________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
७८
व्याख्या-तद्यथा-'सुत्तेवित्ति । 'चउद्दसीग्गहो होइ कोइ' इत्यादौ व्यवहारसूत्रेऽपि । 'एअचुण्णीइ' एतच्चूर्णावपि-व्यवहारचूर्णावपि पाक्षिकं चतुर्दशी भणिता। उक्तं च व्यवहारचूी षष्ठोद्देशे पत्र ३३६ सङख्यपुस्तके २१० सम्बन्धिनि पत्र-विज्जाणं गाहा ॥ सव्वस्स विभासा । जं मज्झं गाहा । पक्ख पव्वस्स मज्झं, अट्ठमीबहलाईआ मासत्ति काउं मासस्स मज्झे पक्खि किन्हपक्खस्स चउद्दसीए विज्जासाहणोवयारो। आह-यद्येवं 'तेण एगरायग्गहणं कायव्वं । दुरायं तिरायं वेति न बत्तव्वं । अत उच्यते चा उद्द० ३६ गाहा कण्ठया। प्रसङगेन तृतीयखण्ड पत्र ३४६ वृत्तिव्याख्यानमपि दय॑ते
विज्जाणं परिवाडी पव्वे पव्वे अदिन्ति आयरिया । मासद्धमासिआणं पन्धं पुण होइ मज्झं तु ॥१॥ आचार्याः पर्वणि पर्वणि विद्यानां परिपाटीर्ददति । विद्याः परावर्तन्ते इति भावः । अथ पर्व किमुच्यते ?, तत आह-मासार्द्धमासयोर्मध्यं पुनः पर्व भवति । एतदेवाह
पक्खस्स अट्ठमी खलु मासस्स उ पक्खिअं मुणेअव्वं ।
अण्णपि होइ पव्वं, उवरागो चंदसूराणं ॥१॥ अर्द्धमासस्यपक्षात्मकस्य मध्यमष्टमी । सा खल पर्व । मासस्य मध्यं पाक्षिक पक्षेण निर्वृत्तं ज्ञातव्यं, तच्च कृष्णचतुर्दशीरूपमवसातव्यम् । तत्र प्रायो विद्यासाधनोपचारभावात् 'बहलादिका मासा' इति वचनाच्च । न केवलमेतदेव पर्व, किन्त्वन्यदपि पर्व भवति । यत्रोपरागो-ग्रहणं चन्द्रसूर्ययोः, एतेषु पर्वसु विद्यासाधनप्रवृत्तेः । यद्येवं तत एकरात्रग्रहणमेव कर्तव्यम् । तत आह
चाउद्दसीग्गहो होइ कोइ अहवा वि सोलसिग्गहणं ।
For Private And Personal Use Only