAM vidhivAdastu, tadazenAdivAkyataH / pramA''dyatvaM sakalpatvA-yAkhyAne pustakepi ca // 22 // vyAkhyA-kathAyAM-kAlikA''cAryabRhatkathAyAM caturthIcatudazyovidhivAdaH, tu-punaruvataH, na cUrNivaccaritAnuvAdaH / 'tavvaseNa ya For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthI vizrAmaH cAummAsiANi caudasIe AyaraNA' iti vAkyataH pAzcAtyAnAmapyAdezo'bhavat / kathAyAM 'pramAdyatvaM' pramAtvaM prAmANyam, AdyatvaM- apAzcAtyaM ca / kasmAt ? sakalpatvAt-kalpasakhyuvatatvAt / kva ? vyAkhyAne, na kevalaM vyAkhyAne, pustakepi (c)| eSA kathA kupakSeSvapi paryuSaNAkalpasahitA vyAkhyAyate / samagreNvAdyapustakeSu paryuSaNAkalpasahitA dRzyate ca / na ca kimapi paryuSaNAkalpasyA''dyaM pustakaM kathAvirahitaM dRzyate / ato jJAyate yadA kalpo'yaM pRthaglikhitastadA kalpapustake kathA likhitA / ato yadi kalpasyAsya prAmANyamAdyatvaM ca tataH kathAyA api prAmANyamAdyatvaM ca ||22|| kamAyAH paropanyastaM pAzcAtyamevotthApayannAha - Ap saGaghAccet tatkathA cUrNeH, prAk sUrimanu yatkathA / alpAddhA pustakanyasta - siddhAntamanu cUrNayaH // 23 // vyAkhyA - tAvadiyaM kathA saGaghAcchinnasUtrAdvA zrutvA kenacitpUrvAcAryeNa kRteti ghaTate / tato yadi saGghAdiyaM kathA niSpannA tataH cUrNeH prAk - paryuSaNAkalpacUrNeH prathamaM niSpannA / kathamityAha'yat' yasmAtkAraNAt sUri - kAlakAcAryaM anulakSIkRtya iyaM kathA saJjAtA / kiMviziSTA ? alpAddhA - tucchakAlA, sUre: pazcAdalpakAlena niSpannetyarthaH / cUrNayaH punaH pustakanyastasiddhAntaMpustaka likhitAgamaM anulakSIkRtya niSpannAH // 23 // 71 nanu cUrNeH pazcAtkathAyA niSpannatvaM kathaM na ? ityAzaGakAparihArAyAha kathAyAM sUripitrAdi- vizeSA ye zrute na te / yattatkAlAtidUratvA na smarantyapi kasyacit // 24 // For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gurutattvapradIpe www.kobatirth.org " Acharya Shri Kailassagarsuri Gyanmandir vyAkhyA - uktaM ca paJcamAGage - 'jaMbUdIveNa bhante ! dIve bhArahe vAse ise oppaNIe devANuppiANaM pubvagae kevaiaM kAlaM aNusajjissai / goyamA ! jambUdIve dIve bhArahe vAse imIse osappiNIe mamaM puvvamae egaM vAsasahassaM aNusajjirasai' kAlikAcAryasya pazcAt SaTsaptazata varSoddeze siddhAntaH pustake likhito ghaTate / tadanu cUrNayo niSpannAstadanu ca kathAyA nippannatvaM bahutarakAbhavanAnna ghaTate / kathamityAha yataH kathAyAM sUre:- kAlikAcAryasya pitrAdivizeSAH - mAtRpitRnAma, AdizadvAdanyepi ye vizeSAH kathitAssanti / te zrute - siddhAnte na dRzyante, kevalaM sAmAnyamAtraM dRzyate / tataste vizeSA atidUratarakAlena kasyApi kathAkarturna smaranti / ataH kAlikAcAryasya pazcAtsArddhazatadvizatAdivarSoddeze kathAyA niSpannatvaM ghaTate ||24| - nan vizeSANAM kathaMnakalpitatvaM ? ityAzaGakAparihArAyAhaagopAGgaprakIrNAdi, yathA saGghApitaM pramA / vizeSAste tathA sure-ranyathA''zAtanApyalam // 25 // vyAkhyA - aGgAnyupAGgAni prakIrNakA ni, AdizadvAnniryuktibhASyacUNiprabhRti, saGghArpitaM - saGghaparamparA''yAtaM sat candraprabhasUreryathA pramANaM babhUva tathA kAlakAcAryasya te pitrAdivizeSAH saGaGghaparamparA''yAtA balAtpramANamabhUvan / anyathA sUre:- kAlikAcAryasya sambandhinI AzAtanA alaM- atyarthaM, kathAkarturanyatarapitrAdikathanena bhavati / api zabdAtsaGghaparamparAyAtAnAM vizeSANAM aprAmANye saGghaparamparAyA asaGghatvabhavanena saGghavyavacchedaH syAt / vyavacchinne saGghe nUtana saGaghakaraNaM tIrthaMkareNaiva bhavatIti bhavadbhirapyabhyupagatamAste / zrImahAvIrasvAminaH pazcAt zrIpadmanAbhasvAminaM yAvadantarAle'nyatarasya tIrthaMkarasyAnutpAdAt / " 72 For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho vizrAmaH saGaghena tvavazyaM bhavitavyam / tataH sadhaparamparA'dhyAtAyAssakalAnaSThAnaprarUpaNAyAssarvasaGaghAnamatyA prAmANyameva / ata eva ye rAjAbhAtyAdi nagarapAmAdInAM kathAbhidhAnAdikaM kalpitaM vidadhati, te ythaacchndaaH| dariaM va kappiaM vA, AharaNaM duvihameva nAyavvaM / atthassa sAhaNaTThA iMdhaNamiva oaNaTThAe / / 1 / / atra gAthAyAM yatkalpitaM vetyuktaM tatkalpitamidamiti yadupalakSyate tadgRhItaM, na tu caritasadRzam / / 25 // caturdazyAH kathAyAzca vizeSaprAmANyamAha- . caturdazI pramA saghA-pitavA'pi vinA kathAm / kathA tvA''cAryacaryA''dya-dinAdattato matA // 26 // vyAkhyA-pUrvArddha spaSTaM / 'kathetyAdi / kathA bandhamAzrityA:rUpakAlInA, arthAd-arthamAzritya tu-punaH, kAlakAcAryasya yA caryA-samAcArastasyA ya AdyadinaH-prathamadivasastatprati vartate / paryuSaNacaturthI-caturmAsakacaturdazIbhavanadinAdArabhya praghaTTakasyAsya kasmizcitprastAve vArtAbhiH kathyamAnatvAt / tata Adyeti jJAtvA mtaa| yato'dhunAtanamapi yuktiyuktaM zAstraM samagreNa sadhena manyate / tataH purAtanAyA asyAH kathAyA ullaGaghanamanucitameva / yatastvamapyasyAH kathAyAH pAzcAtyaSeti dUSaNaM jalpanna si / tato yadi punastavApyA''dyatvaparijJAne'syAM ratirbhavati / ato mayApyatropardAzateti // 26 // kathAdUSakasya tatsammatamanantasaMsAritvamAha anantaguNavRddhaghA''ddhayA-stvattazcetpUrvasUrayaH / tattanmatakathAlope, yukto'nantabhavastava // 27 // For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe 74 vyAkhyA-nanvasmin kAle'smin kSetre bhagavaduktA'nantaguNahAnirbhavatA'pyabhimatA / tataH sA pazcAnupUrvyA cintitA stynntgunnvRddhirbhvet| sA cetthaM pUrvasmin kAle puurvaa''caaryaannaamevoppnnaa| atazced-yadi, pUrvasUrayaH-pUrvA'JcAryA anantaguNavRddhayA ADhyA:samRddhAstvattaH-tava pArvAt saMsiddhAH / tatastanmatakathAlope pUrvAJcAryasammatakAlikAcAryakathAcchede, tavA'nanto bhavaH-saMsAro, yukto-yuktimAn / anantaguNavRddhAnAmullaGaghane'nantasaMsAritvaM gaNitAnusAreNaiva samAyAti // 27 // sUtracUrNe: siddhAnto'yamiti nAmazravaNAt gauNazrutatvamajAnatA bhrAntacittena candraprabhasUriNA kalpacUrNI caturthyA darzanAccaturdazyA ardarzanAcca yUyamakAraNAmekAmAcaraNAdhyAtAM caturthI manvAnA dvitIyAmAcaraNAbhyAtAM caturdazI kathaM na manyadhve ? iti pRSTena vayaM sUtrA'kSaroktameva manyAmahe iti bruvANena caturthImeva manvAnena sUtracUrNInAM mukhyavRttyA''gamatvaM yatpradattaM tadvighaTayan sUtracUrNInAmeva gauNA''gamatvasUcanAM darzayaMzcAha caturvyAkhyA'dyabhAvena, sAmAnyasya kRtAvapi / sUtratvaM sUtracUrNInAM, sUtravyAkhyAnarUpataH // 28 // vyAkhyA-sUtracUrNInAM yat sUtratvamucyate, tat sUtravyAkhyAnameva yadrUpaM tasmAd / ata eva tadvirahe karmagranthAdicUrNInAM suutrtvaabhaavH| kva sati ? sAmAnyasya kRtAvapi / na ca gaNadharAdikRtatvaM sUtracUrNInAM / kiM ? ityAha-caturvyAkhyA''dya bhAvena / siddhAnte hi apazcimadazapUrvadharaM yAvaccatvAri dravyAnuyogAdivyAkhyAnAnyabhUvan / teSAM cUrNISvadarzanena, AdizabdAt saptazatanayAnAM vyAkhyAnA'darzanena cetyanumIyate-yaccUrNayaH kenacidgaNadharAdivyatiriktena For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthI vizrAmaH sAmAnyena kRtAH / punarAgama saMlagnavyAkhyAnA''dhArabhUtatvenA''gamA itibhayante sUtracUrNInAM tadi thaM gauNA''gamatvasUcanetyuktam ||28|| atha sUtracUrNInAM sUtravRttAnAM kAlakAcArya kathAyAzca siddhaM gauNA''yamatvaM pradarzayannAha etAsvamidaM gauNaM syAt tathA sUtravRttiSu / yogodvAhAvihInaM ca kathAyAM sUtramArgataH // 29 // 75 vyAkhyA- 'etAsu ' sUtracUrNISu evaM amunA sUtravyAkhyAnarUpeNa prakAreNedaM sUtratvaM gauNaM- gauNarUpaM syAd bhavet / tadvRthA mukhyarUpA''gamA'kSarA'GgIkArA'bhimAno'mRSu / tathA sUtravRttiSvapi gauNarUpaM sUtratvaM sUtravyAkhyAnarUpatassiddham / tathA kathAyAM yogo - hanaM AdizabdAdakAlaguNanA'nadhyAyAdi, tairhInaM sUtratvaM gauNarUpa siddhyati / kasmAt ? sUtramArgataH - siddhAntAnuyAyitayA / kila kAlakAcAryacaritasya sUcanAmAtrasya siddhAnte uktatvAt / tatastena savistareNApi bhavitavyam / tadvistarasya saGgha paramparAyAtatvena gauNAgamarUpasya yA AdhArabhUtA kathA, tasyAH sUtrAnuyAyitvamupapannameva / sUtra saMlagnavyAkhyAnAbhAvena tu yogodvahnAdikamanucitam / punassUtracUNisUtravRttivadanullaGghanIyatA samucitaiveti // 29 // bhaGagyantareNa parasammataM pUrNimAyA bAhyatvamAha - sapratikramaNA sagha - bAhyA syAt paJcamI yathA / saGghA''jJAbhaGgagato jAtA, pUNimA'pyadhunA tathA // 30 // vyAkhyA - spaSTa: / navaraM yathA kazcit sAmprataM paJcamyAM vArSikaM pratikramayan yuSmAbhirapi bAhyaH kriyate, tathA yUyamasmAbhirapi saGghabAhyAH kRtAH // 30 // For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . gurutattvapradIpa pUrNimAyAM pAraNake paraiH pradattaM dUSaNaM pariharan, pareSAM caturdazyAmuttarapAraNakakaraNe vilagnaM viziSTadUSaNaM darzayaMzcAha upavAsazcaturdazyAM, pUrNimAyAM tu na zrute / AdyA prAyastato'pyajJaH, kRtavottarapAraNe // 31 // vyAkhyA-zrute-siddhAnte, pAkSikopavAsazcaturdazyAmuktaH / uktaM ca mahAnizIthe 'aTThami-cauddasI-NAgapaJcamI-pajjosavaNA-cAummAsie cautthaTThamachaThe Na karejjA khavaNa' / tato yuktaM pUrNimAyAM pAraNakam / tu-punaH, pUrNimAyAM pAkSikopavAso na proktaH / tato'dhyajJa:mUrkhaH, prAyo-bAhulyena, AdyA-caturdazI pUrNimopavAsasyottarapAraNake kRtA / mahadUSaNametadeteSAm // 31 / / catuHparvImadhye pUrNimAyAmapyukte upavAse pAkSikaM siddhamiti paroktamAkSipannAha zrAddhAnAM yA catuHpI, sA navA''lambanaM yateH / anuzrAddhaM yatiryana, na tasyAmapi pAkSikam // 32 // vyAkhyA-siddhAnte aSTamI-caturdazI-pUNimA'mAvAsyArUpA (yA) catuHparvI uktA, sA zrAddhAnAM-zrAvakANAmevoktA / ata eva yateH-cAritriNazcatuHparvI na pAkSikasyA''lambanam / yataH zrAddhapRSThalagno na yatiH / yatipRSThalagnaH zrAddhaH / tathA tasyAmapi-catuHpAmavipAkSika-pAkSikapratikramaNaM, na sUtra proktaM / kevalaM pauSadhavratamunA / itthamapi yatpUrNimAyAM pAkSika sthApyate, sA mUrkhebhyo'pi mUrkhatA // 32 / / caturdazyAM pAkSikasya prAmAgyamAha For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho vizrAmaH 77 pAkSikatve caturdazyAH, pAkSikIsaptatiH prmaa| candraprabhagurubhrAta-municandreNa nirmitA // 33 / / vyAkhyA-spaSTa: / kila rAjazrIkarNavArake AcAryazrIcandraprabhasUri-zrImunicandrasUri-zrImAnadevasUri-zrIzAntisUriprabhRtaya ekaguruziSyAzcAritriNo'bhUvan / teSAM madhye prabhuzrImunicandrasUrINAM cAritraM janapadadattA''cAmlIyaketyAzIrvAdaviSayamAsIt / tadAnImeka: zrIdharanAmA mahaddhikaH zrAddho bahuvittavyayena jinapratimAnAM pratiSThA kArayitumudyataH / tena ca saMvignabhAvitena vRddhatvAt zrIcandraprabhAcArya prati (uktaM) bho pUjyA ! madIyapratiSThAkRtaye zrImunicandrasUrIn pratyAjJApayateti / mahAnuparodhaH kRtaH / tato'bhimAnatyAgA'kSamena candra prabhasUriNA tasyotsavasya vidhvaMsAya zrAddhapratiSThA prarUpitA / ekAkItyasau kAraNe patatItyabhiprAyeNa / athAnyena kenacinmatibhedena dvitIyA pUrNimA prruupitaa| tataH zrIsaGadhapAdairaneko yuktibhirjJApito'pi candraprabhasUriH svAbhinivezamatyajan saGaghabAhyaH kRtH| zrImunicandrasUripAdairjanAnukampayA caturdazyAM pAkSikamiti siddhAntarahasyaprakaTanAya pAkSikasaptatyabhidhAnaM prakaraNaM kRtam / pAkSikasya vicAravistaraH pAkSikasaptatisatkasUtravRttibhyAmeva vaseyaH / pAkSikasaptatemadhyAt pAkSikavicAro lezato'trApyupadazyate / sa cAyaM vijjANaM parivADI, pavve pavve a dinti AyariA / mAsaddhamAsiANaM, pavvaM puNa hoi majjhaM tu // 1 // pakkhassa aTThamI khalu, mAsassa u pakkhiaM muNeavvaM / suttevi a cuNNIe, pakkhiaM cauddasI bhaNiA' // 2 // atra ca sAI gAthA vyavahArasUtroktA / zeSa muttarArddhamAcAryoktam / asya For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe 78 vyAkhyA-tadyathA-'suttevitti / 'cauddasIggaho hoi koi' ityAdau vyavahArasUtre'pi / 'eacuNNIi' etaccUrNAvapi-vyavahAracUrNAvapi pAkSikaM caturdazI bhnnitaa| uktaM ca vyavahAracUI SaSThoddeze patra 336 saGakhyapustake 210 sambandhini patra-vijjANaM gAhA // savvassa vibhAsA / jaM majjhaM gAhA / pakkha pavvassa majjhaM, aTThamIbahalAIA mAsatti kAuM mAsassa majjhe pakkhi kinhapakkhassa cauddasIe vijjaasaahnnovyaaro| Aha-yadyevaM 'teNa egarAyaggahaNaM kAyavvaM / durAyaM tirAyaM veti na battavvaM / ata ucyate cA udda0 36 gAhA knntthyaa| prasaGagena tRtIyakhaNDa patra 346 vRttivyAkhyAnamapi daya'te vijjANaM parivADI pavve pavve adinti AyariyA / mAsaddhamAsiANaM pandhaM puNa hoi majjhaM tu // 1 // AcAryAH parvaNi parvaNi vidyAnAM paripATIrdadati / vidyAH parAvartante iti bhAvaH / atha parva kimucyate ?, tata Aha-mAsArddhamAsayormadhyaM punaH parva bhavati / etadevAha pakkhassa aTThamI khalu mAsassa u pakkhiaM muNeavvaM / aNNapi hoi pavvaM, uvarAgo caMdasUrANaM // 1 // arddhamAsasyapakSAtmakasya madhyamaSTamI / sA khala parva / mAsasya madhyaM pAkSika pakSeNa nirvRttaM jJAtavyaM, tacca kRSNacaturdazIrUpamavasAtavyam / tatra prAyo vidyAsAdhanopacArabhAvAt 'bahalAdikA mAsA' iti vacanAcca / na kevalametadeva parva, kintvanyadapi parva bhavati / yatroparAgo-grahaNaM candrasUryayoH, eteSu parvasu vidyAsAdhanapravRtteH / yadyevaM tata ekarAtragrahaNameva kartavyam / tata Aha cAuddasIggaho hoi koi ahavA vi solasiggahaNaM / For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtho vizrAmaH battaM tu aNajjante hoi durAyaM tirAyaM vA // 1 // ko'pi vidyAyA grahazcaturdazyAM bhavati / athavA SoDazyAM-zuklapakSapratipadi vidyAgrahaNaM / kimuktaM bhavati-ko'pi vidyAgrahaH caturdazyAM kopi pratipadi kriyate ityevaM trirAtravasanamathavaikena divasena vyaktamajJAyamAne vidyAgrahaNAya bhavati dvirAtraM trirAtraM vA viSvagvasanamiti // 33 // SaSThasyAzaktitaH prAyo, yatproktA'syAM caturdazI / tatki SaSThatapo'smAkaM, caturmAsyAM pradIyate // 34 // vyA0-spaSTaH / / pUNimAsyAM lokAnulagnaH parairuktapAkSikatvamutthApayannAha rAkA cetpAkSikaM lokAt, taddIpAlyastu vArSikam / nA''gamo'pi na loko'pya-bhinivezA'sthirAtmanAm // 35 // vyAkhyA-cet-yadi rAkA-pUrNimA, pAkSika lokAtlokaprasiddharbhavadbhirUpAtaM, tato dIpAlI-dIpotsavo, vArSikaparyuSaNaM bhavatAmastu / tadakaraNe'bhinivezenA'sthirAtmanAM-asvasthAtmanAM yuSmAkaM siddhAntoktaM caturdazyAM pAkSikaM parityajya lokapaSThalagnatayA pUrNimAyAM pAkSikaM kurvatAmAgamo vinaSTaH, dIpotsave lokoktaM varSa tyaktvA AgamoktaM paJcamyAM vArSika manvAnAnAM loko'pi vinaSTa: // 35 // kAlakA''ryakathAyAM ca, kathAvalyAM ca sA'bhavat / pAkSikAropaNA'lIkA, hI kutazcidakovidAt // 36 // vyAkhyA-kAlakAryakathAyAM-kAlakA''cAryakathAyAM / tathA kathAvalyAM-kathAvalIgranthe alokA sA pAkSikAropaNA-kUTaM pAkSi For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe kanyasanaM / kutazcidanirdiSTanAmno'kovidAt siddhAntA'nabhijJAt abhavat / kimuktaM bhavati-kAlakA''cArya kathAsambandhipurAtanapustikAsu 'tavvaseNa' ya caummAsiANi vi cauddasIe AyariyANi' ityakSareSu satsu kasyAJcitpustikAyAM siddhAntArthamajAnatA kenacinmatAntarIyeNa tavvaseNa ya pakkhiANi vi cauddasIe AyariyANi' ityakSarANyAgamaviruddhAni prakSiptAni / tathA kathAvalIgranthe 'pakkhi apaDikkamaNatthaM amAvasAe uvavAsaM kAUNa' ityakSarANi dRzyante,sa granthakArasyA'nAbhogaH kasyacit pAzcAtyasya prakSepo vA / paryuSaNAkalpacUrNI amAvAsyAyAM popavAsasyaiva bhaNitatvAt asyAzca taduddhAratvAt // 36 / / nanu candraprabhasUreH prathamamatA''karSakasyotsUtramastu pAzcAtyAnAM taziSyANAM ki dUSaNaM ? ityAzaGakAM pariharannAha prAcyaH kRtaM te notsUtraM, cettatpApaM jane'pi na / pratyutograM janotsUtra-sthairyAt prAcyA grahAcca tat // 37 / / vyAkhyA-aho ziSya ! ced-yadi, prAcya :-pUrvapuruSazcandraprabhasUryAdibhiH kRtaM-vihitamutsUtram, te-tava utsUtraM na bhavet kintu sUtrameva, tataH pApaM janepi na bhavati, samagrapAradArikatAdicauryAdipAtakAntaM / pUrvapuruSa kRtatvAt pAzcAtyalokasya tattatparadAra gamanAdikaM kurvato'pi pAtaka na jAyate / atyutsUtramAha-pratyuta tat utsUtraM udaMDaM syAt / kasmAd ? 'janotsUtrasthairyAt prAcyA''grahAcca' tathotsUtrakaraNena janasyApi utsUtrakaraNapravRttau sthiratA syAt / ayamatrabhAvaH-candraprabhasUriNA prathamata AkRSTaM mataM yadi ko'pi nAdriyate, tato na tat sarvajanaprasiddhaM syAt / atastadaGagIkArakANAmeka eSa pravRttidoSaH / prAcyAH candraprabhasUryAdyAsteSvAgrahastasmAt For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paryo mizrAmaH 81 yadahamAtmIyAnnavaM pUrvapuruSANAM kRsaM-pramANIkariSyAmyaveti 'dvilIyo doSaH iti / doSadvayapuSTivaracandraprabhasUraiH parivarvAt tava gADhataskhutsUtraM babhUva / / 375 atha yatipratiSThAM sthApanAha aliNDAM kurute yatte, yatezayateyaMtiH / tatprayoH baiMka na sAM? bhAddha-pratiSThA na zrute yataH // 38 // vyAkhyA yad yatibastrI te-tava, yatetino, dezayateH-zrAvakasya pratiSThA-savistyAropeza samyaktvAropapArUpAM. kurute-vidadhAti, tataH prabho:-zrIbItarAgapratimAthAstAM pratiSThA-mantranyAsarUpAM kathaM na kurute ? / yataH zrAddhapratiSThA kala vyati zrute-siddhAnte na vidyate / * koI sAbao paDimApadAyabhaM kare ukAmo' iti zrAddhapratiSThAsthApakaM mugdhavipratAraNArthaM yaducyate, tadutsUtram / yadetaccUNivAkyaM kalpagranthe rathayAtrAprastAva kopa zrAvako rathe pratimAyAH sthApanamAropaNaM karnukAma iti sUcakaM samasti / bhavaddhistu mantranyAsarUpAyAM pratiSThAyAM cojyate ityussUcameca // 38 // siddhAnte atipratiSThAsadbhAvamAha yatipratiSThA siddhAnte, pAvaliptakakalpataH / umAsvAtivAcakAdikalpebhyo'pi tu siddha yati // 39 // cyAkhyA-spaSTaH / navaraM AdizadvAt haribhadrabhUri-AryasamudrAcArya-pracAkara-siddhasenasUriprabhRtibhiH kRtApratiSThAkalpagranthAt sAtavyA // 39 // yatipratiSThAyAssa dRSTAntasthApanAmAha yathAmA''cAryamantrasya, sUtroktatvaM prasiddhayati / tathA yatipratiSThAyA-stvatparISTaM pramA na ca // 40 // For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe 82 vyAkhyA-atra-asmin jinazAsane AcArya mantro vartamAnasiddhAnte adRSTo'pi sUtratayA'bhyupagataH, tathA ytiprtisstthaa'pybhyupgntvyaa| tayoH chinnasUtre uktatvAt / tathA alIkazatairapi nijotsUtraM sthApayitumazakyamiti cetasi jAnanta AyAsabhagnAzca kumAkSikA 'asmAbhiriti parISTa'mityuttaraM vidadhati, teSAM pratyuttaraM vidhIyate-tvatparISTaM-tava parijJAnaM, na ca pramANaM, kintu yuktiyuktaM va va: pramANaM / svasmin svasmin parISTe sati pApavAnapApavAMzca samagro'pyayaM janaH pramANapadavImadhirohati / tato vinaSTA kRtyAkRtya vicAraNA / ataH saGadhaparamparAparISTameva pramANamityamIbhiraGgIkRtAnyutsUtrANi sarvANyasmin zAstre'nuktAnyapramANAnyabhUvan / kiyatAM tu teSAmapi nirloThanAya yuktimAtramupadarzAte-tribhuvanagurubimbapurato na yuktA sthApanA sthApanA''cAryasya / yatastIrthakare sarvapadabhaNanAt / tatastadvimbe'pi sarvapadasthApanA kathaM nAma na manyate ? / uktaM ca vyavahArabhASye AyariaggahaNeNaM, titthayaro ittha hoi gahio a / kiM na bhavai Ayario, AyAraM uvaisaMto a // 1 // nidarisaNamittha jaha khaMdaeNa puTTho a goyamo bhayavaM / keNa tuhaM siTThati dhammAyarieNa paccAha / / 2 / / vizeSAvazyakepyuktam 'sa jiNo jiNAisayao so ceva guru guruuvesaao| karaNAi viNayaNAo so ceva mao uvajjhAo' / / 1 / / tti / AcArAGgacUrNAvapyuktaM-'AyariA titthayarA' / ityekotsUtranirAkaraNam / pratibimbaM navyadIpatibhirArAtrikottAraNasya paJcA'mRtasnAtra niSedhasya saptatizatapaTTAdau sarvabimbasnAniSedha For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturthI vizrAmaH sya nirAkaraNaM kumatakuTTanAdava seyam / anucitaM tIrthaMkara mAtRpUjananamaskaraNAdiniSedhanaM zrAvakANAM / sodharmendraSaTpaJcAzaddikkumArikAdibhistIrthakara mAtuH kRtanamaskArAdizravaNAt itidvitIyo - tsUtrasya nirAkaraNam / anucitaM pratyAkhyAne ghanataraM vyutsRjAmIti bhaNanam / antyabhaNanena sarvatra labdhatvAt pUrvAcAryANAM tathA sammatatvAcca / iti tRtIyotsUtrasya nirAkaraNam / anucitamAcArya paramparA''gatazAntikasya niSedhanaM / samavasaraNepi kSudropadravazAntikarabalisamAgamasya zravaNAt / iti caturthotsUtrasya nirAkaraNam ||40|| 83 itizrI gurutattvapradIpe utsUtra kandakuddAlAparaparyAye rAkAmatanirAso nAma caturthavizrAmaH / iti gurutattvapradIpe utsUtra kandakuddAlAparaparyAye caturthavizrAmasya vivaraNam / paJcamo vizrAmaH / nAmnA kharataraimAsa - kalpa: chinnaH prarUpitaH / pazyadbhirapazyadbhi - raho ! utsUtra sAhasam // 1 // vyAkhyA - nAmnA, na kriyayA kharataraiH kriyAmAzritya zithilairityarthaH / mAsakalpaH chinno vyucchitti gataH prarUpitaH / tapovadbhizcAritribhiH kriyamANaM mAsakalpaM pazyadbhirapyapazyadbhiH / aho ! mahadutsUtra sAhasamamISAM nityavAsalampaTAnAm // 1 // : jinapUjA na nArINAM nA'rINAmiva vAryate / yesteSAmantarAyasya phalaM vaktuM prabhuH prabhuH // 2 // For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe vyAkhyA - yaH kharatarairnArINAM jinapUjA na na kAyyaMte, api tu vAryate eka / keSAmiva ? arINAmiva zatrUNAmika, teSAM kharatarANAM antarAyaphalAM vaktuM prabhuH sarvajJaH prabhuH samarthaH // 2 // jinAca tavvatI kAcit kadAcid yad rajasvalA / ' azakyaparihAraM tat kutsitA'Gamakugandhavat // 3 // vyAkhyA - jinAcI - jinapUjAM tanvatI kAcit svI yatkadAcit rajasvalA bhavati, tat- rajasvalatvabhAvanaM, azakyaparihAraMparihartumazakyaM tathA dehasvabhAvAt kutsitA kugandhavat / yathA svabhAvena kutsitasyAGgasyAntargataH kumantro bahiH prasaran vAya na zakyate, tathA rajasvalatvamapi / ato yadi rajasvalatvabhavane strINAM jinAnamanucitaM, tataH puruSANAmapi zarIradurgandhatvAjji-nabhavane gamanamapyanucitam // 3 // 1 yato dhaute'pi deheM sva- gandhabandho na sarvathA / ' pratyutA'cacanoM rAmA, saMvRtAGagI guNAya tat ||4|| vyAkhyA - yato- yasmAt kAraNAda dhautepi prakSAlite'pi dehezarIre sarvathA - sarvaprakAreNa 'svagandhabandha : ' svasya - svakIyastha, gandhasya bandhoM - niSedho na bhavet / prakSAlitasyApi dehasya visagandho na viramatItyarthaH / tataH pratyutA'carcine - pratimApUjAyAM, rAmA - strI saMvRtAGgI kabuttarIyakAdibhiH pihitadehA guNAya,, bimbe strIdehagandhasya tathAvigamanAbhAvAt // 4 // kimAzAtanamidhyAtva-mizyAdyuktAt pratAraNam / yatpUrvoktAttarvaveda- maganAzuddhi ropaNe // 5 // mahAsatyo jimAcayAM, sulInA vizrutA zrute / tAsAM tu tatra te prAyazcittamAzAtanA tataH // 6 // yugmam 11 For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamoM vizrAma: Nriminimunwanteamirkarimnanmaramanawww vyAkhyA-AzAtanaM mithyAtvaM ityAdyaktAda* AsAthaNa micchattaM, AsAthaNavajjaNAu sammattaM / AsAyaNAnimittaM kubvai dohaM ca sNsaarN||1||(up0 mAlA) iti vAkya darzayitvA ki pratAraNaM kriyate ? strINAM bimbasparza AzAtanA, AzAtanayA mithyAtvamityuktvA jano'yaM kathaM pratAryate ? yataH puurvoktaat| sutte ya ima bhaNiya, apacchittai ya dei pacchittaM / pacchitte aimattaM AsAyaNA tassa mahaI u ||1||(upmaalaa) iti vAkyAdidaM-AmAyaNamicchattaM ityAdi bAvayAM, tavaiva lamati / kva sati ? aGaganAzuddhiropaNe sati / tvadIye hi strINa bimbasparzAt prAyazcittamAgacchati / na ca siddhAnte tathA taduktaM / lata: strINAmaprAyazcitte prAyazcittAdAnaM kurvANaM tvAmevA''zrityA gAthAdvayamidaM ghaTate / yato mahAsatyo-davadantIprabhAvatIprabhRtayo jinArcAyAM sulInA: zrute-siddhAnte, vizrutA-vikhyAtAH / tAsA tu-mahAsatInAM taR-bimbA yAM, te-tava mate prAyazcittamApacAteH / ' ityamamunA prakAreNa tatastatra siddhAntabAhmasyA''zAtanA balAdupaDhauMkate // 5 // 6 / / yugmam // . kSapaNA nipuNAstvatto, bhAnti bhASomabAdataH / strINAM jinALa muktina,yanmukti jinArcanam // 7 // ___ vyAkhyA-aho kharatara ! tvattastava pAzvAt kSapaNA-digambarA nipuNA-dakSA bhAnti / ata:-asmAd bhASobhayAdetAbhyAM vakSyamANAbhyAM dvAbhyAM bhASAbhyAM / tatra kSapaNoktamAha-'strINAM jinArcA muktina' strINAM jinArcA budhyate punarmuktiH na syAt / atha kharataroktamAha 'yanmuktina jinArcanam' strINAM muktirbhavati pu janArcanaM na budhyate / strINAM jinArcanAnmuktirbha For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattva pradIpe viSyatyato nAsmAkamantarAyamityabhiprAyeNa kSapaNaijinAcamaniSedhayadbhiH svAbhinivezena pRthakmatasthApanAya muktiniSiddhA / tvayA tu strINAM na muktiridamutsUtramityabhiprAyeNa strImukti manvAnenA''zAtanAbhrAntyA jinArcanaM niSiddham / tato'ntarAyA'grahNAtkSapaNAnAM tvatto nipuNatvamityarthaH // 7 // striyAstvadIye bhAvArcA, na yataH kAraNaM vinA / niSedhe dravyato'rcAyA, niSedho bhAvato'pyabhUt ||8|| vyAkhyA - tvadIye striyA bha vArcApi na budhyate / 'yataH kAraNaM vinA' dravyato'rcAyA- dravyapUjAyA niSedhe bhAvato'yarcAyA bhAvapUjAyA api niSedho'bhavat ||8|| sukSetraM zAsanAghATo, bodhidaM caityamatra tat / anantoditapApArttA, abalAH kiM nirAkRtAH || 9 || 86 For Private And Personal Use Only spaSTaH || 9 || dezanAmadanotpanne, dravyArcAyAM yaterapi / kAritAnumatI tIrtha-cchedo mAstviti kAraNAt // 10 // vyAkhyA - yaterapyAstAM gRhasthasya, cAritriNo'pi dravyArcAyAM dezanAmadanotpanne kAritAnumatI bhavataH / dezanAyA: kAritaM, modanAdanumatiH / kartavyA jinapUjeti dezanayA jinapUjAyAH kAraNam / zobhaneyaM jinapUjetyanumodanayA'nubhatirityarthaH / kasmAta ?, 'tIrthacchedo mA'stu iti kAraNAt' yateH kAraNAnumatI vinA tIrthacchedAt / itthaM ca cAritriNo'pi viSayavibhAgena jinapUjanasya kartavye samApanne sati sAvadyanimagnAnAM uditAnantapAparAzInAM strINAM tanniSedhane kathaM tava jihvA vaktumutsahate ? iti // 10 // Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paJcamo vizrAmaH' www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na striyAste yato'rcAyAM, bAlA vRddhAnugo (gA ) nare / niSedho'nugo jJAne tIrthacchedastavetyabhUt // 11 // 87 vyAkhyA - tvadIye striyAste - kAritAnumatI na syAtAm / yato bAlA vRddhAnugo (gA) bAlastrI vRddhastrIpRSThalagnA / nare'pi pUjAyA niSedho'bhUt / yadi taruNInAM strINAM RtukAlabhavanabhayAte pUjA niSedhastato bAlavRddha strINAmRtukAlAsambhave'pi kathaM jinapUjAniSedha: ?, strIjAtitvAditicet / tarhi puruSe'pi so'stu manuSyajAtitvAt / atha pravRttidoSamAlambanaM kuruSe / puruSe'pi samAnametat / tadevaM puruSasyApi jinapUjanaM doSAya / tadanu striyA api tatkAritAnumatI doSAyaiva / evaM strINAM puruSANAmanugaH- pUjAnulagno jJAne'pi niSedhaH prApnoti jJAnA'dhyayane 'pyaashaatn| bhavanAt / ityamunA prakAreNa tIrthacchedastavA'bhUt / ata eva saGghabAhyo bhavAniti // 11 // yat pAkSikaM caturddazyAM paJcamyAmiva vArSikam / tyaktvA rAkAkramaM sUtrAt, mataM tatkima nArzvanam ? // 12 // - - 1 vyAkhyA - yat tvayA sUtrAta siddhAntAtpAkSikaM - pAkSikapratikramaNaM caturddazyAM caturddazIdine mataM / kimiva ?, vArSika paJcamyAmiva / yathA varSapratikramaNaM paJcamIdine sUtrAttvayA matam / kiM kRtvA ?, rAkAkramaM tyaktvA - pUrNimAnusAraM parityajya / yataH pUNimIyakai: rAkAkramo'GgIkRto / yadAhuste - siddhAnte caturmAsaka pUNimAyAM tatastadanusArataH pAkSikamapi pUNimAyAM ghaTate / ucyate tarhi tadanusArato varSa pratikramaNamapi pUNimAyAmeva ghaTate na tasya paJcamyAM / sUtroktatvAditi cet, tahi caturddazyAM pAkSika - For Private And Personal Use Only - Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir burutattvapradIpe 2. sthApi sUtroktatvAt / evaMvidhazcAsambaddho rAkAkramo yadbhabatA syaktastatsundaraM vihitam / aparamapi sundaraM kartuM yuktam / tatastvayA sUtrAdarcanaM-strIyAM jinapUjanaM kiM na mattam ? 312 // sUrvAzanATayakta ki, vartakyo na jinAgaNe ? / caityAnAyatanaM yatta-aktaM cAmuNDikasya ca // 13 // vyAkhyA-te-tava 'jinAGgayo nartakyaH kiM na bhavanti !, sUryAbhanATaya vat-zrI mahAvIrasya purataH sUryAbhadevakRtanATakavat / tathA baccaityaM banAyattanam / yat saGavapratiSThitAni caityAni anAyatanAni manyase / tacca ktaM taba cAmuNDikasya-cAmuNDAbhaktasya / cAmaNDAmavanasyaivAbhyatanatvAt / kharataramatAkarSakeNa jinadattAbAryeNa svamatavRddhaye ArAdhya cAmuNDA pritossmaaniitaa| tato janenA'sva cAmuNDika iti nAma pradattam // 13 // jinadattakriyAkoza-cchedo'yaM yatkRtastataH / sayoktibhItitaste'bhU-dArASTra palAyanam / / 14 / / .. vyAkhyA-aho kharatara ! yata tvayA ayaM jinadatta kriyaakoshcchedo| jinena dattA yA kriyA-bimbArcana-mAsakalpAdikA. saiva kozo-bhANDAgArastasya chedaH kRtaH / atassaGaghoktibhItita:saGaghajalpanabhayAtte-tava uSTramAruhya palAyanamabhUt / pATitabhANDAgArANAM palAyanasya yuktatvAt / atra zlokasyA'dyaizcartubhirakSaramatAkarSakasyA'cAryasya nAma gUDha muktam / jinadattA''cAryo mAM prabhAte saGagho jalpayiSyatIti bhayAdrajanyAmevoSTra mAruhya zrIpattanAjjAvAlapure praNazya gatastato janenauSTrika iti nAma pradattamasya / tathA'syAcAryasya devagRhasamupaviSTasya kAcit zrAvikA jinArcanAya samAyAtA, tasyA akasmAt saJjAtaRtukAlavazAt rudhiraM For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamo vizrAmaH 89 devagRhAntabhUmau patitaM nirIkSyetaddinAdArabhyAnena bhrAntacittena dharmabuddhyA pApamajAnatA / anyannivAritatvAdabhinivezapUritena devagRhe strI niSiddhA // 14 // karoSi zrImahAvIre, kathaM kalyANakAni SaT ? / yatteSvekamakalyANaM, vipranIcakulatvataH // 15 // yacca paryuSaNAkalpe, nakSatrAva Sad tataH / nakSatrAnAM tavAkhyAnaM sAni kalyANakAni na // 16 // kalyANakAnAmAvezI-'vasAtavyaH zrutAntarAt / sarvasminnapi siddhAnte, paJcavaitAni santi tu // 17 // sUriNA haribhadreNa, vyaktaM paJcAzakeSvapi / kalyANakAni paJcava, proktAni carame jine // 18 // kiM te mRtagurormUtiH, pUjyate kusumAvibhiH ? / hI yatassaMyatA'vasthA sAvadyA'nucitA matA // 19 // caturgatyantaregA'sya, nivAso yattato'pi cet / sApyavasthA'tra pUnAhIM, ko'pyapUjyastato'sti na // 20 // ete spaSTAH // itizrI gurutattvapradIpe utsUtrakandakuddAlAparaparyAye auSTrikanirAso nAma paJcamo vizrAmaH / / 5 / / - itizrIgurutattvapradIpe utsUtrakandakuddAlAparaparyAye pAcamavizrAmasma vivaraNam / / 5 / / / / For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir murutattvapradIpe ghADho vizrAmaH / ki SaDjIvanikAyeSvapyAyarakSitanADhayoH / babhUvA'bhinivezo ? yatsamatA dvimitA matA // 1 // vyAkhyA-yat samatA-sAmAyikaM, dvirmatA-dinasya madhye dvivelamevA'deyamiti matam / tatassAmAyikAbhAve gRhasthaiH SaDajIvanikAyahiMsA vidheyA; taptA'yogolakalpatvAseSAm / ataH kiM AryarakSitanADhayosisantassAmAyikadvayAdhikatRtIyAdisAmAyikagrahaNaniSedhakayoH SaDjIvanikAyeSu abhinivezo'bhUt ? / yadetayoH prarUpaNAyA eteSveva varAkeSvahitatvena vizrAntatvAt / etayoH kathAnaka-zrUyate hi-biuNapagrAme rAkAmatAnuraktA svakuTumbasyaH svajanasvasAdharmikapravartikA vipuddhimatI cakSurvikalA nAdAbhidhAnA zrAvikAbhavat / anyadA tatra rAkAmatA''cAryaH kshcidaayyo| tadA sa vandanArthamAgataM zrAvakazrAvikAvarga dharmasukhanirvahaNodantaM papraccha / tena vargaNoktaM nADhAprasAdena / tatassakopenA''cAryaNoktaM-keyaM kIdRzyatra nADhA devaguruprasAdeneti kathaM nocyate ? / sannizamya nADhApyantaH sAmarSA'bhavat / tato dvAdazAvartavandanArthamAgatasya tasya vargasya madhyAnnADhAyA eva bhavitavyatAyogena mukhavastrikA na prbhuutaa| AcArya DhAmAnamlAnAya nADhAM vinA dApitaM vandanaM / satzruvA rAkAmatavinirgatA''yara kSitopAdhyAyastatrAjagAma / nADhApi vandanArthamAgatA / upAdhyAyenoktaMnADhe ! nAstyAgame mukhavastrikA zrAdghAnAmitiprarUpaNayA tvanmAnamlAnikarAcAryAnuraktazrAddha mukhavastrikAtyAjanena vayaM tavAmarSa prmaanpdviinessyaamH| dehyasmAkamaJcalena dvAdazAvartavandanakam / dattaM tayA kuTumbaiyApi tat / tatprabhRti tAbhyAmaJcalamatamAtene // 1 // For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho vizrAmaH . .. . sAmyAbhAve hi hiMsA syAt, tayaM samatAmitiH / vizvavizvena Adezo'bhavattasya vinAzataH // 2 // vyAkhyA-hi-yasmAtkAraNAt sAmyA'bhAve pAritasAmAyikAnantaraM hiMsA syAt / tato dinAntastRtIyaM sAmAyika nagrAhyamiti prarUpaNAkartuH SaDjIvanikAyaSvapyabhinivezo balAllabhyate / tathA iyaM samatAmitiH / eSAM sAmyeyattA-dinAntassAmAyikadvayasyaivA''dAnaM 'vizvavizvena Adezo' vizvasya-samagrasya, vizvasya-jagato, yadenaH-pApaM tasya kRte Adeza:-aho lokAH ! kuruta yUyaM pApAni yadRcchayA ityAdezo'bhavat / tasyAH samatAmitevinAzato-nidhanAt / sAmAyikadvayameva dinAntaryAmitiprarUpaNayA sAmAyikadvayaMsyApyaprAptibhavanAt / kathamityAha yajjinaH sarvathA tyAjye, vastunyutkotitA mitiH / tanmuktirmuktaye cetya, nAzaH sAmyamiterabhUt // 3 // vyAkhyA-yat-yasmAt kAraNAt jinai:-sarvajJessarvathA-sarvaprakAreNa tyAjya-tyajanAhe vastuni maithunAdau, miti:-parimANaM, utkIrtitA-kathitA / maithunAdi sarvathA tyaktumakSamo dinAntaraikavelaM dvivelaM vA maithunAdi mutkalaM moktavyamadhikaM nAsevanIryAmatyupadizyate / tathA tanmuktistasyA mitermuktirmocanaM-ahamekavelamapi dinAntamaithunaM na kariSyAmIti niSedho maktaye-mokSAyopadiSTaH / itthamamunA prakAreNa sAmyamite zo'bhUt / dvikAlameva sAmAyikamAdeyamiti prarUpaNayA sarvathA tyAjye sAmye yo dvikAlamapi sAmyaM nAdatte, tasya' karmakSaya iti balAdApanna / satyevaM vizvavizvena AdezopyApadyate // 3 // For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe tRtIyAdivelaM daNDakoccArarUpasAmAyikagrahaNamayaM viziSTAnuSThAnamasmAbhiniSiddhaM sadAkAlaM zrAddhena-prazAntacittena sarvatrApi bartitavyamiti sAmAyikarUpasAmAnyAnuSThAnaM ma niSiddham / zAntacittatvena yatanAparatvAdahiMsAyA api sambhavena vizvavizvena AdezasyAsambhavAditi parakRtopanyAsamutthApayannAha zaktI viziSTAnuSThAne, yo niSedho parepi saH / azaktereva bhevo'sti, yattayo pi rUpataH // 4 // vyAkhyA-zaktI sAmarthya sati, viziSTAnuSThAne-upavAsadaNDakoccArarUpasAmAyikAdau yo niSedhaH kriyate, sa niSedho parepiekAzanadaNDakoccArarahitasAmAyikAdau sAmAnyAnuSThAnepi lgti| yatastayovizeSAnuSThAnasAmAnyAnuSThAnayorazakterevabhedo- bhinnatA'sti / azaktaM puruSamAzrityAnuSThAnabhinnatA'bhUt, na rUpatopisvarUpatopi na / svarUpamAzrityAhAraparihAra-samapariNAmakAraNAdi svarUpamubhayorapyanuSThAnayotsavRzameva / tata ekasya niSedhe parasyApi niSedhaH sambhavet / nanu prabhAte gRhItasAmAyike sakalopi divaso'stu tathA sandhyAyAM gRhIte sAmAyike sakalApi rajanyastu ko nAma vArayet / ucyate-netthaM zrAddhAnAM sarvadevevaMvidhazakterabhAvAt / asambhavAbhidhAnAdAptasyAnAptatAprasaGgAcca / ataH zaktau satyAM tRtIyacaturthAdyapi sAmAyikamAdeyamiti siddham // 4 // - satyAM sAmagrayAM yuktyA siddhamadhikasAmAyikagrahaNamakSaroktyApi darzayan etadakSaramoTanAmutthApayaMzcAha kSaNikassan zrayet sAmyaM, cUrNAvAvazyakasya yat / yadyasminnapyubhau kAlau, paJcasvAvasyaneSu tat / / 5 / / For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho vizrAmaH vyAkhyA-yad-yasmAtkAraNAt yadA kSaNaH prastAva: sAmagrI tadA zrAvakassan sAmAyika zrayet ityAvazyakacUrNAvuktam / 'jAhe khaNio tAhe karei' iti vacanAt / pracurANyapi sAmAyikAni dinAntarAdeyAnIti siddham / yadi asminnapi sAmAyike ubhau kAlo tvayA prarUpito prastAve sati sAmAyikaM grAhyamiti bhavatu . punassopi prastAvo ditAntaprvelobhiyasambandhI parijJeyaH / yadyubhayo layoH sAmagrI na syAt / tatassAmAyikazUnyopi divasaH prayAtu iti kSaNikazabdArthaH / ataH satyAmapi sAmagrayAM tRtIyavelaM na karaNIyamiticet / tataH paJcasvAvazyakeSu catuvizatistavavandanakapratikramaNakakAyotsargapratyAkhyAnarUpeSu 'ubhayakAlaM AvassayaM kareda' iti vacanAt dvivelameva karaNaM yujyate / yuSmAkamapyeteSu dvikAlasakhyAbAdhanAt / iti svavacanavirodharUpaM mithyAtvaM lagati bhavatAm // 5 // bhavadIyepi zrAddhA ubhayakAlameva pratikramaNaM vidadhati / tataH kathaM na sAmAyikamapIti paropanyastA''zaGakAmAkSipannAha na ca tulyaM pratikAte prAyazcittamiyaM yataH / sarvatra niyataM tatsthAt, sAnyaM tu bahuzaH zrute // 6 // vyAkhyA-ma va sAmAyika pratikrAnte:-pratikramaNasya tulyaM yato yasmAtkAraNAdiyaM pratikrAntiH prAyazcittaM / tatprAyazcitaM sarvatra niyataM syAt / yasmin pApe yAvat ubhayakAlaM prAyazcittaM zrute'bhihitam / tAvadeva kartavyam / svadhiyA hInamadhikaM vA kurbANasyAmAbhaGgaH / tadiyaM pratikrAtirdevasikarAtrikAticArANAM prAyazcittarUpA sUtre dvikAlaM coktaa| ato dvikAlameva karaNIyA For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe hInAdhikA vA kRtA doSAya tu-punaH, sAmyaM-sAmAyika, zrutesiddhAnte bahuzo-dinAntara'nekavAraM kartavyamiti proktam / yadAha 'sAmAiyaMmivi kae samaNo iva sAvao havai jamhA / eeNa kAraNeNaM bahuzo sAmAiyaM kujjA' // 1 // pratikAtivat dvivelameva sAmyamapi vidheyamityasadAgraho mucyatAm / / 6 / / ___bahuzaH zabdasambandhino vyAkhyAnasya parakRtamoTanamutthApayan pauSadhamiterdoSa darzayaMzcAha cennaikavAsarApekSa, tadvikAlaM tathA na kim ? / pauSadhasya mitau sAmya-miterdoSo vizeSataH // 7 // vyAkhyA-cet-yadi, maikavAsarApekSa 'bahuso sAmAiyaM kurjA' ityetadvAkyaM ekadivasApekSayA na, kintu bahudivasApekSayA / ekasmin dine sAmAyikadvayaM kartavyaM, dvitIyasmin dine sAmAyikadvayaM, evaM tRtIya-caturthAdidineSvapi sarvANyapi mIlitAni bahUni bhavanti / kimuktaM bhavati-ekasminnapi divase pramAdo na vidheyo / yathA yAvajjIvaM bahUni sAmAyikAni bhavantIti bahuzaH zabdasya vyAkhyA iti cedAgamamoTanA[prekSya mukha tat-tatastathA-tema prakAreNa, dvikAlaM kiM na ? 'ubhao kAlaM AvassayaM karekha' iti vacanAdaGgIkRtaM dvivelaM sAmAyikaM yAvajjIvApekSayA ki na manyase ? janmano madhye sAmAyikadvayameva kartavyamityapi siddhAntazatrorbhavato vyAkhyAnAnusAreNa labhyate / tathA sAmyamiteH pArvAt pauSadhasya mitau-apTamI caturdazIpUrNimA'mAvAsyAdiSu parvasveva pauSadhamAdeyaM, nAnyeSu dinevitilakSaNapoSadhaparimANe sati, vizeSato doSo bhavati / yataH sAmAyikAt pauSadhasya bahukalatvena mitAvapi doSabAhulyasya sambhavAt / / 7 / / For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho vizrAma: wwwwwwwww tripauSadhA vinA parvakAdaze'Gage zrutA daza / hiNDau ca saptAhorAtra-pauSadhI vijayo nRpaH / / 8 // vyAkhyA-ekAdazeGage dazaH zrAvakA: tripauSadhAssaMlagnapauSadhatrayopetAH shrutaaH| parva-vArSika muktva, paryuSaNAparvaNi yuSmAkarmapi pauSadhatrayamAnanAdityuktam / tathA hiNDo-vasudebahiNDau vijayo nRpaH zrIvijayo nAma rAjA saptAhorAtrapauSadhI zrUyate / aihikArthAHsaptaite pauSadhA iti paropanyastaM dUSaNamalIkameva / pauSadhe'smin saMvegasya bhaNanAt / / 8 / / ghaTA''dAnaM mukhavastrikA'nAdAnaM ca dUSayannAhagRhasthabhAjanaM kumbhaH, kiM yatermukhavastrikA / zrAddharyadyatiliGagatvAt, tyaktA sAmyaM tato na kim ? // 9 // vyAkhyA-tvadIye yatevatinaH kumbho-ghaTaH, kiM dRzyate ? ki, viziSTo ? gRhasthabhAjanaM-gRhasthopakaraNaM, apratilekhyatvA'pramAyaMtvAbhyAM kunthupanakAdivinAzena hiMsratvAdetadAdAnena yaterapi gArhasthyAt 'tumbe dArumaTTe' iti vacanAd yad ghaTAdAnaM tanmahAmUDhatAvijRmbhitam / yato yaterutsargataH tumbA''dAnaM tumbAbhAve'pavAdapadamAzritya kASTamayAdAnaM kASTamayA'bhAve'pavAdato mRnmayAdAnam / apavAdasyotsargapravRttyAsevanena vratabhaGagAtkuto bhavatAmanagAritvam? etadUSaNa tristutikAdInAmapi samAnam / tathA tvadIye yat zrAddhaH-zrAvakairmukhavastrikA yatilijagatvAt-yatiliGagametaditikRtvA tyaktA / tatassAmya-sAmAsikaM kiM na tyaktaM ?, sAmAyikasyApi antaragayatililamatvAt // 9 // bhAre na veSaH sAmyaM tu, syAt sUtre tana taM vinA / zikSAbalasvAcchikSA hi, yatisthadravyabhAvayoH // 10 // .. For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe vyAkhyA-sUtra-siddhAnte, zrAddhe-zrAvake veSo na syAt tu punassAmyaM tiSThati 'ato mukhavastrikA tyaktA iti cet tatassAmAyika taM veSaM vinA na bhavet / yadi sUtre zrAvakasya sAmAyikaM tiSThati tato veSopi tiSThatIti bhAvaH / kutaH ? zikSAvratatvAt-zikSAvratAnAmantargatatvena zikSAvratanAmnaiva siddhaM saveSatvaM / hiyasmAt kAraNAt, zikSA-zikSaNamabhyAso bhaNyate / sA ca yatisthadravyabhAvayoryati sambandhino dravasya bhAvasya ca parijJeyetyarthaH / dravyaM veSadhAritvaM, bhAvassamatApariNAmaH / arvAcInAvasthena zrAvakenobhayamapi zikSaNIyaM parAcInAvasthAyAM yatirUpAyAmubhayenApi kAryatvAditi siddhaM saveSatvaM sAmAyikasya // 10 // zikSAktatvena sAmAyikatadupalakSitapoSadhayoriva dezAvakAzikAtithisaMvibhAgayoH kiM na mukhavastriketi paroktasya -samAdhAnaM sUtrAntareNa mukhavastrikArajoharaNe ca sthApayannAha dravyaM prAdhAnyatassAmya evAlpaM zikSaNaM ca yat / rUppamAthuktito dravya-bhAvAbhyAM zramaNeSu yat // 11 // tasasyopamayA zrAddha, liGagedve dezato ytH| zrAmaNyaM sarvato dravyasyAbhAbAbupamApi na // 12 // yugmam vyAkhyA-zrAvakasya sAmye eva sati, na dezAvakAzikA. tithisaMvibhAgayossatodravyaM mukhavastrikArajoharaNe ataHkAramAdAgame prokte kAraNamAha-prAdhAnyataH-sAmAyikasya pradhAnatvAt / mukhyAnuSThAne hi pariniSThitAbhyAsasyAnulagnasakalAnuSThAne sukhena sAtmyabhAvAt sthavirakalpijinakalpasambandhinassakalAnuSThAnasya sarvadaiva tAbhyAM kAryatvAt / kSaNamapyetayoragrahaNe prAyazcittA''gamanAt / dvitIyaM kAraNamAha-tathA yat-yasmAtkAraNAt zikSaNamalpaM For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho vizrAmaH bhavet / zikSaNAnalpatve zikSaNaniSpannatvayorbhedAbhAvAt / adAntasya palAyanAt / ata evAdibhUmikasya zrAddhasya sAmyamAtra eva mukhavastrikArajoharaNAbhyasanam / 'rUppa'mityAdi / yadyasmAtkAraNAt, 'rUppamAdyaktito' yadAha 'rUppaM TakaM visamAhayakkharaM na vi ya rUvao cheo / PNhapi samAoge rUvo cheyattaNamuvei // 1 // tathA 'rUppaM pattaMgabuhA TaMka je liMGagadhAriNo smnnaa| davvassa ya bhAvassa ya cheoM samaNo samAoge // 2 / / (AvazyakaniyuktiH) iti vacanAt / / zramaNo dravyabhAvayoH samAyoge sati bhavet / tatastasmAtkAraNAt / tasya zramaNasya upamayopamAnena zrAddha-zrAvake dravyasya dezato dve liGage-mukhavastrikArajoharaNe siddhytH| kimuktaM bhavati-siddhAnte zrAvake dravyAvinAbhAvizramaNopamAnadAnena dravyadezasya siddhayA dravyadezarUpaM liGagadvayaM siddhayati / kimityAha-yato-yasmAtkAraNAta dravyasya sarvata:-sarvadravyayuktatvena zrAmaNyaM-zramaNatvaM siddhAnte uktam / yaH sarvadravyayuktassa siddhAnte zramago vivakSita ityarthaH / tataH sUtre zrAvakasya sarvadravyAbhaNanena zramaNopamAbhaNanam / tathA dravyasyAbhAvAt-siddhAnte zrAvakasya dravyAbhavanena upamApi-upamAnamapi na bhavati, yadi sUtre zrAvakasya dravyamuktaM na syAt / tataH zramaNopamAbhaNanena dezata eva dravyasya siddhirApadyate // 11 // 12 // yugmam // sAmAyika kRte proktA, zrAvake shrmnnopmaa| bhadrabAhusvAmipAvara, sphuTamAvazyakAgame // 13 // vyAkhyA-spaSTaH / navaraM yadAha-sAmAiyammi vi kae samaNo iva sAvao havaha jamhA' // 13 // For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutatvapradIpa veSo'zeSopi nokto'syA-numatitvAdakAryataH / sa yathA jinakalpasya, vinA kAryeNa vAryate // 14 // vyAkhyA-asya zrAvakasya azeSopi-samagropi veSazcaturdazopakaraNAni sati sAmAyike siddhAnte na ukto-na proktAni / kuta? ityAha-anumatitvAt 'karataMpi annaM na samaNujANAmi' ityabhaNanAt / na kevalamanumatibhAvAdakAryatazca-kAryAbhAvAt sa samagropi beSo yathA-yena prakAreNa jinakalpasya-jinakalpikasya kAryeNa vitA vAryate-niSidhyate, tathA zrAvakasyApi niSiddhaH / yeSAM jinakalpikAnAM dvAdazabhirupakaraNaiH kArya na syAt ' Agame teSAM mukhavastrikArajoharaNe eva prokte / etayoryatiliGamArthaM jIvadayArthaM ca yateravazyaMbhAvAt / tadete dezayaterapi yujyate / / 14 / / kathaM vA dezacAritraM, tvadIye dravyato bata / mucyate te kimAtte cet, tadantyapratimaH kathaM? // 15 // zrutoktatvAvihApyevaM, vidyA nirgurukA tu na / jJAtaH zivakumAroktA-dhartho mUDha! tvayA na yat ||16||yugmm / vyAkhyA-AJcalika! tAvadbhagavatA cAritraM sarvato dezatazcAdiSTam / eka dvidhA / yatsarvatastadapi dvidhA-dravyato bhAvatazca / etaditthaM tvayApyabhyupagatamAste / tata etadanuyAyitayA yat dezataH tadapi dravyato bhAvata shcetyaapnnm| ataH tvadIye bateti khede / mukhastrikArajoharaNe vinA dezacAritraM dravyataH kathaM bhavet ? / na kathaJcidbhavedityarthaH / dravyasya liGgadhAritvAt / paroktaM vikalpAntaramAha- te mukhavastrikArajoharaNe AttetvadIyazrAvakaihite kiM mucyate ? gRhitaveSasya moktumnucittvaat| iti cet / tato'ntyapratimarekAdazIpratimAdhArakaiste Atte kathaM mucyate ? | paraH prAha - zrutoktatvAt / For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho vizrAmaH ~~~~~~~~mammmonwwwmmmmmmmmmm ucyate-ihApyevaM / ihApi-atrApi ekAdazIpratimAvyatiriktazrAvakANAM mukhavastrikAgrahaNepi evaM-zrutoktatvAt / tu-punarvidyA nirgurukA na bhavati / lokepi prasiddhametata-yat guruM vinA vidyA na bhvet| tataH ekAdazIpratimAvyatiriktazrAvakANAmapi sUtre gRhitasAmAyike mukhavastrikAdiSTA'stItyupadeSTA ko nAma gururahitAnAM bhavatAM bhavitA ? nirgurutvAdevA''ryarakSitasyeti / yadyasmAtkAraNAd he mUDha ! tvayA zivakumAroktasya, AdizabdAt zrIvarddhamAnasUriNA uktasyArtho na jJAtastato nirgurutvaM sughaTameva / zivakumArakathAnakamucyate jAhe na kassai vayaNaM karei tAhe saMvigmeNa paumaraheNa ranA sIladhaNo daDhadhammo inbhaputto samaNobAsao saddAveUNa bhaNioputta ! zivakumAreNa pavajjAbhilAsiNA amhehiM avisajjieNa moNaM paDivannaM / saMpaya bhuttuMpi na icchai / taM jahA jANasi tahA bhoAvehi / evaM karateNaM amhaM jIviyaM dinnati maNe ThaviUNa ghatta (putta) suvidinnabhUmibhAgo sivaM asaMkiyaM uksappasutti / taoso paNao sAmi ! karissa jaM juttaM ti / uvagao sivakumArasamIva nisIhiaM kAUNa iriAi paDikkato bArasAvattaM kiikamma kAUNaM pamajjiUNa aNujANaha metti aasnno| sivakumAreNa ciMtia-esa inbhaputto agArI sAhuviNayaM pauMjiUNa tthio| pucchAmi tAva NaM teNa bhaNio-ibbhaputta ! jo mayA guruNo sAgaradattassa samIve sAhUhiM viNao paujjamANo diTho so tume putto| taM tume kahehi kahaM na virujjhai ? daDhadhammeNa bhaNio-kumAra ! Arahae pavayaNe viNao samaNANaM sAvaANaM ca sAmanno jiNavayaNaM saccaMti jA diTThI sAvi sAhAraNA samaNA puNa mahanvayadharA aNuvvaiNo sAvayA / For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe wwwanmera ibhyaputrasambandhino vinayasya sAdhuvinayadRSTAntadAnena sAdhusambandhino dvAdazAvartavandanArUpasya vinayasya mukhavastrikAyuktatvenebhyaputrasyApi mukhavastrikA sulabdhaiveti / zrIvardhamAnasUrikRtaM kulakaM yathA- mohatimirohasUraM namiuM vIraM suANusAreNa / sAhemi a muhapatti saDaDhANamaNuggahatthAe / / 1 / / iha kevi samayatatta amuNaMtA sAvagANa muhapatti / paDisehaMti jaINaM uvagaraNamiNaMti kAUNaM // 2 // evaM tu cIvarANi vi jujjati na sAvagANa pariheuM / jamhA tANi vi majjhimajiNasAhUvagaraNabhUAI // 3 // jaM. vaH aI ki phusaMto pAe muhaNataeNaM pacchittaM. pAvai ki puNa saraDho tapiH aniakappaNAmittaH // bhinna visayaM khu tesi pacchittaM bhaNiyamAgame iharA / davvatthae vaDhto jaI va dUsijja saDDhovi / / 5 / / aha egasADieNaM uttarasaMgeNa vasahimAIsu pAeNa visai saDDho tamhA vatthaMcaleNeva / / 6 // sAmAiyamAiyaM saMbhavai imaMpi AgamaviruddhaM / AvassagacunnIe jaM sAmAiyavihI evaM // 7 // sAmAiyaM karito saDaDho kuNddlkiriiddmnnimuii| taMbolapupphapaMguraNamAi vosirai savvaMpi // 8 // samve iya sattamaMge uvAsagadasAsu kuNddkoliago| muttUNa uttarijje paDivanno posahavayaMti // 9 // kaMpille sAvayakuMDakolio niaasogvnniaae| gaMtuM Tuvai silAe nAmamuddattarijjaM ca // 10 // For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho vidhAma: wwvvvv vIravarassa bhagavao uvasaMpajjittu dhammapannatti / viharai a jAva sAmI samosaDho tattha taM samayaM / / 11 / / laTTho a imIse kahAi so haTTatuTThao hiae / seaM khalu maha sAmI vaMdittA taha namaMsittA / / 12 / / tatto paDiniattassa posahaM pAriaM ca pehittA / jaha nAma kAmadevo taha thuvvai pajjuvAsei // 13 // jaMpia samae bhaNioM kaDasAmaio gurUNa pAsaMmi / rayaharaNamaha nisijja maggai saDDho aha gharammi // 14 // to tassa uvaggahiaM rayaharaNaM tassa asai puttassa / ateNaM tu tahapia puttaM muhaputtiA neA / / 15 / / vAsattANAvariA nikkAraNa ThaMti kajji jayaNAe / hatthatyaMgulisannA puttaMtariA va bhAsaMti // 16 // ia AvassayagAhAmajjhe paDhiassa puttisahassa / muhapattiatti attho cuNIe vaNito jamhA // 17 // kanhassaTThArasamuNisahassavaMdaNagavaiyare vitahi / bhaNiamimaM vi asAmI samosaDho niggao rAyA // 18 // savvepi vaMdiA jAva bArasAvattavaMdaNeNaMti / kiM bahuNA paMcavihAbhigamo nambhAsio tattha // 19 / / taha panhAvAgaraNe dasamaMge sAvagANa muhapattI / paDiccia ThANatige vannijjai tasthima paDhama // 20 // davvakayaM bhAvakayaM davvakayaM puttiyAi iya sutte / - muhaputtiyAi dabveNa sAvagaM kiNai sAhutti / / 21 / / For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe ~ ~ ~ ~ ~ aciattaghare gamaNaM aciyattagharaMmi bhattapANaM tu / vajjeavvaM sijjAsaMthAragapIDhaphalagaM ca // 22 // vatthaM pattaM kaMbalamuhaputtImAi iya bhave bIaM / navi vaMdaNAya navi pUaNAya nahu mANaNAyaMti // 23 // muhaputtiyA namukkAra mAbhiyA viyaraNAi rUvAi / navi pUaNAi bhikkhaM gavesiavvaM tu taiyamiNaM // 24 / / AvassaguvAsagadasa-panhAvAgaraNapamuhasatthesu / vatthaMcalaviraheNaM muhapattI ThAviyA evaM / / 25 / / iya samaya-heujuttIhiM saMgayaM bahumayaM bahujaNANaM / avahatthiya muhapatti jamannahA kevi palavaMti / / 26 // taM mAhappaM mohassa dunvilasiyaM ca abhinivesissa / dIharasaMsAraphalANamahava kammANa pariNAmo // 27 // tA bho bhavvA ! caiUNa kuggahaM aNusareha suamaggaM / sirivaddhamANasUrIhiM saMsiyaM jaha mahaha sukkhaM // 28 // iti mukhapotikAsthApanakulakaM samAptam / / 16 / / atha zrAddhapratikramaNaM sthApayannAha yatpratikramaNaM ceryA-pathikI te na kiM ttH| mithyAduHkRtameSA yat tathA zrAddhasya nA''game // 17 // vyAkhyA-yatte-tava, zrAvakANAM IryApathikI pratikramaNaM kathitA / tato mithyAduHkRtamAtrameva pratikramaNamubhayakAlaM tvadIye zrAvakANAM kathaM noktaM ? mithyAduHkRtasyApi pApazuddhihetutvAt / dUSaNaM cAha-yadyasmAtkAraNAdeSA IpithikI bhavadIyaH zrAddhardaivasikarAtrikapApavizuddhaye yathA vidhIyate tathA tena prakAreNA''game na dRzyate / svamatikalpitametaditi bhAvanIyam // 17 // For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra SaSTho vizrAmaH www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tat kulAlo'karoccetta - diti kutra bhute zrutam ? / athavA kevalI cet sa, tatopyabhimato na te // 18 // vyAkhyA - tatpratikramaNaM kulAla:- kumbhakAro'karot, iti cettata iti kumbhakAreNa kRtaM pratikramaNaM idaM kutra - kasmin zrutesiddhAnte tvayA zrutaM ? na kvacidityarthaH / ahaM zrutoktameva bruve iti tavAbhimato ( mAno) pi pratikramaNamatsareNa kathaM kutrApi proSitaH / athavA cedyadi sa kumbhakAraH kevalI - kevalajJAnI syAt / tatopi te tava nAbhimato - nAbhISTa: / etAvatA kevalajJA nikumbhakArakRtamapi na manyase ityarthaH // 18 // 103 mUrkheNa kenacididaM pratikramaNaM kRtamiti paroktamutthApayannAhaprAyazcittamivaM yattan na syAvUnamathAdhikam / nAbhUtabhavanaM cAsya, tatkutaH kRtrimAkRtiH ? // 19 // 1 vyAkhyA- yadyasmAt kAraNAt idaM pratikramaNaM prAyazcitaM vidyate zrAvakA ticArasaMzodhanarUpatvAt / tato na idamUnamadhikaM vA syAt / asya na abhUtabhavanaM / abhUtasyAvidyamAnasya bhavanaMvidyamAnatvam / idaM pratikramaNarUpaM prAyazcittaM purA nAbhUt pazcAdabhUditi netyarthaH / pApasya varddhamAnaprAyazcittasya sarvadA bhavanAt / tatastasmAtkAraNAt kutaH pakSAdasya pratikramaNasya kRtrimAkRtiH ? mUrkhasya kasyacitkRtatvena kRtrimA AkRtirAkAro yasyAH sA kRtrimAkRtiH / AgamoktatvAdasya pratikramaNasUtraM aparAnuSThAnaM ca pratikramaNanAmnA vivakSitam / tato yannAma yatra sambhavati / tatra tadvaktavyamityatra pratikramaNa sUtramadhikRtyAha tatpAzcAtyaM zrute yaza, saMbhavedetadeva tat / SaDavidhAMtasthanAmatthA - dyatipAkSikasUtravat // 20 // For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutatvapradIpe 104 WAKAM vyAkhyA-yadyasmAtkAraNAt tatpratikramaNasUtraM zrute-siddhAnte na dRzyate / ataH pAzcAtyaM-pazcAdbhavamiti cet / tata etadeva vaMdittu samvasiddhe' ityAdirUpameva pratikramaNasUtra siddhAntassambhavet-ghaTeta, nAnyasiddhAntoktaM 'kutaH ? ityAha-SaDavidhAntaHsthanAmatvAt / SaDavighaM yadAvazyaka-sAmAiyaM ca uvisatthao vaMdaNayaM paDikkamaNaM kAussaggo paccakkhANamitirUpaM, tasyAntamadhye sthitaM yannAma pratikramaNamiti tasya bhAvastasmAt / kimuktaM bhavati-paGavidhasya madhye pratikramaNamuktaM / tataH kenacita pratikramaNasUtreNa bhavitavyameva / asya tu pratikramaNasUtramiti nAma tatastathA 'paDikkamaNeNaM bhaMte ! jIve kiM jaNayai ? paDikkamaNeNaM vayachiddAi pihei' itivacanAt / AlApakasyAsya pratikramaNasUtrasyaivApekSatvenAsya vratacchidrapidhAnarUpatvena siddhaanttvsiddhiH| yatipAkSika sUtravat / yathA yatisambandhi pAkSikasUtraM pRthak sUtre adRzyamAnamapi sUtratayA siddhaM bhavadbhirabhyupagataM tacca / etadapi pratikramaNasUtraM sUtratayA siddhyti||20|| pAzcAtyamityasyAdRSTe-jannamityAdisUtrataH / anantaguNahAnezca, zrAddhe pazcAnnavAkhilam // 21 // vyAkhyA-pAzcAtyasyApyAcIrNatvena siddhAntatvAtpunaH pAzcAtyametaditi-amunA prakAreNAsya pratikramaNasya kasmiMzcit zAstreDa dRSTa radarzanAt / 'janna'mityAdisUtrataH jaNaM imaM samaNo vA samaNI vA sAvao vA sAviyA vA taccitte tammaNe tallese tayajjhavasie tadajjhavasANe tadaTTovautte tadappiyakaraNe tabbhAvaNAbhAvie annatya ya katthaya maNaM akaremANe ubhaokAlaM AvassayaM karei / (anuyogadvArasUtram ) 'etadvRttiH-tapitakaraNaH' karaNAnitatsAdhakatamAni deharajoharaNamukhavastrikAdIni / tasminnAvazyake For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra SaSTho vizrAmaH www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 105 yathAsthAna- nyastopakaraNa ityarthaH / tathA'nantaguNahAne ranantaguNahAniH pAzcAtyazrAvakANAM bhavadbhirapyanumatA, pAzcAtyAnAM pramAdaparavazatayA nUtana viziSTAnuSThAnakaraNAsambhavAt / anantaguNavRddhapurAtanapuruSa kRtAnuSThAne bahumAnataH pAzcAtyAnAmapi karaNodyamatvasiddhau tato viziSTAnuSThAnarUpasyAsmAkInazrAddhapratikramaNasya sarvadaiva bhavanasambhava: yathA vidhIyamAnamakhilaM - samagramapi pratikramaNAnuSThAnaM na pazcAt / zrutadaivatakSetra devatakAyotsargAderAcIrNatvAt / zeSaM purAtanamiti // 21 // sArambhANAM nirArambhA -''locanAlocanIkRtA / tadvizvastA'nulagnA - kRpA ki te gatA bata ? // 22 // V vyAkhyA - aho AJcalika ! yat tvayA sArambhANAM zrAvakANAM nirArambhA - niravadyA AlocanA - ubhayakAlapratikramaNarUpA AlocanIkRtA-cakSurgocarIkRtA / tataste tava kiM kathaM bateti khede, vizvastA- vizvAsamupagatA, anulagnA :- pRSThalagnA ArttA:saMsAraduHkhapIDitA ye zrAvakAsteSu yA kRpA-dayA sA'pi vidhvastA ||22|| rAjate rAjJi cA'jJe'pi, yadA''rAtrikamatra kiM / lokAlokaviloke'smin, prabhAvA''bhAti notprabham // 23 // , vyAkhyA - ajJe'pi mUrkho'pi rAjJi nRpe yat ArAtrikaM / atrAsyAM pRthivyAM rAjate - zobhate / tato'smin prabho - vItarAge utprabhamardhvaprabhamArAtrikaM kiM nA''bhAti ? / apitvAbhAtyeva / kiM viziSTe prabho ? lokAlokaviloke / lokazca alokazca lokA' lokau tayorviloko - darzanaM yasya tasmin // 23 // athavA.... For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gurutattvapradIpe www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dIpaprabhA prabhoragre, dhUpAGagArAvagArika / svajAtmA maGagalatvAdvA, kimu hI nAtha ! nAmalA // 24 // 1 vyAkhyA -.. | athavA dIpaprabhA amalA-nirmalA na dhUpAbagArAt ? pradIpasyodyotakatvena nirmalatvaM savizeSam / tataH prabhoH purato dhUpAGagAro yadi yuSmAbhirmucyate tataH pradIpaH kathaM nAma na mucyate / yaduktaM zrIharibhadrasUripAdaiH pUjASoDazake-paJcopacArayuktA kAcitvaSTopacArayuktA syAt / RddhivizeSAdanyA; proktA sarvopacAreti // 1 // tatra ca paJcopacArAH kusumAkSatagandhadhUpapradIpairbhavanti / yataH prazamaratI umAsvAtivAcakena bhaNitaM - caityAyatana prasthApanAni kRtvA ca zaktitaH prayata: / pUjAzca gandhamAlyA 'dhivAsadhUpapradIpAdyAH || 1 || AdizabdAdakSatAdigraha iti tadvRttiH / uktaM ca pUjApaJcAzake - varaM gandhadhUva cakkhu kkhae hi kusumehi prakaradIvehiM / nevajjaphalajalehiM jiNapuA aTThahA hoi ||1|| sabbocayArapuA nhavaNaccaNavatyabhUsaNAihiM / phala. * 106 * apakvAnnAcca pakvAnnaM, jAtyAjAtyatvato'tha ki / honaM yatkevalI bhuGakute, boTikairapyavAritaM // 25 // vyAkhyA- tAtitthaMkaro dhammaM kahito tuhikko bhavai / tAhe so rAyAI balihatthagao devaparivuDo titthagaraM tikkhutto AhiNapayAhiNaM kAuM titthagarassa pAyamUle taM bali nissarai, tassa addhapaDiyaM devA giNhaMti, sesassa addhaM ahivatI gehati se pAgayajayo giNhai / tao sitthaM jassa matthae paDa, tassa pubbupphno bAhrI uvasamajha aNuppannA rogAyakA chammAsA na uppajjati / Avazyaka niyukticUrNe aso balerAlApaka uktaH / atha nizItha kUNiH - tAhe pabhAvaI vhAyA kayakouyamaMgalA suvikala For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSTho vizrAmaH vAsaparihANaparihiyA balipupphavakaDacchyahatyA gyaa| tao pabhAvaie savvaM balimAi kAuM bhaNiyaM-devAdhidevo mahAvIravaddhamANasAmI tassa paDimA kIrautti paharAhivAhio kuhADo // 25 // mAGagalyena phalaM puSpAda, vAnaspatyena vA katham / honaM snAtrodakAdagro-dakaM sAvadhamadya kim ? // 26 // vyAkhyA-puSpAt phalaM mAGgalyana-maGgalatvena, vA-athavA vAnaspatyena-vanaspativikAratvena' kathaM hInaM ? api tu na hInaM, samAnamityarthaH / tataH prabhau puSpAnAmaniSedhe phalAnAmapyaniSedha evApadyate / ataH phalaniSedhe'pi mahAmUDhataiva tava / tathA cAvazyakacUNiH- patta-puppha-phala-bIya-malla-gaMdha-vaNa jAva cunnnnvaasNti'tti| tathA snAtrodakAdagrodakaM avayaM-sAvadyaM kimabhUt ? saGaghaparamparA''yAtatvena alpatvena ca prabhoH purato ddhaukitodksyaalpsaavdytvaat| taniSedhe prakaTaiva mahAmUrkhateti / / 26 / / yad yad bahuphalaM tat tan, niSiddha dhigjaantaa| saGaghatIrthakarau sUtraM, mitho hetutvatassadA // 27 // vyAkhyA-aho AJcalika !.yat yat pUrvoktaM bahuphalaM tat tat tvayA niSiddham / dhigiti khede| kiviziSTena tvayA ? ajAnatA, ki ? sUtraM kiM tatsUtraM ? saGaghatIrthakarau, kasmAt ? mitho hetutvataH / tIrthAt tIrthakaraH, tIrthakarAt tIrthamiti bIjAGakuravad bhavanenobhayorapi siddhAntatAmajAnAnena saGaghaparamparA''yAtaM tIrthakaroktamiva akSareSu dRSTamadRSTaM vA chinnasUtroktatvAt sUtrAnuyAyitvAt vA sarvamapi pramANamevetyazraddhAnenAbhinivezataralitA'ntaHkaraNena bahuphalamevAkhilaM niSiddhamiti / / 27 / / sthApanAcArya sthApayannAha For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe newmaraamar tIrthakRtirahe yadava, bimbA''lambanamAgame / gurorapi tathA no cen, mithyAtvaM tadalakSavat / / 28 // vyA.-spaSTaH / navaraM-alakSo-naucita (tr)klpitdevtaavishessH||28|| granthavistarabhItyAnya-dutsUtrotkhananaM sthitam / zritA sumatisiMhena, mithyAtvaM sArddhapauNimA (meN)||29|| vyaakhyaa-spssttH| navaraM-anyadutsUtrotkhananaM kumatakuTTanAdavaseyam / tathA sumatisiMhasUriH-sArddhapUNimIyakamatA''karSaka: prathamAcAryaH // 29 // caturvazI tatpratiSThe, mithyAtvaM ca tataH kathaM ? / tAbhyAM kamAtpragRhItaM, sthApitaM caityamarcyate // 30 // vyAkhyA-aho sArddhapUrNimIyaka ! cet-yadi, caturdazI tatpratiSThA .... / bdaM zeSAdAnamupapattita Agamato'pi / uktaM ca vasudevahiNDiprathamakhaNDa ekonaviMzatitamalambha-sayaMpabhA kannA abhinaMdaNa-jaganaMdaNacAraNasamaNasamove suyadhammA sammattaM paDivannA / annayA ya pavvadivase posahaM aNupAleUNa siddhAyaNakayapUA piuNo paasmaagyaa| tAya ! sesaM gennhetti| paNaeNa raNNA paDicchiyA sirasitti / athA'sya vyAkhyA-svayaMprabhAbhidhA kanyA khacararAjJaH sutaa| yadi punarbhadrakA syAdityAha-abhinandana-jagannandananAmnozcAraNayoH samIpe zrutadharmA samyaktvaM prtipnnaa| anyadA parvadivase pauSadhamanupAlya tatpAraNake caityaM pUjayitvA pituH pArvegatA jalpati ca yat tAta ! yugAdidevasya zeSAM gRhANa / tenApi rAjJA praNatasirasA gRhotA sA devazeSeti / ityekotsUtranirAkaraNa / sImanakagirau jinAyatane sthito vasudevaH khecaravimAnaparigataM gaganaM nirIkSya kimetaditi sasambhramamanilayazasamAha / tato'nilayazA For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SaSThI vizrAmaH api taM prati brute-adyeha jinabhavanAnAM varSamahotsava ekarAtrika: samprAptaH / anyo'pi atrASTAhikAmahotsavo bhavati / atra ca vasudevahiDi akSarANi evaM-tIe bhaNiyaM ajjautta ! ittha vijjA paDhamadhayaNe bhUmIe jiNAyayaNANaM savatsarussavo egarAio sNptto| annovi ya hoi maho ittha aThThAhiyA hoi mahima'tti / tathA'syAH prathamakhaNDe bhaNitaM tinni mahimAu kAremANA te hariseNa kAlaM gamaMti'ti / vyAkhyA caitramAse eko'zvina mAse dvitIya iti zAzvatAvaSTAhikAmahimAnau dvau tatIyo'zAzvataH punaH sImanaganage kurvanti iti mahimAtrayaM / tathA cAgamaH-do sAsaya jattAo tatthegA hoi cittamAsaMmi / aThThAhiyAumahimA bIyA puNa assiNe mAse / / 1 / / tAhe caumAsiyatiyage pajjosavaNA taha ya iya chakkaM / jiNajamma-dikkha-kevala-nibvANA isu asaasiyaa||2|| uktaM ca vasudevahiMDitRtIyakhaMDe-ajjaaTThamIe ADhaveUNa paMcanaisaMgame bhayavao saMjayaMtassa nAgaraNNo ya aTThAhiyA mahAmahimA pavannA hohii / tatthaya dohivi vijjAharaseDhIhi avassa miliyabvati / iti dvitIyotsUtranirAkaraNaM / bharaheNa nimmaviyA aTThamahApADiherasaMjuttA / aTThavayaMmi sele... * * * * * // 30 // iti zrI gurutattvapradIpe utsUtrakandakuddAlAparaparyAye AGa calika-sArddhapauNimAnirAso nAma SaSThavizrAmaH / / 6 / / .. saptamo vidhAmaH / AgaminnAgamassAgha-kRtamAjJAyutatvataH / kramA''gato'dhunA saGagha-stIrthasyA'ntaramanyathA // 1|| vyAkhyA-he Agamin ! saGaghena kRtaM-AcIrNamAgamo bhaNyate / asya prAmANyamAha-AjJAyutatvataH 'ANAjutto saGagho' iti For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe 110 vacanAt sngghkRtsyaapyaajnyaayukttvaa''ptteH| ata eva saGaghakRtasyA''gamatvAbhavanena saGagho'pi na bhavet / saGaghasya mithyAdRSTitvaprasaGgAditi saGaghavyavacchedaH syAt, tato'samaJjasametat / na kadAcididaM bhUtaM bhavati bhaviSyati / yat saGaghavyatiriktenAnena jagatA bhavitavyam / tasmAd yat kiJcit saGaghana kRtaM, sa Agama eveti balAdApannam / adhunA-vartamAnakAle, kramA''gatassarvasaGaghAnugatakrameNa ya Agatassa saGagho bhavati / yato vyavacchinne saGaghe saGaghasyAbhAvAt saGaghakramo'pi na syAt tatastadA yastIrthakareNa sthApitassa saGagho bhavati / anyathA-adhunA kramAgatasaGaghasyAsaGaghatve, tIrthasya-saGghasyA'ntaraM-vivaraM syAt / naca siddhAnte sampratikAlamAzritya tIrthasyA'ntaramuktam / na ca samprati tIrthA'ntarasya lakSaNamasmin kSetre dRzyate / tIrthavivare hi'dharma' ityakSaradvayasyAzravaNAt navyatIrthakareNa tIrthasya karaNAcca / na caitadaveti kramA''gata eva saGagho'dhunA siddhH| yadAha-'jaMbahIveNaM bhaMte ! dIve bhArahe vAse imIse osappiNIe devANuppiyANaM titthaM kevaiyaM kAlaM aNusajjisai ? / go0-jaMbudIve dIve bhArahe vAse imIse osappiNIe mama titthaM egavIsaM vAsasahassAiM aNusajjisai // 1 // tyajannAcaraNAM roSAt, tat tyaktvA''gamamAgamin ! / sA hi saGghakRtA sUtre'stItyAjJA''caraNApi ca // 2 // vyAkhyA-tat-tasmAt kAraNAt, aho Agamin ! tvaM AgamaM tyaktvA, kiM kurvan ? roSAt-kopAdAcaraNAM tyajan, AcaraNAtyAgena tvayA Agamo'pi tyktH| kathaM ? ityAha-hi yasmAt kAraNAt sA AcaraNA saGaghakRtA, saGaghakRtasya Agamatva For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saptamo vizrAmaH www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 siddhiH prAk zloke uktA / sUtroktamapyAgamatvamAcaraNAyA darzayati sUtre - siddhAnte, AcaraNApi AjJA-Agamo'sti - vidyate / yadAha - 'AyaraNA vihu ANA, aviruddhA caiva hoi ANatti / iharA titthayarAsAyaNatti tallakkhaNaM ceyaM // 1 // asaDheNa samAInaM, jaM katthai keNaI asAvajjaM / nanivAriyama hiMya, bahumaNumayameyamAyariyaM // 2 // jo puNa tameva maggaM, dUse umapaMDio satakkAe / ummaggaM paDivajjai, akoviyappA jamAlIva // 3 // bRhatkalpe / / ||2|| prAk zlokasambandhivivaraNoktasyAsya gAthAtrikasya madhyAdAdyagAthAyAM parairuktaM kUTavyAkhyAnamapramANIkurvannAha - aviruddhA tokteti vyAkhyA cetsUtrameva tat / gAthAyAmapizabdAttu, bhinnaivA''caraNA zrutAt // 3 // 111 vyAkhyA- cedyadi, gAthAyAM - AyaraNA vihu ANA' ityAdi gAthAyAM 'aviruddhA zrutokteti' vyAkhyAnamAste / 'aviruddhazabdaH ' siddhAntokta iti paraparyAyeNa vyAkhyeya ityarthaH / tata AcaraNA sUtrAkSararUpaiva saJjAtA / na sUtrAnuyAyinI / tu-punaH, apizabdAt 'AyaraNAvi hu' ityatra apizabdata AcaraNA zrutAt-siddhAntAd, bhinnaiva-pRthagevA'bhUt / ato'viruddhazabdassUtrAnuyAyIti vyAkhyeyaH / itthaM AcaraNA sUtrAnuyAyinI siddhA ||3|| 2 tasyAM tallakSaNaM cedaM gAthAyAM kiM yataH zrute / lakSaNaM nAzaThenAdi, tat kUTavyAkhyayA kRtam // 4 // vyAkhyA - yadi AcaraNA siddhAntAt na pRthak / tatastasyAM gAthAyAM 'AyaraNA vi hu ANA' ityAdirUpAyAM, tallakSaNaM cedaM For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe 'tallakkhaNaM ceyaM' ityakSarANi kimuktAni ? yato-yasmAt kAraNAt, azaThenAdi lakSaNaM 'asaDheNa samAiNNaM' ityAdi prAka likhitagAthovataM lakSaNaM zrute siddhAnte na syAt / siddhAnte hi yad vAkyaM azaThena samAcIrNaM tadeva pramANamiti lakSaNaM na syAt, siddhAntokta [syodAvinRpamArakA dibhirapi zaTha ] samAcIrNasya pramANatvAt / 'jaM katthaiti / yat kutrApi kSetre samAcIrNaM tadeva pramANamityapi na syAt / siddhAntoktasya bahutareSvapi kSetreSu samAcaryamANasya pramANatvAt / 'keNaI asAvajjaM na nivAriyamannehi bahumaNumaya' miti yad vAkyaM kenacit samAcIrNa yaccAsAvadyaM yaccAnyairna nivAritaM yacca bahumataM tadeva pramANaM iti lakSaNaM siddhAnte na syAt, siddhAntoktasya bahugItArthasamAcIrNatvena niHpApatvena ca anyairanivAritatvena ca bahavanumatatvena ca pramANatvAt / 'eyamAyariyamiti / etadAcaritaM etadAcaritasyaiva lakSaNamityarthaH / sUtrAdAcaritaM pRthageveti / tat-tasmAt kAraNAt kUTavyAkhyayA- kUTena vyAkhyAnena kRtaM paryAptam / yato'nantasaMsAra paribhramaNameva phalaM kUTavyAkhyAnasya // 4 // sAmAcArI sthApannAha ujjayantAdigAthAdi - sAmAcArIparAGmukhaH / yadi tvamiva saGghaH syAt, tIrthacchedastadA bhavet // 5 // 112 vyAkhyA - yadi bhagavAn saGghastvamiva ujjayantAdisAmAcArIparAGmukho bhavet / uktaM ca- ujjita se lasihare, dikkhA nANaM nisIhiyA jassa / taM dhammacakkavaTTI, arinemiM nama'sAmi ||1|| For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo vizrAmaH NARurvivon iyaM gAthA sAmAcArI, AdizabdAdanyApi sAmAcArI yathA tvayA tyaktA / tathA yadi saGaghenApi tyajyate / tatastadA tIrthacchedo bhavet / yato'zaThA'mbikAkRtatvAdiyaM sAmAcArI tto| yadi sAmAcArI bhaNitvA imAM gAthAM saGagho nApaThiSyat tadA tIrthasyojjayantagireH chedo-vinAzo'bhaviSyat / digambarANAM svIkArAt / tathA anyadapi colapaTTaparidhAnAdikAM sAmAcArI bhaNitvA yadi saGagho nAGgIkaroti tadA tIrthasya-saGaghasya cchedo bhavati / tadanaGgIkAre nirvahaNAzaktaH ityetat tavApyanubhavasiddhaM / punastathApi svAbhinivezaM yanna muJcasi / tatastvaM tristutikaH zAsanacchedahetutvenAspRzyovaktavyo'dRSTavyosi / ujjayantatIrthaprabandhaH kthaankaadvseyH| tasya vRddhasampradAyaHgajapuranagarAta dhananAmA zreSThI devAlayasaGaghAlaGakRtaH zrIraivatakamahAtarthe samAjagAma / tatra ca bhagavadbimbasya pUjAM cakAra / itazca mahArASTramaNDanamalayapurAgataboTikabhaktavaruNazreSThinA AbharaNavibhUSitaM vibhuM nirIkSya kopAruNacakSuSA 'nimranthopyayaM bhagavAn sagranthaH zvetapaTabhaktaiH kRtaH' iti vadatA ca prakSiptA bhagavataH pUjA / tato dhanavaruNau parasparasparddhamAnau girinagarAbhidhapure nRpaa'ntikmaagto| tatra ca tena duHkhena duHkhitasya nizAyAM nidrAmalabhamAnasya dhanasya zreSThina: zAsanadevatA bhaNatyevaM-dharmiSTha zreSThin ! svamanasi manAgapi mA kArSIrdu :khamidam / yatazvaityavandanAmadhye 'ujjintasela' ityAdi gAthAM prakSipya dhruvaM jayaM nRpasabhAyAM tava dAsyAmi / tataH sakalasaGaghasahito dhanazreSThI samyagadRSTi devatAnAM kAyotsarga kRtvA prahRSTaH san samAgato nRpAntikaM, varuNo'pi / bhaNati ca dhano-yadi vastrAbharaNAdipUjAM vayaM kurmaH, tataH kimeSa tasyA vidhvaMsanaM kurute?| varuNopyAha-svatIrthe For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir murutattvapradIpe 114 avidhi kasyApi kartuM na dadAmi / saMzayamApanno nRpo'pi brUte-kasyApIdaM tIrthamiti ko vetti ? / bhaNati dhanazreSThI-yadA''smAkInamevedaM tIrtha, caityavandanAmadhye yenaiSA gAthA 'ujjayante 'tyAdirUpAnedhyAste / yadi bhavatAM na pratyayastata AsmAkInasaGaghe AbAlavRddhaH pAThayatAm / nRpo pratyayanimittaM pavanagatyA karabhikayA nijapuruSa preSya siNavaMlligrAmAta dhanadevazreSThino laghuputrikAmAnA'yayati / zvetAmbaradigambarasamudAyasya ca samakSaM nRpeNoktA-kiM nu basyavindanI vAgacchati / sApyAha-bADham / tato vatse ! jhaTityeva to kathaya / sA~pyativyaktana svareNa sarkalA caityavandanI 'paThati yavidimI gArthI 'ujjitaselasihare dikkhA nANaM nisIhiyA' ityAdikAM / iti zrutvA nRpo lokazca harSocchavasitamanA idaM maNati-jayati zvetabhikSusaGghastIrthamidaM nUnametasya / tatprabhRti iyaM gArthI paThyate caityavandanAmadhye gItArthaM razaThaH pUrvasUribhinaM niSiddhI / tathA ityapi manyate / 'cattAri aTTha dasa' eSApi gAthAsminnaiva prabandhe nisspnnaa| ekasyaiva tIrthasya kathanaM hi nirAdhAra pratibhAti / tataH satkRtya dhanazreSThI vijito rAjJA / purapi ujjayantai vastrAbharaNakusumAdibhiH pUjAmavAritadAnaM cASTAhikAmahimA (meM) ca vidhi prApto gajapuraM nagaram // 5 // saGagha evA''gamo yattat, tanmato syAstvamAgamI / sa saddharmo hi bhedI na, sarvathA dharmarmiNoH // 6 // vyAkhyA-yat-yasmAt kAraNAdahI Agamin ! saGagha evA''gamatat-tasmAt kAraNot tanmatau-tasya sadhasya matau-mananai tvaM AgamI-AgamavAn sthAH / kathaM saGagha evAgamaH ? ityAhasa-AgI, hi yasmAt kAraNAt, taddharma:-tasya saGaghasya dharma: For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo vizrAmaH svabhAvo vidyate / tatassarvathA sarva prakAreNa dharmadharmiNo bhedaH pRthaktvaM na vidyate / vastusvabhAvAd bhinnAbhinnarUpataiva / kimuktaM bhavati saGghaparamparA''gatasya saGghasya dharmiNogamane saGghadharma Agamo'pi tvayA'vagaNitaH / tataH AgamapradhvaMsino bhavato vRSAmika iti nAmohanAbhimAnaH ||6|| pAzcAtyo naM pramA cet tat sa tvaM saGadhaH punaH pramA / sUtrakartrA niSiddhApi catuHpUrvI babhUva tat / / 7 115 ? vyAkhyA - iha kila tristutika iti brUte yadahaM pAzcAtyaM kimapi na manye / tatastvaM prati procyate cedyadi, jinazAsana pAzcAtyo na pramANaM tatassa tvaM yattastAvakInastha matasyAbhnA niHsRtatvAt pUrvAcAryANAmapekSayA tvaM pAzcAtyo'ta itthaM tvamevApramANaM babhUvitha / saGghaH punaH pAzcAtyo'pi pramANameva / atrArthe dRSTAntamAha-sUtre' tyAdi / sUtrakartrA siddhAntakA reNa zrIbhadrabAhusvAminA siddhAntapramANena sthUlabhadre catuHpUrvI niSiddhApi pUrva catuSTayaM sthUlabhadrasya na dAsyAmIti kRte'pi zrI saGghapAdAnAmAdezena tattasmAt saGghaprAmANyabhavanalakSaNAt kAraNAt babhUva-sthUlabhadre dattetyarthaH / tIrthakaravAra ke vidyamAna saGghasyApekSayA zrIbhadrabAhusvAmivArake vidyamAnaH saGghaH pAzcAtyastasyApekSayA'dhunAtanasa UdhasyApyAdezaH pAzcAtyaH / tato yadi tasmAdezaH pramANamato'dhunAtanasaGghasyApyAdezaH pramANameva / ataH pUrvadharaMrapyanulla adhitaM saGaghAdezama kurvANasya tava tAmraghaTitaM vA lohaghaTitaM vA kapAlamAkAla vidyate // 7 // manyase cena taM sAmA- cArIcArI kimekataH // AcAryAddevabhadrAt kiM jJAtaM zIlagaNAdapi // 8 // For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe vyAkhyA-ced-yadi, tvaM taM pAzcAtyaM saGaghaM na manyase / tata ekataH-ekasmAt pakSAt, na sarvasmAt pakSAt / tvaM sAmAcArIcArI ki-kathama: ? sAmAcAryAM cAraH-pravRttiryasya sa / kAcit sAmAcArI kathamAdRtetyarthaH / sAmAcAryAH pAzcAtyasaGaghakRtatvAt / citte vAci ca sarvA sAmAcArImamanvAnasya kriyayA kAJcit kurvANasya tava nakarUpatA-naiva sAdhulakSaNam / uktaM ca-yathA cittaM tathA vAco, yathA vAcastathA kriyAH / . citte vAci kriyAyAM ca, sAdhUnAmekarUpatA // 1 // tristutikairaGgIkRtAyAssAmAcAryA madhyAt kAcit sAmAcAryupadizyate-'do jakkhapaDimAo do nAgapaDimAo do bhUyapaDimAo do kuMDadhAragapaDimAo do cAmaradhAragapaDimAo egA chattadhAragapaDimA' Agame zAzvatabimbAnyevambhUtAnyucyante / tato'mISAmanusAreNAzAzvatabimbAnyapi kartumitthamevocitAni / yadaparAjitAdigranthapramANena sUtradhAraghaTitAni bimbAnyanumanyante, sA sAmAcArI. 1, pratimAyA: vastrAJcalaH 2, zrIsupArzvasya paJcaphaNAnAM ghaTanaM 3, zrIpArzvanAthasya saptaphaNAnAM ghaTanaM 4, pratikramaNe prAk caityavandanA 5, paryuSaNAkalpasya divA vAcanA 6, sAmAyike kASTAsanAnAM kSamAzramaNadAnaM 7, colapaTTaparidhAnaM 8, colapaTTe dorakazca 9, kalpaprAvaraNaM 10, pAtramAtrakayorUvaM trepaNakadorakAdyAdAnaM 11, pAtrakamAtrakanandIbhAjaneSu pAnIyAprakSepaNaM 12, gacchasya madhye ekena kenacid vratinA jAgratA sthAtavyamityAdyAgamamullaGaghya sarveSAM nidrA 13, akSarANAM pramANena siddhAnte catvAro'nuyogAssantItyAgamamullaGaghya siddhAnte ekaMkAnuyogagrahaNaM 14, gocaracaryAyAM sarvopakaraNamanAdAya gamanaM 15, kambalasaMlagnadazikAmayarajoharaNAgrahaNaM 16, rajoharaNe vastraniSidyAyAM davaraka For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo vizrAmaH Punarwwwvwan nananaananmmmmmwwwmorammawww bandhanaM 17, sUtrArthayoH pauruSIdvaye'nyasvAdhyAyapaThanaM 18, pustakAdInAM vihAre'pi saha grahaNaM 19, etAH sarvA api sAmAcAryo bhavatApi matAH / tataH katha manyatarAzcaturmAsakacaturdazyAdikA na manyante / pUrvAparavirodho nAma dUSaNamidaM taveti / uttarArddha spaSTam / navaraM kathAnakamucyate-kila pUrNimIyakAnAM madhyAt dvau vratinau niHsRtyA'JcalikAnAM madhye smaayaatii| ebhistAvAcAryapade devabhadrasUri-zIlagaNasUrinAmAnau kRtau / ekasmin dine mahAnizAyAM dvAvapyetAvAcAryAvAJcalikAnAM madhyAgnirgatya zrIzatrujayaparisare gatau / tatra bhrAntacittAH kecit saptASTau vatinaH etyoraacaaryyomilitaaH| militvA tristutikamataM maNDitam vivekibhirjanaH huNDikAbhiH pratibodhyamAnAbhyAmAcAryAbhyAM svAbhinivezo na tyaktaH / / 8 / / siddhapUjAM sthApayannAha nA'rcA siddha na sArve tat, siddhA'nantatrayAditaH / bharato'cIkaranmukta-bhrAtRNAM pratimAzca kiM ? // 9 // vyAkhyA-siddhe-mukte, yadi arcA-pUjA na yujyate, tattasmAt te tIrthakarepi pUjA na yujyate / kasmAt ? siddhAnantatrayAditaH / siddhAnAM-muktAnAM, anantaM trayaM-anantaM jJAnamanantaM darzanamanantaM vIyaM ca, tIrthakare hyetat trayamapi bhavet , AdizabdAta vItarAgatvaM tsmaat| tathA bharato-bharatazcakravartI muktabhrAtRNAM pratimA-muktAnAM bAndhavAnAM bimbAni kathaM acIkarata-akArayat ? uktaM cAvazyake zrIbhadrabAhusvAmipAdaiH thUbhasaya bhAuANaM, cauvvIsaM ceva jiNahare kAsI / savvajiNANaM paDimA, vanapamANehi niyaehiM // 1 // For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir purutattvapradIpe etaccUNiH-bhAuasayassa tattheva paDimAo kAravei / appaNo paDimaM pajjuvAsaMtiyaM sayaM ca thUbhANaM / egaM titthayarassa avasesANaM eguNassa bhAuasa yassa / mA tattha koi aigamissa itti lohamaNumA ThaviA jaMtAuttA (tdvaarpaalkaa)| jehiM tattha maNuA aigantuM na sakkaMtitti // 9 // siddhapUjAsambandhinyaparANyapyuktAni dayante / atra ca vasudevahiNDi:-"devideNa ya imaM ittha savvavaNNAisayaM jiNAyayaNaM viruvamasassirIyaM niruviyaM ittha nAbheyassa bhagavao bhAuNo ya paDimAu ThaviyA svvknngaamiio| cakkarayaNaM ca / dhammacakkaM / nidhAiyaM bAhiM / niviTussa ya bhaddAsaNassa uvari rayaNamaMDavo kar3a ti / vyAkhyA-nivedayati vasudevapurassaro harikUTaparvate madananAmA kazcita-yadeva ! nijasodare khacaracakriNi citravege gatavati sati siddhisaudhaM saudharmendreNa vicitramatredaM caityaM tadantazca yugAdidevapratimA bhrAtRcitravegapratimA ca sthApiteti / asyaiva siddhAyatanasya sambandhe vasudevahiNDiakSarANi / tattha ya tiguNAIyaM payAhiNaM kAuM vaMdiUNa ya bAhiM bhattIe ceIyANi egao viyatti / tatra madanamitrakathite harikUTaparvate caitye vasudevo gatvA natvA tripradakSiNApUrva caityAmi bahiH pazyati mahimAnaM / uktaM ca. AvazyakacUNI maradevIsvarUpaM-bhagavao chatsAichattaM pichatIe * ceva kevalanANaM uppannaM / taM samayaM ca NaM AuaM vedaM ( khuTTa) siddhaa| devehi ya se pUyA kayA paDha masiddhoti kAUNaM / / 9 / / jaina jano'pi manyeta, casyaprAmAtI hi tat / pramAtra puNDarIko dvA-dhAcau zatrujayasthitau // 10 // vyAkhyA-hi-yasmAt kAraNAta,jano'pi-mithyAdRSTilokopi, caityaprAmANyato devagRhANAM prAmANyena, jaina-jinazAsanaM manyeta / For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo vizrAmaH 119 yadasmina dharme zrI zatrujayaprabhRtInyevaMvidhAni tIrthAmi nagaramahAsthAnAdiSvevaMvidhAH prAsAdAH dRzyante / tadasAvapi dharmo'stIti janenApi manyeta, tat-tasmAtkAraNAdatra-siddhapUjAvAM, puNDarikAHzrIzatruJjaye saMtiSThamAnapuNDarIkapratimA pramANaM // 10 // puSpAdipUjAtyAgo hi, syAccaritrAcaritrayoH / dvayAtItaprabhoH pUjA-niSedhe dhAvanaM madhA // 11 // vyA-hiryasmAtkAraNAt puSpAdipUjAtyAgazcAritrasya syAta, cAritrabhaGgAt / acAritrasyApi syAta, pUjAyA anadhikRtatvAt / dvayAtItaprabho:-'siddhe no carite no acaritte' itivacanAt cAritrAcAritramuktasya siddhasya pUjAniSedhe dhAvanaM-tvaritagamana, mudhA'lIka kriyate // 1 // rAkauSTriko bahiH saghAta, sArdharAkAJcalau bhiH| rAkAyAzcAJcalAccAsi, pUjye pUjA na te ttH||12|| vyAkhyA-tAvadavicchannasaGadhe paramparA''yAtasya saGadhasya madhyAt pUNimIyakakharatarau bAhyAvabhUtA / pUNimIyakAnAM madhyAt sArdhapUrNimIyakA'Jcalo bAhyAvabhUtAM / asi tvaM pUrNimIyakA'JcalikayormadhyAta bAhyo'bhUH / tataH-tasmAtkAraNAtte-tava, pUjye pUjA nAbhUt / yukto hi pUjyapUjAvyatikramo bAhyebhyo'pi bAhyasya tava // 12 // AgamajJasya cAritra-cAriNo na tathA yathA / camatkRtiradhiSThAtustiSThedra paticetasi // 13 // (kAle) tato'trApi suraistaistadvartate janamIzaM / na turyotsargadAnaM yattat jJAtaM sAdhu sAdhu te // 14 // vyAkhyA-bhUpaticetasi-rAjJazcitte, camatkRtizcamatkArastathA tena prakAreNA''gamajJasya-AgamavidazcAritracAriNazcAritriNazca For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe 120 na tiSThenna bhavet / yathA-yena prakAreNAdhiSThAyakasya zrIzaGakhezvarAdisambandhino bhavet / tatotrApi-tIrthakarAdirahitepi kAle, taissamyagdRSTibhissuraija'naM IdRzaM yathAdRSTaM vartate / adhunAdhiSThAyakabhIto hi rAjA'mAtyasAmantAdhikArikAdijinazAsanasya pratikUlatAM na kurute / yattu turyotsargAnaM 'veyAvaccagarANa'mityAdikAyotsargakaraNaM, tvadIye na vartate tatte-tava jJAtamabhiprAyassAdhusAdhu ityupahase // 13 // 14 // yugmam / mama maGgalamityAde-yaMbodhissaGaghadevatAt / turyotsargeNa tatsiddhaM, zAsanasyeti vartanam // 15 / / vyaakhyaa-spssttH| navaraM-" mama maMgalamarihaMtA" ityAdi. gAthA / / 15 / / svamiva svayamevaite, pAnti cecchAsanaM surAH / kAyotsargAH kRtAste te, tatki sukRtibhiH puraa?||16|| vyAkhyA-ceda-yadi, ete-surAH, zAsanaM svamiva-AtmAnamiva, svayameva-kAyotsargadAnaM vinaiva, pAnti-rakSanti, tatki purA-pUrva, te te siddhAntaprasiddhAH kAyotsargAH sukRtibhiH-yakSA-goSThAmAhilAdisambandhe saGaghena sksvakAryasambandhe mahAsatIsubhadrAprabhRtibhizca kRtAH // 16 // mithyAtvamatrakAnte hi, sAmagrayAH kAryahetutA / te tadaucityasaGaketA-vohante zrAvakAdivat / / 17 // vyAkhyA-hiryasmAtkAraNAdatra-jinazAsane, sarvatrakAnteekAntapakSe sati mithyAtvaM bhavati / 'sAmagrayAH ka ryahetutA' sAmagrI vinA kArya kimapi na niSpadyate / atra svavAsanayava samyagdRSTayo devAH zAsanakAryaM kurvantIti mananamityekAntapakSaH / For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo vizrAmaH MAnamnnamnnammnama vAsanAvatAmapi samyagadRSTidevAnAM kAyotsargakaraNaucityasaGaketAbhyAM zAsanakAryakaraNodyataH syAditi mananaM sAmagrIpakSaH, tattasmAt kAraNAtte devA maucityasaGaketau Ihante-spRhayanti, zrAvakAdivat / yathA kasmiMzcicchAsanakArya prArabdhe zrAvakazrAvikAdayo'pyaucityaM saGaketaM ca spRhynti| aucityaM nAma dharmapravRttinirvahaNakuzalA'lApAdi / saGaketo nAma zAsanakAryasya zApanAbhijJAnam / zrAvakAssamyagdRSTayo devAzca dezaviratatvAdavi ratatvAcca pramAdaparavazA aucityasaGaketAbhyAmeva protsAhitAssanta sAsanakArye pravartante / aucityasaGaketarUpoSyaM turyotsargastataH kartavya eveti / / 17 / / anaucityAnmuvA saGagha-kAyaM kuryanaM tetra yat / asaGaketAnna jAnanti, saGaghakAryodbhavaM ca yat // 18 // teSAM yakSAkathAsiddhaM, balaM zAsanarakSaNe / turyotsargeNa (o na)yasatte, zAsanocchedapAtakaM // 19 // yugmam / spssttau| vidhIyate svayotsargoM, yathA bhvndevte| hI zAsanAde kima? tathA zAsanadevate // 20 // vyaakhyaa-spssttH| navaraM-prasaGgAgatamabhidhIyate-sAMvatsarikacaturmAsakayostvadIyavratibhiH kriyamANakSetradevatAkAyotsargavat zrIvAsvAmikRtaparvatakSetradevatAkAyotsargavacca saGaghakRtanityakSetradevatAkAyotsargo'pyaduSTaH // 20 // turyotsargaH parvaH kaizcita, kAryapi kadApyabhUt / AdevA'yamanotsargAzaktyAdestvadhanA sadA // 21 // vyAkhyA-asau turyotsargazcaturthakAyotsargaH kArye saGaghAdisambandhini sati agrepi-tIrthakarakevalipUrvadharAdikAle'pi, kadApi For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattva pradIpe 1 kasmiMzcitprastAve'bhUt kaiH ? kaizcitpadeH "sAsaNadevayAe karemi kAussaggaM" ityevamAdibhiH padairanyatarairvA padairichanna sUtroktaireva / mAgbhUtabhavanaM kAyotsargasyA'sya / yatassaGghapAdAnAM pravRttirnavInApi nAss mavirodhinI, kintvAgamAnuyAyinyeva bhavati / tu punaradhunAvartamAnakAle, sadA sarvakAlaM caityavandanAkRtasambaddhatvAtpratidivasakaraNIyatvena babhUva / kutaH kAraNAt ?, AdevA''gamanotsargAzaktyAdeH / AdevA''gamanaM - zAsanadevatAprApti yAvat yA utsargasya kAyotsargasya yazaktistasyAH / pUrvaM hi vajraRSabhanArAcasaMhananabhAvena samutpanne kArye devatAsamAmame sati kAyotsargaM pArayiSyAmItyabhigrahagrahaNazaktissaSapAdAnAmAsIt / sAmprataM chedapRSTasaMhananabhAvena tathAvivazakterabhAvAdAdizabdAtkAlasyopasargabahulatvAnniratizayatvAcca 122. kAryasya sadava bhavanena anyatarasmAt kutazcitkAraNAdvA kAyotsargasyAsya sarvakAlakaraNamAcIrNaM / saGghasya prakaTasAhAyyAkaraNAddevatAnAmapi kAlavaiSamyena prakaTasAhAyyakartavyAprApteH pracchasAhAyyena jinazAsanasyaivaMvidhapravarttanAt / nanu yadi kAlavaiSamyaM pramANaM tataH kAlasya sAnukUlatayaiva zAsanasyaivaMvidhapravartanAt kiM devatA sAhAyyena ? naivaM vAcyaM mithyAtvabhAvAt / yato yApi kAlAdInAM sAnukUlatA sApi puruSadevatA sAhAyyamantareNAkiJcitkrarI syAt / yadAha-kAlasahAvo niyaI, puSvakayaM purisakAraNegatA / ' micchataM te ceva u, samAsao huti sammattaM // 1 // [ sammati0 ] // 21 // asau saGaghakRtessUtra saGgha sUtrakRtoryataH / 1 svayaM bhale tyAdauna, sUtrepyuktaM mitho'ntaram ||22|| vyAkhyA - asau caturtha: kAyotsargassUtramAgamaH parijJeyaH / kasmAta ?, saGghakRteH - saGaghena kRtatvAt yato yasmAtkAraNAt, saGghasUtrakRto: saGghasya sUtrakRtaH - siddhAntakArasya ca mitha: For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saptamo vizrAmaH www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 123 parasparaM, antaraM bhagavatA na proktaM / kva ?, 'tIrthaM bhadante' syAdausUtre / yadAha - 'tityaM bhaMte! titthaM titthakare titthaM ? / goyamA ! arahA tAva niyamA titthakare, tityaM puNa cAuvaNNo samaNasaMgho paDhamagaNaharo bA' / [ bhagavatI ] tatassiddhaM " veyAvaccagarANaM saMtigarANaM sammachiTTisamAhikarANa" iti caturNAM padAnAM saGghakRtatvena sUtratvam / prabhuzrI haribhadrasUripAdairlalitavistarAyAmeteSAM caturNAM padAnAM vyAkhyAnasya purata ' iti vRddhasampradAya' ityuktAkSarANAmanusAreNa paJcAzakavRttau caturthI stutiH kila arvAcInA' iti navAGgavRttikAroktAnusAreNa ca mayAtretyuktam / yato bAdhyabAdhakayorbAdhako vidhirbalavAn / atra siddhAntasyAkSaramAtrameva bAdhyaH, vRddha sampradAyo bAdhakaH, pramANatvena mahAtmanAmanullaGghanIyatvAt, vRddhasampradAyarUpaturyotsargasyAsya caturNAM padAnAM nUtanakartavye athavA purA santiSThamAnAnAmeva stutitrayeNa samaM saMyojane vRddhasampradAyatvaghaTanAt / siddhamatrAnRllaGaghanIyatvamiti ||22|| " tathAsvabhAvatassaGagha - tIrthakRtkRtamAgamaH / 1 'sUtraM gaNadhare' tyAbau, nAtaH prAyo'rthataH sa yat // 23 // vyAkhyA- 'saGghatIrtha kRtkRta' saGghena tIrthakRtA ca yatkiJciskRtaM sa AgAmobhaNyate kasmAt ?, tathA svabhAvataH saGghatIrthakRtorjalpanasya yathAvasthitasvarUpatvenAnutsUtra tayA''gamabhavanabhAvAt -sUtra gaNadharetyAdau "suttaM gaNaharaiyaM taheva patteyabuddharaiyaM ca / suyakevaliNA raiyaM abhinadasapUvviNA raiyaM // 1 // asmin sUtre yathA - titthagararaiyaM sutaM iti noktaM, tathA saGagharaiyaM sutaM ityapi noktaM / ato'smAtkAraNAt, yadyasmAtkAraNAt prAyo- bAhulyena, 'satIrthakRtkRta Agamo'rthasvarUpo bhavati / "atthaM bhAsai arihA" iti vacanAt " bahumaNumayameyamAyariya" miti vacanAcca / kimuktaM 2 For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe bhavati - Agamo hi dvividha:- sUtrarUpo'rtharUpazca / asyAM gAthAyAM sUtrA''gamakAriNa eva proktAH / arthA''gamakAriNA hi saGghalIrthakarI prAyaH / ato'syAM gAthAyAmanuktatve'pi tatkRtasyAnyasyApi sUtratva siddherasI turyotsarga stripadIvad bandharUpatvena sUtratayA siddha iti // 23 // iyaM te tristutivyakti - rAjagAmA''gamAtkuta: ? / tvadguruH prAg vrataM bhaGktvA, jagrAhotthApanAM kutaH ? ||24|| vyAkhyA - aho tristutika ! bhavAn akSaramAtrarucividyate / tata iyaM tristutivyaktiste tava, kutaH kasmAt AgamAdAjagAma ? stutitrayasya sAmAnyamAtraM bhavatsammate Agame tiSThati / yadAhanissakaDamanissakaDe vA ceIe sanvahi thuI tini / belaM va ceiyANi # nAuM ikkikkiyA vAvi // 1 // tini bA kaDar3haI jAva Io tisiloIyA | tAba tatthaM aNunnAyaM kAraNeNa pareNa vi || 2 || zeSA vyaktiH yathA tvayA vidhIyamAnAste, tathA kasminAgame tiSThatIti vicAryamAste / IryApathivyAmapratikrAntAyAM na yuktaM ' sAmAyikAdAnaM / uktaM ca mahAnizIthe - " goamA ! NaM aDikkatAe iriyAvahiyAe na kappai kicivi ciivaMdaNasajjJAyAiyaM kAuM" mUlAvazyakepyuktaM "iriyAvahiyA paDikkamijjai, tao ceiAI vaMdijjaMti" / caityavandanAbhaNanena samatApariNAmaM vinA zraddhAdInAmanutpAdena, svAdhyAyabhaNanena paJcaparameSThirUpasvAdhyAya saMyuktatvenAdizabdabhaNanena tajjAtIyatvena sAmAyikasya labdhatvAt / tathA zakrastavasyaikasyAH kasyAzcidvAcanAyA anaGgIkAre AmamollaGghanaM "jea aIA siddhA" ityAdya'paThatassadhollaGghanaM ca tavADhaukitam / itthaM vicAryamANaM " arihaMtace IANaM" ityAdyapi sarvvaM vizIryate / yaktiyaktAmAcAryaparamparAM vayamapi I For Private And Personal Use Only 124 Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptamo vizrAmaH 125 mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm manyAmahe iti cet , tato yuktiyukteyaM caturthI stutiH| purApi kAraNe kRtA sampratyapi kAraNe kriyamANatvAdAcAryaparamparA'dhyAtA ca / atha vayaM nijaguroH paramparAM manyAmahe iticet / tato 'grAmo nAsti kuta: sImA'" tava prathamaM gurureva na, kutastasya paramparA / yatastvadguruH prAk vrataM-rAkAJcalarUpaM, prathamaM vrataM bhaDakatvA utthApanAM tristutirUpAM kutaH-kasmAt gurorjagrAha / yatastvadgurvoH prathamamatA''karSakayodevabhadrasUrizIlagaNasUryoranyatarA guNAguNavicAraNA dUratastiSThatu, bAtyaveSamAtramapi na yuktipadavImArohati / yataH prathamaM candraprabhasUriNA caturdazIrUpaM cAritraM bhagnam / tatastacchiSyAjJA bhagnabatAnAmantike tvadgurubhyAM veSa upAttaH / tatassASi veSakupratijJAJcalA''dAnena bhagnA / tatassApi kutsitatarAJcalapratijJApi tristutigrahaNena bhagnA / tata etayostvadgurvoH kA nAma paramparA yuktiyuktA syAt ? // 24 // bhavAn miyo virodhaadi-shaasnoddaahkRtvmii| . turyastutyA'dhunA''cArya-rAnAmAtyAH prabhAvakAH // 25 // vyAkhyA-bhavAn mitha:-parasparaM, vatinAM madhye ekazcatuIzIpakSasaGagho, dvitIyastvatpakSassaaghabAhmaH, evaMviSavirodhaH, AdizabdAllokAnAM cetasi parasparamapyete matsariNaH, ka ArAdhaka: ko virAdhakazceti zAsanoDDAhakArI caturthastutityAgena babhUva / ihaloke tavApi pratyakSametat / paraloke viruddhametadityantarAtmanA jAnamnapi svAbhinivezena na manyase iti bhavadvayaM phalasya pradarzanaM tava babhUva / tu-punaramI AcArya rAjAmAtyAH / AcAryA-navAGgavRttikArazrIabhayadevasUri-vAdIndrazrIdevasUri-rAjaguruzrIhemasUriprabhRtayo, rAjAno-rAjazrIkumArapAladeva-AcAryazrIjinabhadrasUripratibodhitajAlandharadezIyanagarakoTTAkhyanagarAdhipatirAjazrIapUrvacandra-tatsuta For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe rAjazrIrUpacandraprabhRtayaH, uktaM ca-'SaTbhedabhASAkavicakravartI, SaTatarka smprkvishuddhbuddhiH| apUrvacandrAkhyanarendrapUjyo, bhaTTArakaH zrIjina bhadrasUriH // 1 // amAtyA mahaM zrIbAhaDadeva mahaM zrIvastupAlazrItejapAla-sAdhuzrIpethaDa-sAdhuzrIratnasiMhaprabhRtayo'dhunA-vartamAnakAle, turyastutyA turyastutibahumAnena bhaM:zrIvayajalaprabhRtayazca zAsanaprabhAvakA abhUvan / ihaloke tavApyeteSAmevAvadAtAni pratyakSANi / amISAmavadAtAnumodanA tu paraloke'pi tavAdhyakSa iva babhUva iti catuHstutikAnAM bhavadvayasyApi phalasya pradarzanaM tavAbhUditi / sUcanAt sUtrasyetyatra stutigrahaNena kAyotsargagrahaNamapi draSTavyam / tathAtra stutizabdo na namaskAravAcakaH, anyatrApi 'natvA stutvA pUjayitvA snAnaM kRtvA jinezvara' ityAdAvasya pRthaktvadarzanAt, "AmUlAloladhUlI" ityAdiSu nama ityakSarANAmadarzanAcca / / 25 // devatopekSitaH pUjA-niSedhAddaNDa eSasaH / yA caitme caturmelo, yuSmAkaM svakubuddhitaH // 26 // vyAkhyA-yuSmAkaM sa eSa saGadhakRto daNDo dRzyate / yat caityejinabhavane. yuSmAkaM caturmelazcaturNA vrativratinIzrAvakazrAvikANAM melo-milanaM, na bhavati / kasyAH ? 'svakubuddhitaH' / svasyAlmanaH, kutsitA buddhistasyAH / saghA''jJAbhaGgalakSaNayA svakubuddhayA hi kupAkSikA militAssantassaGaghAccaityaprapATI vidhAtuM na labhante / kiviziSTo daNDo ?, devatopekSito devatAyA-zAsana-devatayA upekSitaH / zAsanadevatA hi praSTA satI tAM kAJcitsumati dadAti yamA kasmiMzciddharmakArya skhalanA na. syaat| kasmAt ?, pUjAniSedhAt / pUjAniSedharUpaM dUSaNaM paJcAnAmapi kupAkSikANAM samAnaM draSTavyam / anyadapi dUSaNaM zAstre'smin yadekatra sthAna ekasya kupAkSikasyokta, tadyathAsambhavaM sarveSAmapi yojanIyam / For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saptamo vizrAmaH www.kobatirth.org 1 Acharya Shri Kailassagarsuri Gyanmandir 1 yuSmAbhistasyAH pUjAniSedhaH kRtastayA yuSmAkaM svasvAmino bhavane militAnAM samAgamanaM niSiddham / kharatarAnAzritya pUjAniSedhovItarAgapUjA niSedho draSTavyaH / anyatareSAmapi bhagavadAjJAtratikUlAnAM samyagdRSTayo devA daNDaM kurvantyeva / atrApyAsmAkonA pUjA bhagavatpraNIta sAdhamivAtsalye'ntarbhavati, tanniSedhe bhagavadAjJA niSiddhetyabhiprAyeNa na svapUjA tRSNayA / caturNAM kupAkSikANAM samyag - dRSTibhirdevairdaNDo vihitaH / svapUjAtRSNayA hi samyaktvahAni: syAt / zrAvakA api zAsanavyavasthAsthApanAyaucityasaGketA vIhante, na svAbhimAnapUraNAya, teSAmityameva zrAvakatvaM syAt ||26|| J yaddadyAt kurmAta ruSTA, na capeTAM tu devyadaH / jane'pyuktaM na dhostatte, sAveM tIrthe zrute gurI ( ? ) // 27 // spaSTaH yazcAvighnastavA'nyatra sa pApasthairyakAraNam / vevaiH kRtazcettate'pi niha, navAstvanmatodbhavAH // 28 // vyAkhyA - anyatra lokamadhye yastavA'vighno vighnAbhAvo dRzyate / sa tava 'pApasthairya kAraNaM' pApasyotsUtraprarUpaNAsya, sthairyaM - sthiratA, tasya kAraNaM hetustataH sa vighna eMva mantavyaH / yataH pApakarmaNi pravRttAnAM yo vighnassa pApakarmAkaraNatvena paramArthato vighnAbhAva eva mantavyaH / yadAha - 'zubhodaya vaikalya-mapi pApeSu karmasu / [ vItarAgastava: ] cedyadi saH avighno devairyuSmAkaM kRtaH / yato yuSmAkamapyavisaMvAdisvapnAntarAdi zrUyate, mAsakSapaNanirvahaNAdi dRzyate ca / atastaiH kRtA nirvighnatApi ghaTate / tatte'pi devA nivAstvayA jJAtavyAsteSAM sAhAyyaM samyaktvakAri na syAt / kiviziSTAste ?, tvanmatodbhavAH ye tristutikA vipadya devayoniSUtpadyante teSAmanulagnapUrvabhavasaMskAreNa ||28|| - 127 For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutatvapradIpe na vidyAdevatArcA cetatki vidyAdharavaraiH ? / kRtA'stya'viratazrAddha-vAtsalyotthamaSaM ca te // 29 // / vyAkhyA-ced-yadi, vidyAdevatA-gauryAdyAH SoDaza / apare'pi samyagdRSTayo devAsteSAM arcA-puSpAdipUjA, na budhyate / tataH kiM vidyAdharaH-zatasahasralakSasaGakhyavaraissamyagdRSTibhiH kRtA? / na hi puSpajApAdividyAsAdhanopacAraM vinA vidyAH sidhynti| ata eva samyagdRSTizrAvakANAmapi aihikakAryasiddhispRhayA samyagdRSTidevattApUjanaM samucitaM, tasyAstathAbhavanena teSAM prANighAtakArambhA''tinivRtteH, gRhasthAnAmahikakAryasiddhimantareNA''mupmikakAryasiddherapyabhAvAt / yassUtre ihalokA''zaMsAniSedhassa paratra dharmaphala. manuSyabhavanAbhilASaniSedhaH proktaH / samyagdRSTidevatApUjAniSedhe zrAvakANAM svakAryasiddherabhavanenApi tava pAtakaM syAt / tathA aviratatvAtteSAM devAnAM tvayA pUjA niSidhyate, ato'viratAH zrAddhAH-zrAvakAH zreNikAdayasteSAM yadavAtsalyaM-vAtsalyAkaraNaM, tadutthaM-tatsamutpanna, agha-pAtakaM tavA'sti-vidyate, kimuktaM bhavatizreNikakRSNAdisArmikANAM puSpamAlAprakSepAdivAtsalyaniSedhe yatpAtakaM syAttattavApyADhaukitaM / aihikakAryasiddhispRhAmantareNApi zAsanaprabhAvakaguNAdeva bhagavato'nantaguNasya pUjAyA hInatarapUjayA samyagdRSTidevatAnAM pUjyamAnatvAdisthamAzayabhedena tatpUjanasyApi sAdharmikavAtsalyavanmuktiphalatvAt // 29 // azuddhA na tathA proktA, teSAmaviratiryataH / rakSAzaktyA'dhikatvaM ca, tato yukteyamAcitI // 30 // iti gurutattvapradIpe utsUtrakandakuddAlAparaparyAye AgamikanirAso nAma saptamavizrAmaH // 7 // ___ iti gurutattvapradIpe utsUtrakandakuddAlAparaparyAye saptamavizrAmasya vivaraNaM // 7 // For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTamo vizrAmaH 129 rrrrrrror RANDRA aSTamo vidhaamH| kazcinmugdho vadatyeva-vicAraH ko'tra liGigaSu ? / rAjazAsanamRtattad, yuktiyuktaM na bhAti naH // 1 // vyAkhyA-kazcitsomanItikRddigambaro mugdha evaM vadati-atra liGgiSu-darzaniSu ko vicAraH? kopi vicAro na kartavya ityarthaH / kasyAmiva?, rAjazAsanamRdvat-rAjAdezamRttikAyAmiva, yadAha: rAjazAsanamRttikAyAmiva ko nAma liGgivicAraH / tadetasya mugdhasyApi vaco no'smAkaM yuktiyuktaM na bhaati-prtibhaaste.||shaa digambaravacasaH khaNDanavyAkhyAnena yukti darzayannAha yatiryAtapratiko hi, patitA mRttikA'tra tat / rAjAjJA'syAM vicAraH ko-sambigdhatvAd bahiHkRtiH // 2 // vyAkhyA-hi-ryasmAtkAraNAt yatitipratijJo-bhraSTapratijJaH, patitA mRttikA-mRto'tra-jinazAsane, bhaNyate / 'sAvajjaM jogaM paccakkhAmI'ti bhaNitvA punassAvadyA sevanena bhraSTapratijJasya paJcatvAptibhaNanaM yuktameva, uvataM ca-"varaM praviSTaM jvalite hatAzane, na cApi bhagna cirasaJcitaM vrata / baraM hi mRtyussuvizuddhakarmaNA, na cApi zIlaskhalitasya jIvitaM // 1 // tato'syAMpatitamRttikAyAM, rAjAjA-rAjazAsana rAjJastribhuvanAdhipasya vItarAgasyAdezo vidyate / ato bahiHkRtirgacchAvahiHkaraNaM, asyAM ko vicAro ? vicAro na kartavya ityarthaH / kasmAdasandigdhatvAtsandehAbhAvAt bhavicAritenaiva vratabhraSTho vratI gacchAbdahiH kartavya eva / janairapi matagomahiSyAdi patitamRttike ti kRtvA rAjAjJayA-. rAjanigrahabhayena vicArAkasavyatayava svagRhAdahiH karaNIyamiti digambaroktasya gadyasya khaNDanayA yuktimAnartho labhyate // 2 // For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe pUjyatvaM yadi veSe tatkiM namanti na sAdhavaH ? / pUjanIye na bhedo'sti, zrAddhasAdhvoryatassadA // 3 // vyAkhyA-yadi veSe pUjyatvaM-pUjanIyatvaM tatassAdhavazcAritriNo veSe kiM na namaskurvanti ? yatassadA-sarvadA, zrAddhacAritriNoH pUjanIye vastuni bhedaH-pRthaktvaM na asti-vidyate, yat zrAddhasya pUjanIyaM, tattat sAdhorapi pUjanIyaM yadi / rajoharaNamukhabagtrikAdimAtrameva cAritravyatiriktamapi zrAvakasya pUjanIyaM tataHsAdhorapi pUjanIyameva syAt // 3 // sAMdhavaH pratyuttasya, kurvantyAzAtanA shaa| tadrAgaM ca na kurvanti, tvadIye tvana ! pUjanam // 4 // vyAkhyA-pratyuta sAghava etasya veSasya sadA AzAtanAM paridhAnAdinA kurvanti / tathA tadrAgaM-tasya rAgaM na kurvanti / AzAtanAkaraNAt prazastasyApi rAgasyAkaraNAcca / veSe saadhuunaampuujniiytvmevetyrthH| tu-punaH, he ajJa-mUrkha !, mugdhazrAddhasya sambodhanamidaM / tvadIye veSasya pUjanaM / tavetthameSA mugdhateva, na vivekitA // 4 // P: kulakamAyAtaH, pramA cettddhiyaanyaa| yojitopi miyAtvaM, taccAritrI guruH pramA ||5||spssttH|| ajJAnena mayA yaM, sAdhyasAdhyormanaH kathaM ? / vyavahAranayastIrthe, sacarAcaralokavat // 6 // vyAkhyA-pUrvArddhana prpRcchaa| ucyate-tIrthe vyavahAranayaH pramANaM, yadAha-jai jiNamayaM pavajjaha, tA mA vyavahAranicchayaM bhayaha / vavahArana yacchee titthuccheo muNeyavvo // 1 / / kasminniva ?, sacarAcaralokavat / yathA sacarAcaraloke vyabahAranayaH pramANaM, tathA saGadhe'pi // 6 // For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aSTamo vizrAmaH www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sacarAcaralokavyavahAramAha tatrAparAdhI yaH syAt sa, zuddhacitto'pi bAdhyate / nirAgA duSTacitto'pi manyate'jJAtamAnasaH // 7 // 131 | vyAkhyA- tatra-sacarAcaraloke, yo'parAdhI-prakaTAparAdhI syAt, sa zuddhacitto'pi kena kukarmaNA duHkRtamidamahaGakArAya hA ! kimeta'nmayA kRtamityAdipariNAmo'pi bAdhyate nirAgA- bAhyavRttyA niraparAdho, duSTacittopi khAtrakhananAdyamahaM kariSyAmItyabhiprAyopi ajJAtamAnasassan mAnyate vyavahAre manyate / tathA yatirapi bAhyaSajIvanikAyavaSakaH zuddhacittopyavandanIyaH / bAhyaSaDjIvanikAyarakSo'zuddhacittopi vandanIyaH / ubhayorapi cittayora pratyakSatvAt // 7 // duH karatvAnmahAtmAnta-vikriyassatkriyaH katham ? | sahastreSu tathAtha syAdekaH ko'pi pare'pi kim ? // 8 // vyAkhyA - mahAtmA cAritrI, yadi antavikriyo duSTacittastataH kathaM satkriyo bahizcAritrI, bAhyasatkriyAdarzane cittAnta: zuddhapariNAmo labhyate ityarthaH / kathamityAha- duHkaraM cAritraM iti hetoH / atha sahasreSu sahasrANAM madhye, ekaH ko'pi udAyinRpamArakA disadRzaH tathA duSTacittaH syAt, tataH kiM pare'pi sarve'pi duSTacittAH ? zeSAH zuddhacittA evetyarthaH / ato bAhyakriyAM nirIkSya namaskartuH puNyameveti ||8|| cittazuddhistavApyA''ste, yadi kRtye kiyatyapi / sarveSvapi hi kRtyeSu siddhA sA tanmahAtmanAm // 9 // vyAkhyA - aho pArzvastha ! tavApi yadi kiyatyapi kRtye - abhakSyabhakSaNAdike cittazuddhirAste / uttarArddhaM spaSTaM // 9 // For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvapradIpe 132 ine kSetre yatrA''gamastatra, cAritraM syAd yaducyate / - tIrtha vinA na nirgandha-ssUtrArthI tIrthamAgame // 10 // vyAkhyA-aho pArzvastha ! yatra-yasmin kSetre Agamastatra cAritraM syAt / asyAM gUrjaradharitryAM Agamo vartate / bhavato'pi sammatametat / tadatrA vazyaM cAritreNApi bhvitvymityrthH| kimityAha-yat Agame ucyate-nirgranthavinA tIrthaM na bhavati / yadAha-na viNA titthaM niyaMThehiM nAtitthA ya niyNtthyaa| chakkAyasaMjamo jAva tAva aNusajjaNA duNhaM ||shaa tIrthaM sUtrArtho / tIrthazabdena sUtrArtho ucyate / yadAha-suyadhammatitthamaggo pAvayaNaM pavayaNaM ca egaTTA iti sUtrArthayo mAni, na vaktavyametat tvayA, yadadhunA cAritraM kRtastiSThatIti ? // 10 // zraddhAnaM jJAnahInaM na, na zraddhAnaM vinA''gamaH / jAnazraddhAnayossiddhirevaM syAd gUrjarAvanau // 11 // eSa keSAJcidAdeza-stAbhyAM tIthaM pravartate / chinnaM caritraM teSAM tu, catvAro bhArikAH zrute // 12 // yugmam vyAkhyA-zraddhAnaM-samyaktvaM, jJAnahInaM na syAt / zraddhAnaM vinA Agamo na bhavati, zraddhAnavadbhirevA''gamasya vistAryamANatvAt / ato garjarAvanau Agamadarzanena jJAnazraddhAnayossiddhirbhavatsammatA syAt / tataH keSAJcidAcAryANAM eSa Adezo-yattAbhyAM-jJAnadarzanAbhyAM tIrthaM pravartate / cAritraM chinnaM-truTitaM / tu-punasteSAMmAcAryANAM zrute-siddhAnte, catvAro bhArikAH prAyazcittaM. uktam / adhunA cAritraM na vartate iti jalpakasya catvAro bhArikAH prAyazcittamAyAtItyarthaH / yadAha-kesiMci ya Aeso, dasaNanANehi kaTTaI titthaM / vucchinnaM tu caritaM, vayamANe bhAriyA cauro // 11 // 12 // yugmam / For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTamo vizrAmaH siddhaM cAritramatretthaM, lakSyate cA''layAdinA / Apanadarzanestattu, guruziSyakramaM pramA // 13 // vyAkhyA-itthamamunA prakAreNa atra-gUrjarAvanau, kutrApi cAritraM tiSThatIti sAmAnyatazcAritraM siddhaM / athAsyopalakSaNamAhataccAritraM AlayAdinA lakSyate-upalakSyate, yadAha-'AlaeNaM vihAreNaM, ThANAcaMkamaNeNa ya / sakko suvihio nAuM, bhAsAveNaieNa ya' // 1 // tat kairupalakSyate ?, ApannadarzanaiH-prAptasamyaktvajIvaiH / pArzvasthAdayaH AlayAdibAhyakaraNaM na manyante / yadAha'AlaeNaM vihAreNaM ThANA caMkamaNeNa ya / na sakko suvihio nAuM bhAsAveNaieNa ya // 11 // bharaho pasannacaMdo, sabbhitarA bAhiraM udAharaNaM / dosuppattiguNakaraM na tesi bajhaM bhave karaNa' // 2 // pratyuktaM ca-pattegabuddhakaraNe. caraNaM nAsaMti jiNavariMdANaM / AhaccabhAvakahaNe, paMcahi ThANehiM pAsatthA / / 1 // ummaggadesaNAe caraNaM nAsaMti jiNavariMdANaM / vAvaNNadaMsaNA khalu, na hulabbhA tArisA darcha // 2 // ( AvazyakaniyuvitaH ) tu-punastathA cAritraM 'guruziSyakrama' guruNA-cAritriNA svahastena dIkSitaH ziSya evaMvidhakramo yatra, tatpramA-pramANaM / evaM jinabimba sthApanAcAryAdInAmeva, purato mRhItadIkSAyA gRhItotthApanAyAzcAprAmANyAt / tadgrAhakANAM kriyAparANAmapi anavasthitakotsUtratayA dezataH pArzvasthatvAddezatassarvato yathAcchandatvAt avasthitakotsUtratayA saGaghabahistvAt . amISAM mokSahetubhAvavRddharupAyasyA'sattvAt,yadAha'jo akhaMDiyacAritto, vayagaNAu jo u giiyttho| tassa sakAse dasaNa vayagahaNaM sohikaraNaM ca // 1 // uktaM cASTakeSu zrIharibhadrasUripAdai:--'ata evAgamajJo'pi, dIkSAdAnAdiSu dhruvaM / kSamAzramaNahastene tyAha sarveSu karmasu // 1 // idaM tu yasya nAstyeva, sa mopAye'pi vartate / bhAvavRddhaH svaparayorguNAdyajJasya sA kutaH ? / / 2 // [ aSTakam ] // 13 // For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gurutattvapradIpe www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir etattu kSemakIrtyAdye vbazaThatvAdyathA''gamam / cetprAg ne bhyastapovaDUma-stanA'rvAk padmanAbhataH // 14 // vyAkhyA - etad guruziSyakramaM cAritraM kSemakIrtyAdyeSu AcAryazrI vijayacandrasUriziSyA''cAryazrIkSemakI tisUriprabhRtiSu viziSTaM yathAgamaM AgamAnatikrameNa, kasmAt ?, azaThatvAt yathAzakticaryAtaH / evamadhunA'gamapramANena cAritraM na vartate yatkeciditi vadanti tadutsUtrameva " asaDho savvattha cArittI" iti vAkyataH / atrAhuH kupAkSikAH- tapovanto'pi pazcAtyAH ucyate ebhyastapovana ya prAk pUrvaM cAritraM nAsIt iticet, tataH padmanAbha to bhaviSyattIrthakarAt arvAk cAritra na bhavati, vyavacchinnasya cAritrasya tIrthakare evotpAdAt dRzyate ca cAritraM bhavatsammataM tapovatsu / atastribhuvanaguroH zrImahAvIrAt guruziSya krameNA''gatametadeteSviti balAdApannam ||14| , - , - 134 svAvadhi tacca kSetre'trA - pratopyebhyo bhaviSyati / stokeSvapyeSu cAritraM vajyaduH prasahAdivat ||15|| vyAkhyA - taccAritraM svAvadhi nijAvadhi yAvat, atrAsmin kSetre - gUrjarAvaniprabhRtike, agrato ebhyastapovaddha yo bhaviSyati / ya ebhistapovadbhirdIkSitAsta eva cAritriNa ityarthaH / iti balAdApannaM / eSu tapovatsu stokeSvapi tapovatsu cAritramarita / na cAtredamAzaGkanIyaM yat aparaM sarvamapyacAritraM, ekasminnevAsmin gacche cAritramiti kathaM ghaTate ? 'vajra' 'tyAdi / yathA prabhuzrIvayasvAmiziSye va vajrasene, ekasminnapi cAritraM abhUt / tathA yathA duHprasahA''cArye'lpaparivAre'pi cAritraM bhaviSyati, tathaiSvapi stokeSu cAritraM siddhamiti / / 15 / / For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSTamo vizrAmaH -- - gatyA gatimite kSetretAnyagacche hi nA''pyate / ebhyo viziSTateSvevA-zaThatvAptirbalAttataH // 16 // vyAkhyA-atrAsmin kSetre gatimite-mAlavaka-devagiritilaGgaprabhRtike, hi-yasmAt kAraNAta, anyagacche-tapovadgacchavyatirikte, ebhyastapovadbhayo, viziSTatA-duHkarakAritA na dRzyatena zrUyate / tata eSveva tapovatsveva balAt azaThatvAptiH // 16 // aticAraH kaSAyAdhastaH prmttaaprmtttH| bakuzAdiSu mithyeSu, dviH prtikrmnnaavinaaH||17|| vyAkhyA-eSu tapovatsu 'bakuzAdiSu' bakuzeSu AdizabdA, kuzIleSu taissajvalana : kaSAyAH kaSAyaH krodhaH // 10 // punarghanAticAratvA-ccAritraM nojvalaM yathA / vAso dhanamalaM dhotaM, brahmalokAvinaSvataH // 18 // vyAkhyA-yadyapyeSu tapovatsu cAritraM dviH pratikramaNAdinA zuddhaM syAt punastathApi ghanAticAratvAt ghanA-nibiDA, ghanatarA vA yeticArAstaH parasparamamISAM kaSAyabhAvAt kutazcAritramiti ye vadanti / te utsUtraprarUpakA jJAtavyAH / 'kiM sakkA vuttuM je, sarAgadhammami koi akasAo / jo puNa dharijja dhaNiyaM, duvvayaNujjAlie sa muNI' // 1 // [upa0 mAlA] iti vacanAdapi bahiH kaSAyaphalAdarzanenAmISAM cAritrasiddhireveti // 18 // ..... kevalajJAninaM vinA sandehavyapohakasyAbhAva... vacane na dUSaNaM iti mugdhajanoktaM utthApayannAha duSTAH kupakSAH kebalya-bhAve'pi yajjinanaMtaH / jJAnottamazrutajJAna-ssaGghasaGadhakramostyasau // 19 // vyAkhyA-aho mugdha ! kevalajJAninobhAve'pi amI kupakSA duSTAH, amISAM kupakSANAM nijapakSAkarSaNAddaSaNAH ......... kelibhinato-namaskRto'sau-pratyakSopalakSyamANastapovatAM saGagho For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir garavasvapradIpe vidyte| kiMviziSTa: ? jJAnottamazrutajJAna:-Aritakatvenottama yat zrutajJAnaM tadvidyate yasya m| tato'sya saGaghasyAnugAmitvamevAmISAMm / uktaM cottarAdhyayanasya dazamAdhyayane-"nahu jiNe ajja dIsai bahumaya dIsai maggadesie / saMpai neyAue pahe samayaM goyama! mA pamAyae" // 1 // 'naha' naiva,jimastIrthakRdadyArimankAle dRshyte| yadyapIti gamyate / tathApi 'bahumabasi pnthaaH| sa ca dravyato nagarAdimArgo, bhAvato jJAnadarzanacAritrAtmako muktimaargH| sa parigRhyate / sa ghRzyate 'maggadesiya'tti mAryamANasvAnmArgoM mokSastasya 'desiya'tti sUtratvAddeza ko mArgadezakaH (naca) evaMvidho'yamatIndriyArthadarzinaM jinaM vinA sambhavatItyasandigdhacetasoM bhAvinopi bhavyA na pramAdaM vidhAsyantyata: (samprati) mayIti bhAva: / naiyAyike-nizcayamuktyAkhyalAbhaprayojane, pathi samayamapi gautama ! mA pramAdI-rityaM ca vyAkhyA sUtrArthaH / asyAmapi gAthAyAM tIrthakaravyavacchede yo bahumato mArgastasmin pramAdo na vidheya ityuktaM / tatastapovanmA mArgasyaiva bahu, . . . . . ijai asaDhabhAvaM / tathA yadasminnapi kAle evaMvidhamete yatante, tato laghukarmANa eva / yadAha-"kalyANasiddhaya sAdhIyAn, kalireva kaSopalaH / vinAgni gandhamahimA, kAkatuNDasya naidhate // 1 // [vItarAgastavaH] sarvasiddhAntasanmUla-rAjamArgapradarzakaH / gurutasvapradIpo'yaM, kRtaH zAsanasodhabhAk // 20 // kRtepyAgamayuktibhyAM, gotAsahitepi yat / anAbhogAdihotsUtra, tanmiNyAvuHkRtaM mama // 21 // iti zrIgurutattvapradope utsUtrakandakuddAlAparaparyAya cAritrasthApanA nAmASTamavizrAmaH // 8 // graM. 246 iti zrIgurutattvapradIpe utsUtrakandakuddAlAparaparyAye cAritrasthApanA nAmA'STamavizrAmasya vivaraNaM sampUrNamiti graM. 1952 For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prazastiH 137 prazastiH / ayamutsUtrakandakuddAlAparaparyAyaH gurutattvapradIpanAmA granthaH pattananagare paM0 zrIvimalasAgaragaNi-paM0 zrIjJAnavimalagaNivinayasAgaragaNi- vivekavimalagaNi-('ghoghaSirityaparanAmeti'-prasiddhiH) bhiryathAdRSTo yathAvagatazca jIrNatADIyapustakAllipikaraNadvArA tvaritamuddhRtaH / tannidAnaM cedaM-nAradapuryAM sarvapaNDitaziromaNIyamAnamahopAdhyAyazrIdharmasAgaragaNibhistattvataraGgiNInAmni prakaraNe viracite kharataratararvayaM niha navatvenAtra prakaraNe prakIrtitA iti svayameva pralapadbhiH kalahAyitamAkalayya mahopAdhyAyazrIdharmasAgaragaNibhirvyacinti-ayaM vAgvilAso divyAnubhAvAdeva praadurbhuutH| tataH ThA0 sadayavacchagRhe vinayasAgaragaNayo jIrNatADIyapustakabhANDAgArazuddhayarthaM niyojitAH / taizca tatra gatvA zrI mahAvIrazAsanaM jayatviti pratijJAM kRtvA ca zrIvijayadAnasUrIzvara-zrI hIravijayasUrIzvaranAmnI smaradbhiH svahastavinyAse zAsanadevatApitamiva prathamata idameva pustakamavAptaM / tata etatpustakapravartanabhItyA kharatarahacchAlikaliGgikAH preritaaH| taizcAsmAkInaM pustakametattvaritamarSayatvanyathA mahatI. rADhi (hAni) bhaviSyatIti kalahAyitam / tattastasya pazcAdarpaNAya tvaritaM saMvat 1606 (16.16) varSe AzvinasikatrayodazyAM likhitam / pazcAt tattvataraGgiNyAmapyetadgranthoktAnusAreNa sabhyA''zaGakAnirAkaraNakAdaH prakArAntareNa viracitastatprakaraNakartRbhiriti viddhadvarairetadgranthe vAcyamAne yatpuNyaM tataprazastilipikarmakartuH sakalavAcakazekharamahopadhyAya-zrIdharmasAhAyaNicaraNAmbhojacaJcarIkAyamANa-vivekavimalasyApyanumodanadriAvasvikti bhadraM / / lipeH kutrApi daulakSyAt, patrANAM For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam kvApyalAbhataH / paGiktanAM cAnyathAbodhA-daGakAnAM kvApyadarzanAt // 1 // nyUnitopyupakAryeSa, zAsanasyeti nizcitaM / tasmAtpratyantaraM dRSTvA, zuddhIkAryaH sudhIzvaraiH // 2 // yugmam // iti gurutattvapradIpaprazastiH samAptA / / OM namaH pAzrvanAthAya / gurutattvavyavasthApanavAvasthalam / iha kecid dharmAthino'pi kAzcid gAthAH keSAJcitpAve'dhItya tadadhyayanAdeva durdaivavazAjjAtamativiparyAsA evaM brUvatesamprati ye sAdhavaH kAlocitayatanayA yatamAnAH dRzyante, te'pi na vandyAH / pAsattho osanno, hoi kusIlo taheva saMsatto / ahachaMdovi ya ee, avaMdaNijjA jiNa mayaMmi // 1 // ityaavshyke| asuiTANe paDiA, caMpakamAlA na kIrae siise| pAsatthAIThANesu vaTTamANA taha apUjjA // 1 // tatraiva / pAsatthosannakusIla-nIya-saMsattajaNamahAchaMdaM / nAUNa taM suvihiA savvapayatteNa vajjati // 1 // ityupdeshmaalaayaaN|atrottrN-nnu sAmpratInA:sAdhavaH bhavatA ki pArzvasthA ucyante'vasannA vA kiMvA kuzIlA uta saMsaktAH yadvA ythaacchndaaH?| tatra yadi pAvasthAstadA sarvato dezato vA? / na tAvatsarvataH,tallakSaNaM hi zrIAvazyakasUtra evaM-so pAsattho duviho savve dese ya hoi nAyavvo / samvami nANa-dasaNa-caraNANa jo u pAsaMmi // 1 // vRddhA api sallakSaNamevamAhuH-samihimahAkammaM jalaphalakusumAi savva sacittaM / niccadutivArabhoyaNa-vigailavaMgAI taMbola // 2 // vatthaM duppaDilehiyamapamANasakanniyaM dukUlAi / sijjAvANahavAhaNa AuyataMbAi pattAi // 2 // siratuMDa khuramuMDaM rayaharamuhapattidhAraNaM kajje For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra gurutattvavyavasthApanavAdasthalam www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 139 1 egAgittabhamaNaM sacchaMdaM ciTThiaM gIaM // 3 // ceiamaThAivAsaM, AraMbhAI niccavAsittaM / devAidavtrabhogaM jiNaharamAlAikAravaNaM || 4 || hANuvaTTaNabhUsaM vavahAraM gaMdhasaMgrahaM kIlaM / gAmakulAimamattaM thInaTTaM thIpasaMgaM ca // 5 // itthINa pariggaho vAvi itivA pATha: / nirayagaihe ujoisa nimitta-tegiccha maMtajogAi / micchAirAyasevaM nIyANavi pAvasA hijjaM || 6 || suvihiyasAhupaosaM tappAse dhammakajjapaDisehaM / sAsaNapabhAvaNAe maccharala uDAikalikaraNaM // 7 // sasodarAiphoDaNaM bhaTTittalo haheu gihithuNaNaM / jiNapaDimAkayavikka ya uccATaNa khuddakaraNAi ||8|| thokaraphAsaM baMbhe saMdehakalaMtareNa dANaM c| vikkayasIsaggAhaNaM nIyakularasAvi dabveNa // 115 savvAvajjapavattaNa- muhUttadANAi savvaloyANaM / sAlAi girivare vA khajjagapANAikaraNAI // 10 // jakkhAiguttadevayapUA - AtraNAi micchattaM / sammattAinisehaM tesi mUlleNa vA dANaM ||11|| iya bahuhA sAvajjaM jiNapaDikuTTu ca garahiaM loe / je sevaMti kukammaM karati kAriti niddhammA || 12 || ihaparaloahayANaM sAsaNaM jasaghAINa kudiTThINaM / kaha jiNadaMsaNa mesi ko veso kiM ca namaNAi ||13|| ityAdi / nacaivaMvidhalakSaNA eva sAmpratikasAdhavaH sarve'pi / keSAJcit sampratyapi sarvazaktyA yatikriyAsu yatamAnAnAM yatInAM darzanAt / atha dezataH pArzvasthAstahi vadantu tallakSaNaM Aha- desaMmi ya pAsatyo sijjAyarabhihaDa-rAyapiMDaM ca / niyayaM ca aggapi bhuMjaI nikkAraNe ceva || 1|| kulanissAe viharai ThavaNakulANi ya akAraNe visai / saMkha DipaloaNAe gacchai taha saMthavaM kuNai ||2|| ityAvazyakoktaM prasiddhameva / nanu etat sarvaM samuditaM tallakSaNaM, pRthak 2 bA ? / na tAvat pRthak 2, evaM hi zrIsthUlabhadrAdInAmapi kozAgRhe sthitau caturmAsIM yAvattadgRha evAhAra - For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam grahaNena zayyAtarapiNDadoSAddezapArzvasthatvaprasaGgaH / yaduktaM zrI AvazyakabRhadvRttau yogasaGagraheSu-'thUlabhaddasAmIvi tattheva gaNiyAghare bhikkhaM giNhai tti / atha samuditamiti pakSastahi sAmpratikasAdhuSvapi keSucicchayyAtarA'bhyAhatarAjapiNDagrahaNAdirUpasamuditatallakSaNasyA'bhAvAtkathaM dezapArzvasthatvam ? / anayA dizAzvasanAditvamapi niSedhyaM, niggaMtha-siNAyANaM pulAgasahiyANa tinnhvuccheo| samaNA ba usakusIlA jA titthaM tAva hohiMti // 1 // teSAM cAvazyaMbhAvinaH pramAdajanitA doSalavAH / yatasteSAM dve guNasthAnake pramattApramattAkhye antarmuharttakAlamAne / tatra yadA amattaguNasthAnake vartate tadA pramAdasadbhAvAdazvazyambhAvinaH sUkSmadopalavAH sAyoH, paraM yAvat saptamaprAyazcittA'parAdhamApadyate, "sAvat sa cAritravAneva / tataH paraM na cAritraM syAt / tathA coktaM'cheyassa jAva dANaM tAvayamegaMpi no aikkamai / egaM aikkamaMto ahakkame paMca mUleNa // 1 // iti / tadevaM bakuzakuzIleSu niyamabhAvino dosslvaaH| yadi ca tairvarjanIyo yati: gyAdavarjanIyastato nAstyeva, tadabhAve ca tIrthasyApyabhAvaprasaGga iti / iya bhAviyaparamatthA, majjatthA niyaguruM na muMcaMti / savvaguNasaMpaoga, appAjamavi apicchNtaa| / 1 // ityAdi dharmaratnavRttau 260 patre / kiJca-, he saumya ! kimevaM mudhA samyakasiAddhAntanAbhijJo'pi pAzvaMsthatvAdidoSAropeNa sAmpratikasAdhUna dUSayasi / yataH zronizIthesaMtaguNachAyaNA (gAsaNA). khalu, paraparivAo bha hoi aliyn| dhamme ya abahumANo sAhupaose ya sNsaaro||1|| tataH zRNu sambaka tattvaM mAtsaryamapahAya yadi mokSArthyasi-zAstre pulAkAdayaH paJca nigraMndhAH / tatra bakuzakuzIlau sarvatIrthakasaNAM tIrtha yAvat pravartate / tallakSaNa cedaM zrI bhagavatI 25 zata, SaSThoddezakArtha For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam saGgrahiyAM zrI abhayadevasUrikRtapaJcanirgrantha saGgrahiNyAM, tathAhibausa sabalaM kabburamegaTTa tamiha jassa cAritaM / aiArapaMkabhAvA bauso hoi niggaMtho || 1 || uvagaraNasarIresu sa duhA duviho hoi paMcaviho / Abhoga aNAbhoge assaMvuDa saMvuDe suhume // 2 // jo ubagaraNe bauso so dhuvai apAuse vi vatthAI / icchai ya salaNDayAI kiMci vibhUsAi bhuMjai ya ||3|| taha pattadaMDayAI ghaTTa maTTha siNehakayateyaM / dhArei vibhUsAe bahuM ca patthei uvagaraNaM ||4|| dehaba uso akajje karacaraNanahAiyaM vibhUsei / duviho bi imo isi iccha6 parivArapabhiIyaM ||5|| paMDiccatavAikayaM jasaM ca patthei taMbhi tussai ya / suhazIlo na ya vADha, jaya ahorasakiriyA || 6 || parivAro a asaMjama avivitto hoi kiMci eyassa / ghaMsiyapAo tillAimasiNio kattariyakeso // 7 // taha desasavvacheyArihehi sabale hi saMjuo bauso / mohakvayatyamanbhudviyo ya suttaMmi bhaNiyaM ca ||8|| uvagaraNadehacukkhA riddhijasagAravAsiA niccaM / bahu- sabalacheyajuttA niggaMdhA bAusA bhaNiA || 9 || Abhoge jANato karei dosaM ajANamaNabhoge / mUluttarehiM saMvuDa vivarI asaMvuDo hoi // 10 // acchimuhamajjamANo hoi ahAsuhumao tahA bauso / sIlaM caraNaM taM jassa kucchi so iha kusIlo ||11|| paDisevaNA kasAe duhA kusIlo duhAvi paMcaviho / nANe daMsaNacaraNe tave a ahasuhamae veva // 12 // iha nANAikusIlo uarti (bI) hoi nANapabhiIe / ahasuhumo puNa tussai esa tavasitti saMsAe || 13|| jo nANadaMsaNatace aNujuMjai kohamANamAyAhi / so nANAikusIlo kasAyao hoi nAyano 514 / / cAritami kusIlo kasAyao jo payacchai sAvaM / maNasA kohAIe nisevayaM ho ahAsumo // 15 // ahavA'vi kasAehi nANAINaM virAhao 141 For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir garutattvavyavasthApanavAdasthalama 142 jo y| so nANAikusIlo neo vakkhANabheeNaM // 16 // mUluttaraguNavisayA paDisevAsevae pulAe a| uttaraguNesu bauso sesA paDisevaNArahiyA / / 17 // atra mUlottara-guNaviSayA virAdhanA pulAke pratisevanAkuzIle vA, uttaraguNaviSayA ca bakuzeM, zeSAH pratisevanArahitAH iti / zrImaduttarAdhyayanabRhadvattAvapi 6 adhyayanedhyamarthaH savistaramukto'sti / tathA tatraiva bakuzo dvividhaH upakaraNabakuzaH shriirbkushshc| tatropakaraNAbhiSvaktacitto vividhavicitramahAdhanopakaraNaparigrahayuktaH (bahu) vizaSo (Sayukto) pakaraNakAkSAyuktaH nityaM tatprati (saMs) kArasevI bhikSurupakaraNabakuzo bhavati / -zarIrAbhiSvaktacitto vibhUSArtha tatprati (saMs)kArasevI zarIrabakuzaH / pratisevanAkuzIlo mUlaguNAn abirAdhayan uttaraguNeSu kAJcidvirAdhanAM pratisevate / prajJaptistu-bause NaM pucchA, jAva No mUlaguNapaDisevae hojja (uttaraguNapaDisevae hujjA) paDisevaNAkuzIle jahA pulAe / atra ca yatpulAkAdInAM mUlottaraguNavirAdhakatvepi nirgranthatvamuktaM, tajjadhanyatarotkRSToskRSTatarAdibhedataH saMyamasthAnAnAmasaGakhyatayA tadAtmakayA ca cAritrapariNateriti bhAvanIyam / ityuttarAdhyayana [6] bRhadvRttau / tasmAdalaM pAvasthAdilakSaNagaveSaNaklezena, kintu kAlocitayatanayA yatamAnAH sAdhavo bakuzakuzIlatvaM na vyabhicarantIti vandyA eva / yaduktaM zrIjinavallabhasUribhidizakulakyAM-'kAlAidozao jaivi kahavi dIsaMti tArisA na jaI / , savvastha tahavi nasthitti na ceva kujjA aNAsAsaM // 1 // vyAkhyA-kAlo du:SamA, Adiryasya dravyakSetrakAlabhAvAdeH, sa cAso doSazca kAlAdidoSaH / yadyapikathamapi kvaapiityrthH| dRzyante na tAdRzAH pUrvamunisamA yatastathApi sarvatrApi kAlocitayatanAyuvatA api na santIti naivA'nAzvAsama For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam nAsthA vidheyA iti / yataH kuggahakalaMkarahiyA jahasatti jahAgamaM ca jayamANA / jeNa vizuddhacarittatti vuttamarihaMtasamayaMmi // 1 // vyAkhyA-kugraha AgamaviSayo'nuSThAnaviSayazca, sa eva kalaGakodoSastena rahitA yathAzakti yathAgamaM ca yatamAnA yena kAraNena vizuddhacAritrA-vizuddhacAritriNa uktA arhatsamaye-jinAgame, itihetori(1)daMyugIneSvapi sAdhuSu yathAzaktyA''gamAnusAritayodyamavatsu sarvathaiva sAdhubuddhividheyetyarthaH / tathA-sammatta-nANa-caraNANuvAimANANugaM ca jaM jattha / jANijja guNaM taM tattha pUae paramabhattIe // 1 // atra nodaka: prAha-yadi mUlaguNAnAM nAze uttaraguNAnAmapi nAzaH, uttaraguNAnAM ca nAze mUlagaNAnAmapi 'jo cayai uttaraguNe acireNa ki so cayai' ityAdivacanAt / tasmAnnava mUlaguNAssanti nApyuttaraguNAstasmAtsa saMyato nAsti, yo mUlottaraguNAnAmanyatamaM guNaM [na] pratisevate, anyatamaguNapratisevane ca mUladvayAnAmapi mUlottaraguNAnAmabhAvasteSAmabhAve ca sAmAyikAdisaMyamAbhAvastadabhAve ca bkushaadinirgrnthaanaambhaavH| tataH prApta tIrthamacAritramiti / sUrirAha-coyaga ! chakkAyANaM tu saMjamo jANudhAvae tAva / mUlaguNa uttaraguNA doNNavi aNudhAvae tAva // 1 // vyAkhyA-nodaka ! yAvat SaTjIvanikAyeSu saMyamo'nudhAvatianugacchati prabandhena vartate, tAvanmUlaguNA uttaraguNAzca dvaye'pyate'nudhAvanti-prabandhena vartante iti / vyavahAraprathamoddezake'pi-ittarasAmAia-cheyasaMjamA taha duve niyaMThA y.| bausapaDisevagA tA aNusajjate a jA titthaM // 1 // yAvatmUlaguNA uttaraguNAzcAnudhAvanti, tAvaditvarasAmAyika-chedasaMyamAvanudhAvataH, yAvaccetvarasAmAyikachedopasthApanasaMyamI, tAvad dvau nirgranthAvanudhAvataH / tadyathA-bakuzaH pratisevakazca / tathAhi-yAvanmUlaguNapratisevanA tAvatpratisevako, For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam " yAvadurAraguNapratisevanA tAvadvakuzaH / tato yAvatIrthaM tAvadvakuzAH pratiseva kAzcAnuSaJjanti-anuvartante / tato nA'caritraM prasaktaM pravacanamiti vyavahAravRttau 1 uddezake 141 patre / na ca pArzvasmAdInAmapi sarvathA vandyatvamAgame, kAraNe jAte prakaTapratisevinAmapi vandyatvAbhidhAnAt / taduktamAvazyake - 'mukkadhurA saM pAgaDasevI caraNakaraNapabbhaTThe / ligAvasesamittaM jaM kIrai taM puNo vucchaM // 1 // vAyAi namakkAro hatthusseho a sIsanamaNaM ca / saMpucchasaNaM khobhavaMdaNaM baMdaNaM vA vi // 2 // eyAI akuto jahAriha aridesie magge / na bhavai pabayaNabhattI abhattimatAdayo dosA // 3 // nanvetatsAdhUnAzritya na tu zrAddhAnaivaM, 'uppannakAraNami vaMraNayaM jo na kujja duvihaM pi / pAsatthAIyANaM ugghAyA tasa cAri // iti zrAddhajItakalpe zrAddhAnapyAzritya bhaNanAt / nanu kiM nAma kAraNaM ? yena zrAddho'pi pArzvasthAdIn bandate / ucyatejJAnAdigrahaNarUpagrahaNazikSA''vazyaka vidhyAdizikSaNarUpAsevanA zikSe kAraNatayokte evAgame / yaduktaM zrIvyavahAraprathamoddezakAnte - coyai se parivAra akaramANe bhANei vA saDDhe / avicchittikarassao sulabhattI kuNaha yUyaM // 1 // ityAdi / etadvyAkhyA - prathamataH ' se ' tasyA''locanA'rhasya parivAraM vaiyAvRtyAdikamakurvantaM codayati - zikSayati-yathA grahaNAsevanAniSNAta eSa, tala: vinayavaiyA : vRttyAdikaM kriyamANaM mahAnirjarAheturiti / evamapi ziSyamANo yadi na karoti, tatastasminna kurvANa svayamAhArAdInutpAdayati / svayaM zuddhaM prAyogyamAhArAdikaM na labhate tataH zrAddhAn bhaNatiprajJApayati, prajJApya ca tebhyo'kalpikamapi yatanayA sampAdayati na ca vAcyaM tasyaivaM kurvataH kathaM na doSa: ?, yata Aha- 'avbocchi tItyAdi / avyavacchittikaraNasya pAvarkasthAdeH zrutabhaktyA hetu For Private And Personal Use Only 144 Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam bhUtatayA'kalpikasyApyAhArAdeH zrutabhaktyA pUjAM kuruta yUyaM, na ca tatra doSaH / iyamatrabhAvanA - yathA kAraNe pArzvasthAdInAM samIpe sUtramarthaM ca gRhaNato'kalpikamapyAhAradikaM yatanayA tadarthaM pratisevamAnaH zuddhaH grahaNazikSAyA: kriyamANatvAdevamAlocanArhasyApi nimittaM pratisevamAnaH zuddha eva AsevanAzikSAyAstatsamIpe kriyamANatvAditi / upadezamAlAyAmapi - 'suggaimaggapaIvaM nANaM ditassa hujja kimadeya' miti / nanu 'AlAvo saMvAso' ityAdi vacanAt yai: sahA''lApAdyapi tyajyate, teSAM pArzve jJAnagrahaNAdri kathaM yujyate ? / ucyate - yadi tebhyo'dhikaguNAH sAdhavo labhyante, tadA na yujyate eva teSAM pArzve jJAnagrahaNAdi / tadabhAve tu teSAmapi pArzva jJAnagrahaNAdi yuktameva, AgamaprAmANyAt / yadi hi yadarthaM dvAdazavarSaM sugurUn pratIkSate, sApyAlocanA gurvabhAve pArzvasthAdipArzve grAhyatayoktA 'AyariyAi saMgacche saMbhoia iyaragIyapAsatthA / sArUvI pacchAkaDadevayapaDimA arihasiddhe // 1 // ityAdi jItakalpavacanAt tadAnIM pratidinavidheyA''vazyaka vidhizikSaNAdi tatpArzve sutarAM kAryaM zuddhacAritryabhAve / nanvevaM pazcAtkRtAdInAmapi `vandyatvaM syAt ? teSAM AlocanAdhikAre'dhikRtatvAt teSAM sAdhuveSAbhAvAt / sAdhuveSAbhAve hi pratyekabuddhAdirapi na vandyaH syAt kiM punaritaraH / yaduktaM zrIpaJcakalpe- 'eyaM tu davvaliMgaM bhAve samaNattaNaM tu NAyavvaM / ko u guNa davvaliMge bhaNNati iNamo suNasu vocchaM // 1 // sakkAravaMdaNanamaMsaNA ya pUyA kahaNA ya liMgakappaMmi / patteyabuddhamAdI liMge chaumatthato gahaNaM // 2 // vatthAsaNasakkAro vaMdana abbhaTThANaM tu NAyavvaM / paNivAyo tu namasaNa saMtaguNakittaNA pUA || 3 || daTThUNa davvaliMgaM kuvvate tANi iMdamAdIvi / liMgaMmi adhijjate na najjattI esa virao tti // 4 // For Private And Personal Use Only 145 Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam 146 1 patteyabuddha jAvao gihiliMgI ahava annaliMgIo / devAvi tANa pUeti mA pUjjaM hohi ti kuliMgaM // 5 // nanu jIve samAganne ghoravIra tavaM care / acayaMto ime paMca savva kujjA nicchayaM // 1 // kusIlosannapAtthe sachaMde sabale thaa| diTTIevi ime paMca goyamA ! na nirikkhae / / 2 / / tathA-paMcee sumahApAve na vajjijja goyamA ! | saMlAvAi kusIlehi bhamihI sumai jahA // 1 // iti zrImahAnizIthe teSAM darzanamAtramapi niSidhyate, tatkathaM teSAM pArzva jJAnagrahaNAdi yujyate ? / satyaM teSAM darzanamutsUtrabhASiNAmeva tatrApi niSiddhaM, nAnyeSAM / yataH 'jo ussuttaM bhAsai saddahai karei kArave annaM / aNumannei karataM maNasA vAyAi kANaM || 1 || micchadiTThIniyamA so suvihiyasAhusAvapi / parihara Nijjo jaddaMsaNevi tasseha pacchittaM // 2 // zrImahAnizIthe'pi tadadhikAreMtarA etAH santi gAthA:- savvannudesiyaM maggaM savvadukkhapaNAsaNaM / sAyAgAravagurue annahA bhaNio mujjhae || 1 // payamakkharaM pi jo evaM sabvannuhi puveiyaM / na roijja annahA bhAse micchadiTThI sa nicchayaM // 2 // evaM nAUNa nAUNa saMsariMga darisaNAlAvasaMthavaM / saMvAsaM va hiyAkaMkhI sabvAehi vajjae ||2|| ityAdikaM ca zrImahAnizIthe pariNAmikANAmapi paramasavegajanakatayA bhayavAkyAnyeva prAyo dRzyante / yathA - je kei aNuvahANeNaM suyanANamahIyaMti jAva samaNujANaMti te NaM mahApAvakammA mahatIM supasatyanANassAsAyaNaM kuvvaMti / tathA 'jeNaM keI na icchijjA evaM niyaMtaNaM, aviNaovahANeNa caiva paMcamaMgalAi suanANamahijjati ajjhAvei vA ajjhAvayamANassa vA annaM payAi' se NaM na bhavijjA piyadhamme daDhadhamme bhaktie / hIlijjA sutaM atthaM tadubhayaM hIlijjA guruM, AsAijjA aIyA - nAgayavaTTamANe titthayare, AsA ijjA Ayariya uvajjhAya } For Private And Personal Use Only - Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam sAhuNo jeNaM AsAijjA suanANamityAdi tatraivA 3 'dhyayane patre 14 / yuSmAkamapi vinayopadhAnavanAdividhimavidhAya paJcamaGgalAassoyAnAnAM mahApApatvenA'tItAnAgatavarta mAnatIrthaMkarAzAtanAkAritvena cA'draSTavyatvameva syAditi / ' yaccintyate parasmiMstadAyAti svasminni' tinyAya evopaDhaukate / evaM ca sati 'annANI vi 'hu govo ArAhittA mao namokkAraM / capAe siTThisuo sudaMsaNo vissuo jAo || 1 || iti bhaktaparijJAyAm / ihalogaMmi tidaMDI sAdivva mAuliMgavaNameva / paraloe caMDapiMgala - iMDiyajakkho a diTThatA || 2 || ityAvazyake coktaM kathaM saGgacchate ? | anupadhAnenA'pi namaskArapAThinAM sugatipratipAdanAt / kiJca - zrImahAnizIthe svalpe'pi pramAde sAdhoH kuzIlatvokteH, tasya ca ta (tva) dabhisandhinA'cAritritvAt sarvA''gamoktaM sAdhoH pramattA'pramattarUpaguNasthAnakadvayaM kathaM saGgacchate ? / yadi ca kuzIlAdInAmekAntenAcAritritvaM sammataM syAttadA tatraiva gaNAdhipatyayogya guruguNAnuktvA 'uDDha pucchA goyamA ! tao pareNaM uDDhaM hAyamANe kAlasamae tattha NaM je keI chakkAyasamAraMbhavivajjI se NaM dhanne punne vaMde pujje namasaNijje' iti paMcamAdhyayane SaTkAyasamAraMbhavivajinAmapi kathaM pUjyatvamavAdi / tathA 'daMsaNanANacaritaM tavaviNayaM jattha jattiyaM pAse / jiNapatrattaM bhattIi pUae taM tahIM bhAvaM ||1|| iti zrIpaMcakalpe'pi / api ca-avandyamadhyovatakuzIlasya nirgranthamadhyoktakuzIlasya ca lakSaNe vicAryamANe ekatvameva dRzyate / tathAhiavandyakuzIla : zrI Avazyake jJAnadarzanacAritrAcAravirAdhakabhedAtrividha uktaH / zrImahAnizIthe tu - 'anekahA kusIle daMsaNakusIle caritakusIle vIriyakusIle ' iti / nirgranthamadhyoktakuzIlasya jJAnadarzanacAritratapasAM virAdhako manasA krodhAdyAsevakazca paJca 147 For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam 148 dhoktaH / evaM jJAnadarzanacAritrANi virAdhayan kuzIla ityucyate iti tattvato dvayorapi lakSaNaM ekameva / zrImahAnizIthe ca evaM aTThArasaNhaM solaMgasahassANaM jo jattha pae pamatte bhavijjA, se NaM teNaM pamAyadoseNaM kusIle jee' iti sUkSmavirAdhakasyApyazvandyakuzIlatvokteH bakuzakuzIlAnAM nirgranthAnAmapi zrIbhagavatyAmuttaraguNasthAnavirAdhakatvenoktAnAM kathaM nA'vandhakuzIlatvaM, teSAM ca tathAtve zAsanoccheda eva / yato yattIthaM tat zrIvIreNa svayameva pravartitaM, yacca samayamapyavyavacchedena duHprasahasUriparyantaM yAvad yAsyati, tattIthaM naiva vinA sAdhubhiH, te (na)ca tIrthA'bhAve nirgranthA bhavanti / yacca kaizcidiSyate-zrAvakaissaMvignasAdhupakSapAtibhirjJAnadarzanacAritribhirupayAsyati, tatpunaranupAsitagurorvacaH / yato nahi mUlabIjAbhAve taduttarakAlabhAvinyo'kuMgadyavasthAH sambhavanti / tathAhi-prathamaM tAvat sarvazreyomUlakalpo gururnvessnniiyH| tatastat mukhavinirgatadezanAzravaNAt saJjAtazubhapariNAma: samucchalitajIvavIryaH samuditasamyaktvaguNAdigrahabuddhiH samAgamya guroH samIpe, namaskRtya paramabhaktyA guroH pAdapaGkajaM samyaktvasAmAyikAdi pratipadyate / yata uktaM-'gurumUle suadhammo saMviggo ittaraM va iaraM vA / vajjittu tao sammaM vajjei ime a aiAre / / 1 / / iya micchAo virayaMmi ya saMmaovagamma bhaNai gurupuro| arahaM' ityAdi / Avazyake'pi pratyAkhyAnA'dhyayane-'ahaNhaM bhaMte ! tumhANaM samIve micchatAo paDikkamAmi, sammattaM uvasaMpajjAmi' ityAdigranthena gururevA'grataH kRtaH / upadezamAlAyAmapi-'kaiyAvi jiNavariMdA' iti / na caitat kvApi dRzyate yathA zrAvastIrthaM yAsyatIti / etA yuktayo darzanazuddhau patre 302 / tasmAt 'na viNA titthaM niyaMThehi nAtitthA ya niyNtthyaa| chakkAyasaMjamo jAva, For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattva vyavasthApanavAdasthalam tAva aNusajjaNA duhaM // 1 // savvajiNANaM niccaM bakusakusIle hi vaTTae titthaM' ityAdi mantavyam / tataH pArzvasthAdInAmekAntenAvandyatvA'kSarANi bhayavAkyatayaiva svIkartavyAni namaskArAdyupadhAnavat / bhayavAkyaM hi zrutvA mandasaMvego'pyatIva zuddhaH syAt / evaM ca 'pAsatyo osanno kusIlosanna0 asuiThANe' ityAdi vAkyAni bhayavAkyatvena pArzvasthatvAdikAraNazayyA tarapiNDAdAnAdityAjanaparANi pArzvasthAdisaMsarga niSedhaparANi ca boddhavyAni / natu teSAM sarvathA avandyakhyApanaparANi / yathAhi loke durvinItaM putrAdikaM prati etasya bhojanaM na dAtavyamityAdivAkyAni durvinItazikSAparANi, na tu bhojananiSedhaparANi / yataH - ' vihi-ujjama - bhaya vaNNaya - ussagga- vavAya - tadubhayagayAI / sutAI bahuvihAI samaye gaMbhIrabhAvA // 1 // tesi visayavibhAgaM amuNaMto nANavaraNakammudayA / mujjhai jIvo tatto saparesimasaggahaM jaNai ||2|| tti dharmaratne / kiJca yadi pArzvasthAdisaGgati niSedhavAkyAni na bhayavAvayatayA'GgIkriyate kintu vidhivAkyatayaiva tadAnImAvazyake zrI samyaktvadaNDake tadatIcArapaJcake ca paratIthikAnAmAlApAna dAnaprasaGgAdivarjanavat pArzvasthAdInAmetadvarjanaM kRtamabhaviSyat / caturvidhamithyAtve ca lokottaragurugatamithyAtvaM 'dagapANaM pupphaphalaM aNesa NijjaM hitya kiccAI | ajayA paDi sevaMtI jaivesaviDaMbagA navaraM // 1 // iti ( upa0 ) gAthoktalakSaNasarva pApasthAdyasaMyatavandana eva sambhAvyate / na tu kiJcidvirAdhakadezapAzvasthAdivandane / yaduktaM caityavandanA kulake tadadhikAre 'je logutta maliMgA liMgiyadehAvi pupphataMbolaM / ahAkammaM savvaM jalaM phalaM ceva saccittaM // 1 // bhujati thIpasaMgaM vavahAraM gaMthasaMgrahaM bhUsaM / egAgitambhamaNaM sacchaMda vaMci ( ciTThi) yaM vayaNaM // 2 // ceiya-maThAivAsaM vasahIsu vi niccameva For Private And Personal Use Only 2 149 Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam www.amara..............10 sNtthaannN| geyaM niyacaraNANaM avvacANaM (TThAvaNamavi) kaNayakusumehi // 3 // tivihaM tiviheNeyaM micchattaM jehiM vajjiaM dUra / nicchayao te saDDhA anne uNa nAmao ceva / / 4 / / ataH 'sesA micchAdiTThI gihiliMga-kuliMga-davaliMgehi' ityatra dravya liGginolantarovatalakSaNA eva grAhyAH, natu zayyAtarapiNDAdi-kiyaddoSadUSitadezapArzvasthAH / teSAM hi sAticAracAritrasadbhAve'pi mithyAdRSTitve procyamAne mahatyAzAtanA syAt / na cAticAracAritritvaM teSAmasiddham / yaduktaM pravacanasAroddhAra vRttau-'eteSu pAzvasthaM sarvathaivA'cAritriNaM kecinmanyante, tattu yuktaM na pratibhAti / yato yadyekAntena pArzva. stho'cAritrI syAt, tadA sarvato dezatazceti vikalpadvayakalpanamasaGgataM syAt, cAritrAbhAvasthobhayatrApi tulyatvAt / tasmAt jJAyate pAvasthasya sAticAracAritrasattApi / yato nizIthacUrNAvapi-'sattho acchai suttaporisiM atthaporisi vA (ca) na karei dasaNAiyAresu vaTTai, cAritte na vaTTai, aiAre vA na vjjei| evaM sattho acchai pAsattho ti / etAvatA cAsya na sarvathA cAritrA'bhAvo'vasIyate iti pravacanasAroddhAravRttau / atra ca nizIthacUrNI'cArite na vaTTai' iti sarvapAzvasthagrahaNaM 'aiAre na vajjai' iti vA dezapAvasthasya grahaNaM sambhAvyate / pAvasthaM ca kecidacAritriNaM manyante iti vacanAdavasannAdInAM sutarAM cAritrasadbhAvo nirNIyate / sarvathA cAritrA'bhAve ca teSAmAgamoktaM kAraNajAte vandyatvamapi na saGgacchate, tahi kvApi mahatyapi kAraNe paratIthikAnAM vandyatvaM siddhaM taiH pratipAditaM / tathaughaniryukto- 'esa gamo paMcaNhavi nIyAINaM gilANapaDiaraNe / phAsuakaraNanikAyaNakahaNapaDikkAmaNAgamaNaM // 1 // ityatra pArzvasthAdInAM glAnatve pratijAgaraNaM saMvijJavihAraM pratyabhyutthitatve sati sAdhunA saGaghATaka For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam karaNaM ca / nahi teSAM mithyAdRSTitve sambhavatIti / upadezamAlAyAmapi - 'egAgI 1 pAsatyo 2 sacchaMdo 3 ThANavAsI 4 osanno 5 / dugamAisaMjogA jaha bahuA taha gurU huti' // 387 // gAthA / atra dvikAdiyogA guravo bahudoSAH padAnAM vRddhayA doSavRddheH / 'gacchagao aNuogI gurusevI aniyao ya guNA ( A ) utto / saMjoeNa payANaM saMjama ArAhamA bhaNiA' || 388 || atra gacchagato, na ekAkI / anuyogI, na pAparvasthaH / gurusevI, na svacchandaH / aniyato, na nityavAsI / ( guNA ) Ayukto, nAvasannaH / atra padAnAM vRddhayA guNavRddhi: / atra macchagatatvAdipadacatuSkayoge 'nuyogitvA''yuktatvayoranyatarasyAyoge pArzvasthatvasyAvasannatvasyAbhAve'pi saMyamA''rAdhakatvaM bhaNatA bhaNitameva pArzvasthAdInAmapi cAritritvam / tathA 'pAsatyAsannakusIla saMsattanIyavAsINaM / jo kuNai mamattAi parivAranimitta ca // 1 // tassa imaM pacchittaM / aha puNa sAhammittA saMjamaheuM va ujjamissati vA / kulagaNasaMgha gilANe tappissati eva buddhI' | evaM mamattakareM parivAlaNaM ahavassavacchalaM / daDhaAlaMbaNacitto sujjhati samvattha sAhUtu / iti zrIjItakalpabhASye pAvasthAdInAM mamatvAdi mamAyaM parivAro bhaviSyati ityAdikAraNaireva niSiddha asAdharmikatvAdikAraNe tu anumatameva / yacca zrImahAnizItha sumatizrAddhasyAnantasaMsAritvamuktaM tanna kuzIla saMsargamAtrajanitaM kintu nAgilanAmnA bhrAtrA pratibodhane'pi zuddhacAritrasadbhAve'pi tAdRkkuzIlanidvaMSasaparivArasya sacittodakaparibhogAdibahudoSaduSTasyaikAnta mithyAdRSTera bhavyasya jyeSThasAdhoH pArzve dIkSAgrahaNena 'jArisao tumaM abuddhio tAriyo sovi titthayaro' iti tIrthaMkarAzAtanAkAritvena ca veditavyam / kiJca yadi pArzvasthAdInAM liGgadhAritvameveSTaM syAt tadAha - ' dagapANaM pupphaphalaM' 151 For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 ityAdinA liGagamAtradhAriNAM lakSaNAni 'bAyAlamesaNAo' ityAdi ( upa0 ) gAthAsamudAye naca pArzvasthAdisthAnAni kutaH pRthak 2 pratipAditAni / tato'yamAzayaH 'dagapANaM pupphaphalaM' ityAdilakSaNabhRto dravyaliGigano'saMyatAH eva / 'bAyAlamesaNAo na rakkhai' ityAdi pArzvasthAdisthAnAni tu punaH 2 sevamAnaH pazcAttApamukto guroH purastAdanAlocayan zanaiH kiyatA kAlenA'saMyato bhavati / na cAyamarthaH svamanISikayocyate / yaduktaM zrIkalpe tRtIyakhaNDe - esaNadose sIAi aNANutAvI na ceva viaDei / Neva ya karei sodhina ya biramai kAlao bhasse' // 1 // bhatra vRtti :- 'eSaNAdoSeSu 'sIdati' taddoSaduSTaM bhakta - pAnaM gRhNAtItyarthaH / puraH karmAdidoSaduSTAhAragrahaNe'pi na pazcAttApavAn, 'na caiva vikaTayati' guruNAM purataH svadoSaM na prakAzayati / gurudattaM prAyazcittaM vA na karoti / naivAzuddhAhAragrahaNAd viramati, evaM kurvan kiyatA kAlena cAritrAt paribhrazyediti / tato 'guNAhie vaMdaNayaM ityAvazyaka - vacanaprAmANyAt kAlocitayatanayA yatamAnA yatayo guNAdhikatvAt zrAddhAnAM vandyA eva / nanu na vayaM sarvathA sAdhUnAmabhAvaM badAma, kintumApAvasthAdayo bhUvan mA tadvandanadoSazcAbhUditi na vandAmahe / tahi jAtaM yuSmAkamapyASADhAcAryaziSya vadavyaktaninavatvam / yathA bhayaM ca pArzvasthAdivandanadoSAd gIyate tathA 'mANoaviNayakhisAnIyAgoya abohibhavavuDaDI / anamaMte chaddosA' iti sAdhvavandanajanitAbodhyAdidoSebhyaH kasmAnna bhIyate ? / tato mokSArthinA sakala saGagha pramANIkRtaM mArgamabagaNayya sAmpratamemAsma - dAdiSTacareNAgrAhyanAmadheyena kenApi puruSApazabdena sAdhUnAmupari jAtamatsareNa nijakumatiparikalpiteSu vacaneSu mAskaMdihi / yataH'niyagamai vigappiacitieNa sacchaMdabuddhiraieNa / katto pArattahiyaM gurutattvavyavasthApanabAdasthalam For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam 153 AAAAAAA kIrai guruaNuvaeseNaM' // 1 // upadezamAlAyAM / tathA saMsijjai ma akiriyAhu dRsijjhai sklsNghvvhaaro| katto ito vi pasI vimANaNAhaM vi saMghassa // 1 // uppatrasaMsayA je samma pucchaMti neva gIyatthe / cukkaMti zuddhamaggA te pallavagAhi paDiyavvA / / 2 / / jo mohakalusiyamaNo kuNai adose vi dosasaMkappaM / sima appANaM vaMcai peyAvamago vaNisuo bva // 3 // avasauNakappaNAe suMdarasauNo asuMdaraM phalai / iya suMdarAvi kiriyA asuhaphalA mlinnhimyssVIEitivRhdbhaassyo| na ca zAsame kevAJcidoSAn dRSTvA sarvekosakoparAmAropayituM yuktam / yaduktaM bRhannAke 'jo jiNasaMghaM holaha saMghAvayavassa dukkayaM dlN| samvajaNahIla. Nijjo bhave bhave hoi so jIvo // 1 // jai kammavasA kei asuhaM sevaMti kimiha saMghassa / viTTAlijjada gaMgA kayAi ki kAgasabarehi // 2 // jo puNa saMttAsaMte dose govei samaNasaMghassa / vimalagasakittikalio so pAvai nimbuI turiyaM ||3||jh kaNarakkhaNaherDa rakkhijjai jattao palAlaMpi / sAsaNamAlinnabhayA tahA kusIlaMpi movijjA // 4 // iti / tathA nanu pAvasthAdInAM vandyatve 'pAsatyo osano' ityAdivAkyaiH saha viroSaH / ubhyate sarva-dezapAvasthAdInAM uktayuktyA vandyatvamavandyatvaM cAsti / AgamavAkyAni bhayavAkyapramANavAkyatvena dvidhApi bhavanti / yataH nANAhilo varataraM hINovi hu pavayaNaM pbhaavNto| naya dukkaraM karito sudavi appAgamo puriyo / / 1 / / upadezamAlAyAm / nANaM muha nANaM guNeha nANesa kuNau kizcAI / bhakasaMsArasamuI nANeNa viNA na u tarai // 1 // ityAvazyake / tathA 'dasaNabhaTTho bhaTTho nahu bhaTTho hoi varaNamabhaTTho : siti paraNarahiyA daMsaNarahiyA nHsijmNti'|| bhaktaparijAprakIrNakA tabAdasArasIhassa ya seNiyassa, peDhAlaputtassa For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam marrrrrrrrr rannanna mim848 ya saccaissa / aNuttarA dasaNasaMpayA tayA, viNA caritteNaharaM gaI gayA' || // ityaavshyke| tathA 'iya nANacaraNarahio sammadiTThIvi mukkhadesaM tu| pAuNai neve NANAisaMjuo ceva pAuNaI' // 1 // ityAvazyake / 'nANaM ca daMsaNaM ceva carittaM ca tavo thaa| esa aggatti pannatto jiNehi varadaMsIhiM' // 1 // uttarAdhyayane / 'nANaM payAsagaM sohao tavo saMjamo a gutikro| tiNhaM pi samAoge mukkho jiNasAsaNe bhaNio' // 1 // Avazyake / ityAdiSu jabacit kevalasya jJAnasya, kvacidarzanamya, vicAritrastha, macit zAnadarzanacAritratapasAM mokSasAyamA pratipAdyate / bAra kazcitirodhaH / na cApi matimatAmatra matimohaM kartuM yuktH| mAgame hi kAnicit ekakAMzagrAhakatayA nayavAkyAni bhavanti, kAnicicca sampUrbhagrAhakatathA pramANavAkyAni / ata evAtinipuNapatInAmeva bhagavadAjJA'vagantuM shkyaa| yadAvazyake-'jhAijjA niravaja jiNANamANaM jagappaIvANaM / anipuNajaNaduNNeyaM naya-bhaMgapamANa-gamagahaNaM // 11 // tathA - puvAvareNa paribhAviUNa suttaM payAsiyavati / jaM vayaNapArataMtaM evaM dhammatthiNo liMgaM // 1 // tatazca pArzvasthAdInAM kvacidavandhatvameva pratipAdyate, kvaciccA'vazyakajItakalpAdau kAraNe sAdhUna zrAddhAMzcAzritya vandyatvaM / jIvAnazAsanagranthAdau tu kiyA jai sAvayANaM namaNaM no saMmayaM bhave eyaM / pAsatyAIyANaM to kaha uvaesamAlAe // 1 // siridhammadAsagaNiNA na vAriyaM vAriyaM ca anasi / paratitthiyANa paNamaNa incAI vayaNaoM payarDa / / 2 / / saMgheNa puNo mAha jo vihilo hujja so uno vNdo| pAsasthAisaDhANaM sadhvahA esa paramattho // 3 // ityAdiyuktyA zrAddhAnAzritya niSkAraNeti manyatvam / tathopadezamAlAkarNikAvRttau-'hINassa vi suddhapasvagasse ti bahupAsatthaH For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanabAdasthalam jaNamiti ca gAthA vyAkhyAyAM zrArddhastu teSAmapi bhakti reva kartavyAkSarairiti niSkAraNameva vandyatvaM kvaciccAsaMyatatvaM pratipAdyate / tadeSAM sarveSAM vAkyAnAmayaM bhAvo bahuzrutairabhidhIyatesarvapAsattha- sarvAvasanna- yathAcchaMdA bahudoSatvenA'vandyA bhavantu / dezapArzva sthAdayastu tAdRgaparazuddha cAritryabhAve prAguktayuktibhicAritrasattAyA: pratipAditatvena bakuzakuzIlalakSaNAntaH pAtitvena ca prAguktajJAnagrahaNAdikAraNaizca vandyA eva / uktamapi - 'palae mahAguNaNaM havaMti sevAfrahA laghuguNAvi / atthamie diNanAhe ahila - sai jaNo paIpi ||1|| guruguNarahio aguru daTThavvo mUlaguNaviutto jo naya guNamittavihINottha caMDaruddo udAharaNaM ||2|| tathA zrAddhapratikramaNasUtrabhASye 365 gAthAyAmapyuktam- kica samaggaguNajuaM pattaM pAvijjae na dusmaae| iyaraMmivi to bhatI kAyavvA taMmi bhaNiyaM ca // 1 // palae mahAguNANaM // 2 // bhUriguNo viralacciya ikkaguNovihu jaNo na savvattha / niddosANa vi bhaddaM pasaMsimo thovadose vi || 3 || daMsaNanANacaritaM 0 ||4|| zrImahAnizIthe'pi pUrvaguruyogyaguNaughamuktvA zrIvIrAd dvisahasya - nantaraM SaTkAyArambhavarjI gururvandyatayoktaH / tadatra rahasyaM yathA'vaMtuccAraMsurAgo ( rasaricchaM ) maMsamimaMte' ityAdi AdhAkarmaNo'tinindyatvapratipAdane'pi 'sohaMto a ime tahA jaijja savvattha paNagahANIe / ussaggAvavAyaviU jaha caraNaguNA na hAyaMti' // 1 // ityAdivacanAt paJcaka- paJcakahAnyAdiyatanayA dehayAtrArthamAdhAkarma gRha NAno'pi zuddha eva / evaM 'asuiTThANe paDiyA caMpakamAlA na kIrae sIse' ityAdivAnAH pArzvasthAdInA saGagatimAtraniSeghe'pi viziSTatama viziSTasAdhvayoge krameNa tebhyo hInatara - hInatama guNAnAmapi sAdhUnAM vandanAdi saGagata meva / yadvA sAmpratakAlocita - For Private And Personal Use Only 155 Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam yatanayA yatamAnayatayaH pramAdyapi (dAdi) pAravazyena kiJcit 2 virAdhayanti api mokSArthamudyatAH prAguSatalakSaNabakuzakuzIlatvaM na vyabhicarantIti tIrthA'dhAratvena ca nirvivAda vandanIyA eva / yataH 'ajjavi tinnapainnA garuyabharubvahaNapaccalA loe / dIsaMti mahApurisA akhaMDiasIlapanbhArA // 1 // ajjavi tavasusiaMgA taNuakasAyA jiiMdiyA dhIrA / dIsaMti jae jaiNo (ma) vammahahiyayaM viyAraMtA || 2 || ajjavi dayasaMpannA chajjIvanikAyasaMjamujjuttA / dIsaMti tavassigaNA vigahavirattA suIjuttA ||3|| ajjavi khatipaiTTiyAiM lavaniyamasIlakaliyAI / viralAI samAe dIsaMti susAharayaNAI // 4 // iya jANiUNa evaM mA dosa samAi dAUNaM / dhammujjamaM pamuccaha ajjavi dhammo jaya jaya ||5|| tA tuliyaniyabalANaM sattII jahAgamaM jayaMtANaM / saMpannacciya kiriyA duppasahaMtANa sAhUNaM // 6 // asyA vyAkhyA - tasmAt kAraNAt 'tuliya'0 vyApAritanijasAmarthyena yathAzaktyodyamavatAM sarvathaivA'mAnuyAyinAM sampUrNeva paripUrNaiva kriyA, na pUrvayatibhyo nyUnA, svasAmarthyatulanAyAH samAnatvAt siddhasukhasAdhakatvenAvandhyaphalatvAcca jambUsvAmina Aramya duHprasahAntaM yAvat samayamAtramapi vyavacchedA'bhAvena sampUrNeva kriyA caraNakaraNarUpA draSTavyeti gAthArtha: / darzanazuddhau / naca prAyaH pratigacchaM sAmAcArINAM bhedradarzanAnna jJAyate kA satyA ceti tadakaraNameva varamiti cintayituM yuktam / yaduktaM zrIbhagavatyAM prathamazatake dvitIyoddezake' asthi NaM bhaMte ! samaNA vi niggaMthA kaMkhAmohaNijjaM kamma beyaMti ? | haMtA atthiA kahaNNaM bhaMte! samaNA vi niggaMthA kaMkhAmohaNijjaM kammaM veyaMti ?, goyamA ! tehi nANaMtarehi daMsaNaMtarehiM caritaMtarehi liMgaMtarehiM pavayaNaMtarehi kappasarehiM 156 For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalam 157 maggaMtarehiM mayaMtarehiM bhaMgatarehiM niyamaMtarehiM pamANaMtarehiM saMkiyA kaMkhiyA vitigicchiyAbheyasamAvannA kalusasamAvannA evaM khalu samaNA niggaMthA kaMkhAmohaNijja kammaM veyaMti' / atra vRttau maggaMtarehiM mayaMtarehiM iti padadvayavyAkhyA-yathA mArga:-pUrvapuruSasamAgatA sAmAcArI / tatra keSAJcit dvizcatyavandanA anekavidhakAyotsargakaraNAdikAvazyakasAmAcArI, tadanyeSAM tu na tatheti / kimatra tattvaM ? / samAdhi:-gItArthAzaThapravartitA'sau sarvApi na viruddhA AcaritalakSaNopetatvAt / AcaritalakSaNaM cedaM-asaDheNa samAignaM jaM kathai keNaI asAvajja / na nivAriyamanne hiM bahumaNumayameyamAyariyaM // 1 // tathA mata-samAne evA''game aacaaryaannaambhipraayvishessH| tatra siddhasenadivAkaro manyate-yugapat kevalino jJAnaM darzana ca, anyathA tadAvaraNakSayaH nirarthaka. syAt / jinabhadragaNikSamAzramaNastubhinnasamaye jJAnadarzane jIvasvarUpatvAt / yathA tadAvaraNakSayopazame samAne'pi krameNaiva matizrutopayogI, na caMkataropayoge itrkssyopshmaagbhaavH| tatkSayopazamasyotkRSTataH ssttssssttisaagropmprmaanntvaat| ataH kiM tattvaM ? / samAdhiH-yadeva matamAgamAnupAti tadeva satyamiti mantavyam, itarat punarupekSAgIyam / athAbahuzrutena naitadavasAtuM zakyate, tadaivaM bhAvanIyam-AkArSaNAM sampradAyAdidoSAdayaM matabhedo, jinAnAM tu matamekamevAviruddhaM ca, sagAdirahitatvAt / Aha ca-- 'aNuvakayaparANuggaha-parAyaNA jaMjiNA jagappavarA / jiyarAgadosamohA ya nanahAvAhaNo teNa: // 16 // iti / tasmAd vyavahArato yatamAnA yatayo dharmANinAM vandyA eva / yataH dhajjiyaM ca babahAraM buddhahAyariyaM syaa| tamAyaraMto bavahAraM garihaM nAbhigacchai // 1 // uttarAdhyayana [1] vavahAro vi hu balavaM jaM chaumatthaMpi vaMdae arihA / jA hoi aNAMbhinno jANato dhAmayaM eyaM // 1 // For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutatvavyavasthApanavAdasthalam 1 zrIratra | vyavahAranayamanusarata eva hi krameNa nizcayazuddhiprAptyA niHzreyasa prAptirbhavati / atra sAdhusthApanAvikAraH saMvegaraMgazAlAgranthagatastadgAthAbhireva likhyate yathA 'itthaMtarami saDDhoM ' ityAdirjJAtavyaH / zrIumAsvAtiviracite tattvArthabhASye 'pulAkabakuzakuzIlanirgranthasnAtakA' itisUtraM tadvyAkhyArUpaM bhASyaM taTTIkA ca savistarato vilokyA / kevala maNohi - coddasa dasa - navaputrI hi virahie ihi / suddhamasuddhaM caraNaM, ko jANai kassa bhAvaM vA // 1 // bAhirakaraNeNa samaM abhitariyaM kariti amuNaMtA / gaMnA taM ca bhave, vivajjao dissae jeNaM ||2|| jadi vA NiratIcArA havejja tabvajjiyAya sujhejjA / NayahoMti NiratIcArasaMghayaNaviINa dubalA ||3|| ko vA tahA samatyo jaha tehi kayaM tu vIrapurisehi / jahasattI puNa kIrai jahA paiNNA havai evaM || 4 || savvesi ega caraNaM saraNaM moAvagaM duharAyANaM / mA rAgadosavasagA appaNI saraNaM palIveha | 5 || khayauvasamiyamissaMpi a jiNakAle vi tivihaM bhave caraNaM / mIsAtocciya pAvati khaya uvasamaM ca NaNNatto || 6 || nizIthabhASye bakuzakuzIlAnAM chedayogyasabalacAritrayuktatvaM pUrvaM pratyapAdi / yataH uvagaraNadehacukkhA riddhI jasagAravA siA niccaM / bahusabalacheyajuttA niggaMthA bAulA bhaNiyA // 1 // atraikaviMzazabalavya khyA savistarA zrIdazAzrutaskandhe sUtre taccUrNe ca vilokyA / tathA yAvat saptamaprAyazcittApattirna bhavati, tAbaccAritrasattA / ayamartho'pi tatraiva pratipAdito'sti / prAyazcittAni daza yathA - 'AloyaNa - paDikkamaNe mIsa - vivege tahA viussago / tava cheya-mUla- aNavadvayA ya pAraMci ceva // 1 // vyAkhyA - yatprAyazcittaM hastazatagamanAdyAlocanamAtreNaiva zuddhayati, tadAlocanaprAyazcittaM / yat samitivirAdhanAdi yad yadahiMsAnugataM zleSma For Private And Personal Use Only 158: * Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gurutattvavyavasthApanavAdasthalama 159 kSepAdi ca pratikramaNena mithyAduSkRtenaiva zuddhayati, na gurusamakSamAlocyate iti tatpratikramaNaM 2 / yattu guroH puraH Alocyate tadAdiSTaM pratikrAmati mithyAduSkRtaM ca datte tacchabdAdiSu rAgakaraNamAlocanapratikramaNAhUM mizrama 3 / aneSaNIyatyAgAcchuddhivivekaH 4 / duHsvapne utsargAcchuddhiH 5 / pRthvIsaMghaTTAdestapasA zuddhiH 6 / azItyuttarazatopavAsarUpeNotkRSTatapasA zodhayitumazakyasya muneH kriyatehorAtrapaJcakAdikrameNa paryAyacchedaH / prANAtipAtAdyaparAdheSu punarvatAropaNaM mUlaM 8 / karAdighAtake na vrateSu sthApyate tAvadyAvanotkRSTaM tapazcINaM, pazcAt sthApyate 9 / pArAJcitakamarjayati svaliGaginI-nRpabhAryAdyAsevayAsa tvavyaktaliGagadhArI kalpikavat kSetrAhiH sthApyate dvAdazavarSANi, yadi prabhAvanAM karoti tadA zIghrameva pravezyate gacche zuddhatvAt 10 / eteSu prAyazcitteSu yAvadutkRSTaM saptamaprAyazcittaM sarvacchedarUpaM nApadyate, tAvat sa cAritrasadbhAvAdvandanIya iti| iti zrIgurutattvavyavasthApanavAdasthalam (grantha. 400) For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarvodaya priMTiMga presa, gItA maMdira, nAgapura. For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir #semiikaalpmaadhylaae snggelii 1. sarvajJazataka saTIka mahopA. zrI dharmasAgarajIkRta patrAkAre 3-00 2. sUtra vyAkhyAnavidhizataka bukAkAre 2-00 3. dharmasAgaragraMthasaMgraha 2-50 (zrImahAvIravijJaptidvAtrizikA SoDazaralokI mahAvIrastotra) 4. auSTrikamatotsUtradIpikA bukAkAre 1-00 5. tAttvikapraznottarANi AgamoddhArakakRta patrAkAre 7-50 6. AgamoddhAraka kRtisaMdoha prathamavibhAga 4-50 dvitIyavibhAga , 1-81 tRtIyavibhAga 1-00 caturthavibhAga presamA 10. SoDazakajIpara AgamoddhArakarInA vyAkhyAno bhAgabIjo ane AgamoddhArakazrInI bekRtio sAnuvAda bukAkAre 2-75 11. AgamoddhArakacInI zrutopAsanA 12. kulakasaMdoha zrIpUrvAcAryakRta 13. saMdehasamuccaya zrIjJAnakalazasUrinirmita 14. jainastotrasaMcaya prathamavibhAga 1-00 dvitIyavibhAga 1-50 16. gurutattvapradIpa (utsUtrakandakuddAlAparanAma) cirantanAcArya kRta , 2-00 17. jainastotrasaMcaya tRtIyavibhAga presamA prAlisthAnoM 1. zrI jainAnandapustakAlaya, surata gopiipuraa| 2. zrI sarasvatI pustakabhaNDAra, amadAvAda The. ratanapola haathiikhaanaa| 2-50 0.75 0-75 For Private And Personal Use Only