SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थो विश्रामः womawwwwwww. व्याख्या-अत्र चतुर्थी किल पर्वरूपतया पञ्चम्या असदृश्यपि पर्वतयाऽङगीकृता विद्यते। चतुर्दशी पुनश्चतुःपय॑न्तर्गतत्वादिना पूर्णिमायास्सदृशी । ततः पूर्णिमां परित्यज्य चतुर्दश्या ग्रहणे सदृशदिनपरावर्ती भवन्न दुष्टः । पूणिमाङगीकारे पुनरेकोनपञ्चाशदिवसेसु सञ्जायमानेषु पञ्चाशन्मध्यादेकस्य दिनस्य चौरिका भवति । • स महान् गुणः। जनेऽपि स्वामिनो भाण्डागारे हीनद्रव्यकरणे चौरिकादोषो लगति। पुनः सदृगदिनपरावर्तेन सदृग्दिन (दीनारादि) ग्रहणे दोषाभावस्सम्मतः इति चतुर्दशीस्वीकारे न सूत्रवेधः, केवलं गुणः । अथान्यानपि वेधानाऽऽह- 'इत्थं च चतुर्दशीस्वीकारे 'इत्थ य पणगं पणगं' इत्यादिसूत्रोक्तान्येकादश पञ्चकानि प्रमाणानि सञ्जायन्ते । अखण्डानामेव भवनात् । अन्यथैते एकादश वेधा भवन्तीति । तथा इअ सत्तरी जहन्ना' इत्यादि सूत्रोक्तानि 'सप्तत्यादिदिनात्यपि' प्रमाणानि जायन्ते सप्ततिरशीतिः पञ्चाशीतिनंवतिः शतं पञ्चोत्तरशतं दशोत्तरशतं पञ्चदशोत्तरशतं विशत्यधिक शतं दिवसानामखण्डने एकादशवेधानामभाव: चतुर्दश्या अस्वीकारे एतेप्येकादशवेधा भवन्तीत्यर्थः । सर्वेपि मीलिताः षड्विंशतिबंधा भवन्ति। तावदेते प्रकटं दृश्यमानास्सन्ति । ये केचिदन्ये प्रभुश्रीकालिकाचार्यपादः श्रुतवेधा दृष्टास्तपि चतुर्दश्या आराधने विलीना इति ॥१९॥ अत्रापि पञ्चाशत्स्थाने एकोनपञ्चाशदिवसास्सन्ति, ततो हीनदिनकरणादस्माकं न दोष इति राकामतमाक्षिपन् चूर्णेरक्षरेषु चतुर्दश्या अभावकारणं च प्रदर्शयन्नाह एकोनत्रिशको रूढघा, त्रिशो मासोऽत्र गण्यते । क्षणः पर्युषणाकल्प-चूर्णी पर्युषणस्य यत् ॥२०॥ ततः प्रोक्ता चतुर्येव, यथा लघुकथास्वपि । । नोक्ताचार्यान्यचर्येव,सङक्षेपाच्च चतुर्दशी।२१।युग्मम्। For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy