________________
Shri Mahavir Jain Aradhana Kendra
सप्तमो विश्रामः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
सिद्धिः प्राक् श्लोके उक्ता । सूत्रोक्तमप्यागमत्वमाचरणाया दर्शयति सूत्रे - सिद्धान्ते, आचरणापि आज्ञा-आगमोऽस्ति - विद्यते । यदाह - 'आयरणा विहु आणा, अविरुद्धा चैव होइ आणत्ति । इहरा तित्थयरासायणत्ति तल्लक्खणं चेयं ॥ १ ॥ असढेण समाईनं, जं कत्थइ केणई असावज्जं । ननिवारियम हिंय, बहुमणुमयमेयमायरियं ॥ २ ॥ जो पुण तमेव मग्गं, दूसे उमपंडिओ सतक्काए । उम्मग्गं पडिवज्जइ, अकोवियप्पा जमालीव ॥३॥ बृहत्कल्पे ।। ||२|| प्राक् श्लोकसम्बन्धिविवरणोक्तस्यास्य गाथात्रिकस्य मध्यादाद्यगाथायां परैरुक्तं कूटव्याख्यानमप्रमाणीकुर्वन्नाह -
अविरुद्धा तोक्तेति व्याख्या चेत्सूत्रमेव तत् । गाथायामपिशब्दात्तु, भिन्नैवाऽऽचरणा श्रुतात् ॥३॥
१११
व्याख्या- चेद्यदि, गाथायां - आयरणा विहु आणा' इत्यादि गाथायां 'अविरुद्धा श्रुतोक्तेति' व्याख्यानमास्ते । 'अविरुद्धशब्दः ' सिद्धान्तोक्त इति परपर्यायेण व्याख्येय इत्यर्थः । तत आचरणा सूत्राक्षररूपैव सञ्जाता । न सूत्रानुयायिनी । तु-पुनः, अपिशब्दात् 'आयरणावि हु' इत्यत्र अपिशब्दत आचरणा श्रुतात्-सिद्धान्ताद्, भिन्नैव-पृथगेवाऽभूत् । अतोऽविरुद्धशब्दस्सूत्रानुयायीति व्याख्येयः । इत्थं आचरणा सूत्रानुयायिनी सिद्धा ||३||
2
तस्यां तल्लक्षणं चेदं गाथायां किं यतः श्रुते । लक्षणं नाशठेनादि, तत् कूटव्याख्यया कृतम् ॥ ४ ॥ व्याख्या - यदि आचरणा सिद्धान्तात् न पृथक् । ततस्तस्यां गाथायां 'आयरणा वि हु आणा' इत्यादिरूपायां, तल्लक्षणं चेदं
For Private And Personal Use Only